07 - मञ्जुलमञ्जूषा सुन्दरसुरभाषा

 

अभ्यास प्रश्न -

 

1.    अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत  -

(क) सुन्दरसुरभाषा कस्य वचनातीता ?

उत्तरम् - वेदानां |

 

(ख) संस्कृतभाषा कुत्र विजयते ?

उत्तरम् - विश्वे |

 

(ग) संस्कृतभाषा कस्य आशा ?

उत्तरम् - जनानाम् |

 

(घ) संस्कृते कति रसाः सन्ति ?

उत्तरम् - नव |

 

(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?

उत्तरम् - संस्कृतभाषायाः |

 

  

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -   

(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?

उत्तरम् - संस्कृतभाषा सामान्य जनानां जीवनस्य आशा अस्ति । 

 

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?

उत्तरम् – वेद – उपनिषद् – वेदान्त – पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति । 

 

(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?

उत्तरम् - शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्तैः नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते । 

 

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?

उत्तरम् - संस्कृतभाषा वेदेषु, उपनिषत्सु, पुराणेतिहासकाव्येषु, दर्शनेषु, व्याकरणेषु, ज्योतिष-आयुर्वेद-गणित-विज्ञानशास्त्रेषु च विहरति ।

 

(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?

उत्तरम् - अत्र संस्कृतभाषायाः सम्बोधनपदानि यथा 'हे संस्कृत', 'हे देववाणी', 'हे जननी' इत्यादीनि प्रयुक्तानि ।

 

  

. रेखा‌ङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -

(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः। 

उत्तरम् -  मुनिगणाः कस्याः विकासं कृतवन्तः?

 

(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति। 

उत्तरम् -  सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?

 

(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः। 

उत्तरम् -  कवयः अपि कीदृशानि काव्यानि रचितवन्तः?

 

(घ) संस्कृतभाषा पृथिव्यां विहरति। 

उत्तरम् -  संस्कृतभाषा कुत्र विहरति?

 

(ङ) संस्कृतभाषा विविधभाषाः परिपोषयति। 

उत्तरम् -  संस्कृतभाषा काः परिपोषयति?

 

(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति। 

उत्तरम् -  वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?

 

  

4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत -

उत्तरम् -

पदम्

विभक्तिः

वचनम्

मातः

संबोधनम्

एकवचनम्

तव

षष्ठी

एकवचनम्

मञ्जूषा

प्रथमा

एकवचनम्

संस्कृतिः

प्रथमा

एकवचनम्

जनानाम्

षष्ठी

बहुवचनम्

जीवनस्य

षष्ठी

एकवचनम्

धरायाम्

सप्तमी

एकवचनम्

शास्त्रेषु

सप्तमी

बहुवचनम्

 

5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत -

उत्तरम् -

(क) अयि मातस्तव पोषणक्षमता        -        मम वचनातीता, सुन्दरसुरभाषा |

(ख) वेदव्यास-वाल्मीकि-मुनीनां        -        कालिदासबाणादिकवीनाम् |

(ग) पौराणिक-सामान्यजनानाम्         -        जीवनस्य आशा, सुन्दरसुरभाषा |

(घ) श्रुतिसुखनिनदे सकलप्रमोदे        -        स्मृतिहितवरदे सरसविनोदे |

(ङ) वैद्यव्योम-शास्त्रादिविहारा          -        विजयते धरायाम् |

 

 6. उदाहरणानुसारं अधः प्रदत्तानां पदानाम् एकपदेन अर्थ लिखत -

यथा,   देवस्य आलयः         =       देवालयः

 उत्तरम् -       (क) सुराणां भाषा      =       सुरभाषा 

(ख) सुन्दरी सुरभाषा  =       सुन्दरसुरभाषा 

(ग) नवरसैः रुचिरा    =       नवरसरुचिरा 

(घ) पोषणस्य क्षमता   =       पोषणक्षमता 

(ङ) मञ्जुला भाषा     =       मञ्जुलभाषा 

 

 ७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत -

यथा – मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा ।

उत्तरम् –

(क) अयि मातः तव पोषणक्षमता आशा वचनातीता । 

(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम् । 

(ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः 

(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे । 

(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव वेदविषय एषा सुन्दरसुरभाषा । 

(च) नवरस-रुचिरालङ्कृतिधारा मम -वेदान्तविचारा । 

(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा ।

 

८. अधोलिखितविकल्पेषु प्रस‌ङ्गानुसारम् अर्थं चिनुत -

(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः?

उत्तरम् -  (iii) मनोहररूपेण संकलिता |

 

(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?

उत्तरम् -  (iii) पौराणिक-सामान्यजनानाम् |

 

(ग) सुन्दरसुरभाषा कुत्र विजयते ?

उत्तरम् -  (iii) धरायाम् |

 

(घ) सुन्दरसुरभाषायां किं नास्ति ?

उत्तरम् -  (iv) अशुद्धिः |

 

(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?

उत्तरम् -  (ii) मातः |


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...