पाठः – 1 शुचिपर्यावरणम् - प्रश्नोत्तराणि (Lesson -1 Shuchiparyaavaranam - Question And Answer)

पाठः – 1  शुचिपर्यावरणम् - प्रश्नोत्तराणि  (Lesson -1 Shuchiparyaavaranam - Question And Answer)

 

महानगरमध्ये चलदनिशं कालायसचक्रम्’ इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?

महानगरमध्ये

चलत्

अनिशम्

कालायसचक्रम्

 

‘कालायसचक्रम्’ इति पदस्य क्रियापदं किमत्रास्ति ?

शोषयत्

वक्रम्

भ्रमति

पेषयद्

 

‘दन्तः’ इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?

दुर्दान्तः

दशनः

तनुः

अनिशम्

 

‘अत्र जीवितं दुर्वहं जातम्’ इत्यत्र विशेष्यपदं किमस्ति ?

अत्र

जीवितम्

जातम्

दुर्वहम्

 


 

 

‘शुचि’ इत्यस्य विलोमपदं किम् अस्ति ?

मलिनम्

शरणम्

पर्यावरणम्

वक्रम्

 

अत्र अव्ययपदं किमस्ति ?

महानगरमध्ये

कालायसचक्रम्

अनिशम्

चलत्

 

‘कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्’ इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?

कज्जलमलिनम्

धूमम्

मुञ्चति

शतशकटीयानम्

 

‘वाष्पयानमाला’ इति पदस्य क्रियापदं किमत्रास्ति ?

मुञ्चति

संधावति

वितरन्ती

ध्वानम्

 

त्यजति इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?

संसरणम्

संधावति

मुञ्चति

वितरन्ती

 

‘कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्’ इत्यत्र विशेषणपदं किमत्रास्ति ?

कज्जलमलिनम्

शतशकटीयानम्

मुञ्चति

धूमम्

 

गृह्णाति इत्यस्य विलोमपदं किं अस्ति ?

संधावति

मुञ्चति

वितरन्ती

संसरणम्

 

अत्र अव्यय पदं किमस्ति ?

यानानाम्

पङ्क्तयो

हि

कठिनम्

 

पर्यावरणे वायुमण्डलं भृशं दूषितम् इत्यस्मिन् वाक्ये कर्तृपदम् किमस्ति ?

पर्यावरणे

वायुमण्डलं

भृशं

दूषितं

 

करणीयम् इति पदे प्रत्ययः किमस्ति ?

रणीयम्

णीयम्

अनीयम्

अनीयर्

 

मलिनम् इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?

समलं

निर्मलम्

शुद्धिकारणम्

भृशं

 

पर्यावरणे वायुमण्डलं भृशं दूषितम् इत्यत्र विशेष्यपदं किमत्र प्रयुक्तम् ?

पर्यावरणे

वायुमण्डलं

भृशं

दूषितं

 

समलम् इत्यस्य विलोमपदं किं न अस्ति ?

विमलं

निर्मलम्

शुद्धं

दूषितं

 

अत्र अव्यय पदं किमस्ति ?

समलं

निर्मलम्

शुद्धिकारणम्

भृशं

 

ग्रामान्ते अहं निर्झर – नदी – पयःपूरं प्रपश्यामि इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?

ग्रामान्ते

अहम्

प्रपश्यामि

पयःपूरं

 

मां कञ्चित् कालं बहुदूरं नय इत्यस्मिन् वाक्ये क्रियापदं किमस्ति ?

मां

कालं

बहुदूरं

नय

 

वने इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?

ग्रामान्ते

एकान्ते

कान्तारे

क्षणमपि

 

‘मां कञ्चित् कालं बहुदूरं नय’ विशेष्यपदं किमत्र प्रयुक्तम् ?

मां

कञ्चित्

कालं

बहुदूरं

 

समीपम् इत्यस्य विलोमपदं किम् अस्ति ?

मां

कालं

दूरं

नय

 

अत्र अव्यय पदं किमस्ति ?

क्षणम्

अपि

मे

संचरणम्

 

हरिततरूणाम् ललितलतानां माला रमणीया इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?

हरिततरूणाम्

ललितलतानां

माला

रमणीया

 

नवमालिका रसालं  मिलिता रुचिरम् इत्यत्र क्रियापदं किमस्ति ?

नवमालिका

रसालम्

मिलिता

रुचिरं

 

वायुः इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?

समीरः

कुसुमं

अवलिः

रसालम्

 

समीरचालिता कुसुमावलिः मे वरणीया स्यात् इति पदस्य विषेष्यपदं किमत्र प्रयुक्तम् ?

समीरचालिता

कुसुमावलिः

वरणीया

स्यात्

 

पुरातनम् इत्यस्य विलोमपदं किम् अस्ति ?

रसालम्

नवं

रुचिरं

संगमनं

 

चाकचिक्यजालं जीवितरसहरणं नो कुर्यात् इत्यस्मिन् वाक्ये ककर्तृपदं किमस्ति ?

चाकचिक्यजालं

जीवितरसहरणं

नो

कुर्यात्

 

बन्धो ! इति पदस्य क्रियापदं किमत्रास्ति ?

अयि

खगकुलकलरव

गुन्जितवनदेशं

चल

 

ध्वनिः इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?

पुरम्

कलरवः

संभ्रमितः

जनः

 

पुर – कलरव – संभ्रमितजनेभ्यो इति पदसमुहे विशेषणपदं किमत्र प्रयुक्तम् ?

पुरम्

कलरवः

संभ्रमितः

जनः

 

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?

प्रस्तरतले

लतातरुगुल्माः

भवन्तु

पिष्टाः

 

मानवाय जीवनं कामये, जीवनं मरणं न, क्रिया पदं किमात्रस्ति ?

मानवाय

जीवनं

कामये

मरणं

 

‘शिला’ इत्यस्मिन्नर्थे कः शब्दः अत्र न प्रयुक्तः ?

प्रस्तरः

पाषाणः

उपलः

एतेषु न कोऽपि

 

पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् विषेष्यपदं किमत्र प्रयुक्तम् ?

पाषाणी

सभ्यता

निसर्गे

समाविष्टा

 

मरणम् इत्यस्य विलोमपदं किम् अस्ति ?

जीवनं

पिष्टाः

समाविष्टाः

कामये

 

39  पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् अत्र अव्ययपदं किमस्ति ?

पाषाणी

सभ्यता

निसर्गे

 

 

 

 

 

 

 

एक टिप्पणी भेजें

0 टिप्पणियाँ