06 - डिजिभारतम् - युगपरिवर्तनम्

 


अभ्यास कार्यम्

 

1.    पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति ?

उत्तरम् - डिजिटल् प्रौद्योगिकी |

 

(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते ?

उत्तरम् -  प्रधानमन्त्रिणः |

 

(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते ?
उत्तरम् - डिजिटल् योजनायाः |

 

(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति ?
उत्तरम् - डिजिटल इण्डिया |

 

(ङ) 'फ़ास्टॅग्' इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति ?
उत्तरम् - मार्गशुल्कस्य |

 

2.    पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –

(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति?
उत्तरम् - प्रधानमन्त्रिसङ्ग्रहालये अत्याधुनिक-प्रदर्शन-प्रणाल्यः, होलोग्राम्, संवर्धित-वास्तविकता (Augmented Reality), अन्तर्क्रियात्मक-किओस्क (Interactive Kiosks)  डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति ।

 

(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?
उत्तरम् - जनाः अङ्कीय-साक्षरतायाः अभावात्, सुरक्षा-नियमानाम् अनभिज्ञतायाः, तथा च अनधिकृत-लिङ्क्स्-उपरि क्लिक्-करणात् साङ्गणिक-अपराधेन पीडिताः भवन्ति।

 

( ग) यशिका 'डिजि-लॉकर्' इत्यस्य उपयोगं कथं करोति ?

उत्तरम् - मम आधारपत्रं विद्यालयीयं प्रमाणपत्रं च तत्र सुरक्षितम् अस्ति |

 

(घ) डिजिटल्-भारतस्य वित्तीय-समावेशने काः योजनाः सन्ति ?
उत्तरम् जनधन-योजना, भीम्-आप् (BHIM App), रूपे-कार्ड्, आधार-संलग्न-बैंक-खाता, डिजिटल्-पेमेंट्-सुविधाः, मोबाइल्-बैंकिङ् इत्यादयः योजनाः वित्तीय-समावेशने प्रयुक्ताः सन्ति।

 

(ङ) डिजिटल्-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः ?
उत्तरम् स्वयम् (SWAYAM), दीक्षा (DIKSHA), ई- पाठशाला, एनपीटीईएल् (NPTEL), ई-विद्याभारती, राष्ट्रीय-डिजिटल्-पुस्तकालयः, इत्येते पटलाः शिक्षायाम् उपयोग्याः सन्ति।

 

(च) ग्राम्य-क्षेत्रेषु डिजिटल्-सेवानां समस्या कथं निराकर्तुं शक्यते ?
उत्तरम् ग्रामेषु द्रुतगत्याः इन्टरनेट्-सेवा-विस्तारः, डिजिटल्-शिक्षणस्य प्रसारः, किफायतदरेण मोबाइल्-डाटाप्लान्-प्रदानम्, ग्राम्य-जनानां डिजिटल्-साक्षरता-वर्धनम्, शासनस्य सहायता-केन्द्राणि स्थापयित्वा समस्याः निराकर्तुं शक्यन्ते।

 

 

3. अधः दत्तान् शब्दान् सम्यक् संयोजयत –

उत्तरम् - क्रमः   शब्दः                    -       संयोजनीयः शब्दः

क.       हॉलोग्राम्                -        आभासीया-वास्तविकता

ख.       यूपीआय् (UPI)        -        शीघ्रं, सुरक्षितं, सुगमं च डिजिटल्-धनदेय-प्रत्यर्पणम्

ग.        डिजि-लॉकर्            -        डिजिटल्-प्रमाणपत्रम्

घ.       फ़ास्टॅग् (FASTag)   -        राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणम्

ङ.       वीआर (VR)           -        कृत्रिम-बुद्धिः (AI)

 

 

 

4. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत –

  (यूपीआई, दीक्षा, प्रधानमन्त्रिणः भाषणं, स्वचालितं पारदर्शकं च, जीवन)

उत्तरम् -

(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते ।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं 
यूपीआय् प्रणाली अस्ति।
(ग) डिजिटल्-शासनं 
स्वचालितं पारदर्शकं च सेवां प्रददाति ।
(घ) डिजिटल्-भारतस्य शिक्षाक्षेत्रे 
दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल्-परिवर्तनं सर्वाणि 
जीवन क्षेत्राणि स्पृशति ।




5. अधः अस्मिन् पाठे आगतानां शब्दान् आधारेण शब्दजालं प्रदत्तम् अस्ति | अत्र वामतः दक्षिणम् उपरितः अधः च आधारं कृत्वा उदाहरणानुसारं शब्दान् रेखाङ्कयत –


 
उत्तरम् -

            डिजिटल्         सेवा             भारत          ज्ञानम्       

            

            शिक्षा             स्वयं            तन्त्र            अर्थम्



6. अधोलिखितान् शब्दान् वर्गद्वये विभजत – सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च –

(शब्दाः – अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल, लेखनी)

उत्तरम् -

सङ्गणकसम्बद्धाः                     असङ्गणकसम्बद्धाः

           अन्तर्जालम्,                             शिक्षिका

           सङ्गणकः                               विद्यालयः

           ई-पत्रम्                                   पाठ्यपुस्तकम्

           डिजिटल                                लेखनी

 

 

7. शुद्धम् () वा अशुद्धम् (x) वा चिह्नीकुरुत –

उत्तरम् -

(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति ।                                      (x)

(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक घटनानां प्रत्यक्षानुभवाय अस्ति ।            ()

(ग) डिजिटल्-प्रक्षेपण-मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति ।                          ()

(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति ।            ()

(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते ।                  (x)

(च) भारतस्य डिजिटल्-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न ।           (x)

(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति ।                     ()

 

 

 

8. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत -

उदाहरणम् -      वेयवित्तीसमानशम्      =       वित्तीयसमावेशनम्

उत्तरम् -          (क)    कसङ्गम्ण              =       संगणकम्

(ख) कार्वसरः                =       सर्वरः

(ग)   लयःविद्या               =       विद्यालयः

(घ)   जिकडिलॉर्             =       डिजिलॉकर

(ङ)   शक्तसुम्                 =       सक्षमम्

 

 

9. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

(क) अद्यतनं युगं कीदृशम् अस्ति ?

उत्तरम् - अद्यतनं युगं विज्ञानयुगम् अस्ति ।

 

(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ?

उत्तरम् - मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ।

 

(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ?

उत्तरम् - ई-अधिगम-प्रणाल्याः प्रयोगं विद्यार्थिनः कुर्वन्ति ।






कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

07 - ईशावास्यम् इदं सर्वम्

               अभ्यास कार्यम्   १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु - ( क) दैत्यराज: कः ? उत्तर: हिरण्यकशिपुः । (...