11 - पर्यावरणम्

 

पर्यावरणम् - प्रश्नोत्तराणि

 

प्रश्न: 1. एकपदेन उत्तरं लिखत
(क) मानवः कुत्र सुरक्षितः तिष्ठति?
उत्तर:- (क) पर्यावरणकुक्षौ

(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
उत्तर:- (ख) वने

(ग) आर्षवचनं किमस्ति?
उत्तर:- (ग) धर्मो रक्षति रक्षितः

(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्त:?
उत्तर:- (घ) धर्मस्य

(ङ) लोकरक्षा कया सम्भवति?
उत्तर:- (ङ) प्रकृतिरक्षया

(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
उत्तर:- (च) मातृगर्भ

(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:- (छ) प्राणिनाम्

 

प्रश्न: 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
उत्तर:- (क) पृथ्वी, जलं तेजः, वायुः आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।

(ख) स्वार्थान्धः मानवः किं करोति?
उत्तर:- (ख) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।

(ग) पर्यावरणे विकृते जाते किं भवति?
उत्तर:- (ग) पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याः च जायन्ते।

 

(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
उत्तर:- (घ) वृक्षारोपणम् कृत्वा, विषाक्तं जलं नद्याम् न पातथित्वा ध्वनिप्रदूषणं च न कृत्वा अस्माभिः पर्यावरणस्य .. रक्षा करणीया।।

(ङ) लोकरक्षा कथं संभवति?
उत्तर:- (ङ) प्रकृतिरक्षया एव लोकरक्षा संभवति।

(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:- (च) परिष्कृतम् पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्री च ददाति।

 

प्रश्न: 3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(
क) वनवृक्षाः निर्विवेकं छिद्यन्ते।
उत्तर:- (क) के निर्विवेकं छिद्यन्ते?

(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
उत्तर:- (ख) कस्मात् शुद्धवायुः न प्राप्यते?

(ग) प्रकृतिः जीवनसुखं प्रददाति।
उत्तर:- (ग) प्रकृतिः किम् प्रददाति?

(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
उत्तर:- (घ) अजातश्शिशुः कस्मिन् सुरक्षितः तिष्ठति?

(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
उत्तर:- (ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

 

 प्रश्नः 4. उदाहरणमनुसृत्य पदरचनां कुरुत
(क) यथा- जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – ……….          उत्तर:- स्थलचराः
निशायां चरन्ति इति – ……….      उत्तर:- निशाचराः  

व्योम्नि चरन्ति इति – ……….        उत्तर:- व्योमचराः
गिरौ चरन्ति इति – ……….          उत्तर:- गिरिचराः
भूमौ चरन्ति इति – ……….          उत्तर:- भूचराः


() यथा- पेयम् इतिअपेयम्
न वृष्टि इति – ……….            उत्तर:- अनावृष्टि
न सुखम् इति – ……….          उत्तर:- असुखम्
न भावः इति – ……….          उत्तर:- अभावः
न पूर्णः इति – ……….           उत्तर:- अपूर्णः



प्रश्नः 5. उदाहरणमनुसृत्य पदनिर्माणं कुरुत

यथा- वि + कृ + क्तिन् = विकृतिः

(क) प्र + गम् + क्तिन् = ………..
(
ख) दृश् + क्तिन् = ………..
(
ग) गम् + क्तिन् = ………..
(
घ) मन् + क्तिन् = ………..
(
ङ) शम् + क्तिन् = ………..
(
च) भी + क्तिन् = ………..
(
छ) जन् + क्तिन् = ………..
(
ज) भज् + क्तिन् = ………..
(
झ) नी + क्तिन् = ………..
उत्तर:-
प्र + गम् + क्तिन् = प्रगति:
दृश् + क्तिन् = दृष्टि:
गम् + क्तिन् = गति:
मन् + क्तिन् = मतिः
शम् + क्तिन् = शान्तिः
भी + क्तिन् = भीतिः
जन् + क्तिन् = जातिः
भज् + क्तिन् = भक्तिः
नी + क्तिन् = नीतिः


प्रश्न: 6. निर्देशानुसारं परिवर्तयत यथा- स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)  स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
उत्तर:- (क) सन्तप्तानाम मानवानाम मङगलं कतः?

(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
उत्तर:- (ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।

 

(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
उत्तर:- (ग) वनवृक्षः निर्विवेकम् छिद्यते।

(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उत्तर:- (घ) गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।

(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:- (ङ) सरितः निर्मलं जलं प्रयच्छन्ति।

 

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत। यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
उत्तर:- (क) अहम् पर्यावरणरक्षणाय कृतसंकल्पः अस्मि।
          (
ख) एतर्थं स्थाने स्थाने वृक्षाः रोपणीयाः।
          (
ग) वृक्षकर्तनं रोद्धव्यम्।
          (
घ) ‘जलम् एव जीवनम्’ अतः जलसंरक्षणम् अपि कर्त्तव्यम्।
          (
ङ) पर्यावरणरक्षणाय जनजागरणम् अपि करणीयम्

 

प्रश्नः 7. उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत यथा- संरक्षणाय
                                                     

 

 

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत
यथा- तेजोवायुः – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।       

(i) पत्रपुष्पे — ……………
(ii)
लतावृक्षौ — ……………
(iii)
पशुपक्षी — ……………
(iv)
कीटपतङ्गौ — ……………
 
उत्तर:-

(i) पत्रम् च पुष्पम् च
(ii) लता च वृक्षः च
(iii) पशुः च पक्षी च
(iv) कीटः च पतङ्गः च

एक टिप्पणी भेजें

0 टिप्पणियाँ