अव्यय (Avyaya)

 
अव्ययम्
 

अव्ययपदम्

वाक्यम् (उदाहरणानि)

उच्चैः (ऊँचा) 

1. सिंहः उच्चैः  गर्जति।

2. कुक्कुरः उच्चैः  बुक्कति।

(और)

1. रामः लक्ष्मणः

2. बालकः बालिका हसतः।

श्वः (आने वाला कल)

1. श्वः अहम् आपणं गमिष्यामि।

2. श्वः बुधवासरः अस्ति।

ह्यः (बीता हुआ कल)

1. ह्यः सोमवासरः आसीत्।

2. ह्यः दीपोत्सवः आसीत्।

अद्य (आज)

1. अद्य रविवासरः अस्ति।

2. अद्य अवकाशः अस्ति।

अत्र तत्र

(यहाँ - वहाँ)

1. अहम् अत्र कुशली अस्मि भवान् तत्र कथम् अस्ति।

2. अत्र कक्षा चलति तत्र किं भवति।

यत्र (जहाँ )

1.यत्र अध्ययनं भवति तत्र गच्छ

2. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

कुत्र (कहाँ)

1. भवान् कुत्र अस्ति

2. त्वं कुत्र गच्छसि।

इदानीम् (अभी)

1. इदानीम् /धुना /सम्प्रति/ साम्प्रतम् अहं गृहे अस्मि।

2. इदानीं /धुना /सम्प्रति/ साम्प्रतं त्वं कुत्र असि।

यदा तदा

(जब - तब)

1. यदा अवकाशः भवति तदा आनन्दः भवति।

2. यदा  शिक्षकः आगच्छति तदा छात्राः शान्ताः भवन्ति।

कदा (कब)

1. भवान् कदा गच्छति।

2. त्वं कदा उत्तिष्ठसि।

सहसा(अचानक)

1. सः सहसा पतितः।

2. रामः सहसा हसति।

वृथा (व्यर्थ)

1. वृथा मा वदतु।

2. वृथा  मा अटतु (घूमो)

शनैः (धीरे)

1. कच्छपः शनैः चलति।

2. बालिका शनैः वदति।

अपि (भी)

1. शुभंकरः पठति अहम् अपि पठामि।

2. उदिता विद्यालयं गच्छति अहम् अपि गच्छामि।

कुतः (कहाँ से)

1. ऋचा कुतः आगच्छति।

2. गङ्गा कुतः प्रभवति।

इतस्ततः (इधर - उधर)

1. केचन छात्राः इतस्ततः अटन्ति।

2. वने पशवः इतस्ततः भ्रमन्ति।

यदि तर्हि

(यदि - तब)

1. यदि पिपासा अस्ति तर्हि जलं पिबतु।

2. यदि बुभुक्षा अस्ति तर्हि भोजनं करोतु।

यावत् तावत्

(जब तक तब तक)

1. यावत् जलम् अस्ति तावत् जीवनम् अस्ति

2. यावत् कक्षा चलति तावत् पठतु।

                              

 

 

 

 

 

 

 

 

 

एक टिप्पणी भेजें

0 टिप्पणियाँ