अभ्यास प्रश्न -
1. अधः प्रदत्तानां
प्रश्नानां एकपदेन उत्तरं लिखत -
(क) सुन्दरसुरभाषा कस्य वचनातीता ?
उत्तरम् - वेदानां |
(ख) संस्कृतभाषा कुत्र विजयते ?
उत्तरम् - विश्वे |
(ग) संस्कृतभाषा कस्य आशा ?
उत्तरम् - जनानाम् |
(घ) संस्कृते कति रसाः सन्ति ?
उत्तरम् - नव |
(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?
उत्तरम् - संस्कृतभाषायाः |
2. अधः
प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?
उत्तरम् - संस्कृतभाषा सामान्य जनानां जीवनस्य आशा अस्ति ।
(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?
उत्तरम् – वेद – उपनिषद् –
वेदान्त – पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति ।
(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?
उत्तरम् - शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्तैः
नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते ।
(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?
उत्तरम् - संस्कृतभाषा वेदेषु, उपनिषत्सु,
पुराणेतिहासकाव्येषु, दर्शनेषु, व्याकरणेषु, ज्योतिष-आयुर्वेद-गणित-विज्ञानशास्त्रेषु
च विहरति ।
(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि
?
उत्तरम् - अत्र संस्कृतभाषायाः
सम्बोधनपदानि यथा 'हे संस्कृत', 'हे देववाणी', 'हे जननी' इत्यादीनि प्रयुक्तानि ।
३. रेखाङ्कितपदानि
आश्रित्य प्रश्ननिर्माणं कुरुत -
(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।
उत्तरम् - मुनिगणाः कस्याः विकासं कृतवन्तः?
(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति।
उत्तरम् - सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?
(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः।
उत्तरम् - कवयः अपि कीदृशानि काव्यानि रचितवन्तः?
(घ) संस्कृतभाषा पृथिव्यां विहरति।
उत्तरम् - संस्कृतभाषा कुत्र विहरति?
(ङ) संस्कृतभाषा विविधभाषाः परिपोषयति।
उत्तरम् - संस्कृतभाषा काः परिपोषयति?
(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।
उत्तरम् - वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?
4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं
वचनं च लिखत -
उत्तरम् -
पदम् |
विभक्तिः |
वचनम् |
मातः |
संबोधनम् |
एकवचनम् |
तव |
षष्ठी |
एकवचनम् |
मञ्जूषा |
प्रथमा |
एकवचनम् |
संस्कृतिः |
प्रथमा |
एकवचनम् |
जनानाम् |
षष्ठी |
बहुवचनम् |
जीवनस्य |
षष्ठी |
एकवचनम् |
धरायाम् |
सप्तमी |
एकवचनम् |
शास्त्रेषु |
सप्तमी |
बहुवचनम् |
5. अधोलिखितानां
पद्यांशानां यथायोग्यं मेलनं कुरुत -
उत्तरम् -
(क) अयि मातस्तव
पोषणक्षमता - मम वचनातीता, सुन्दरसुरभाषा |
(ख) वेदव्यास-वाल्मीकि-मुनीनां
- कालिदासबाणादिकवीनाम् |
(ग)
पौराणिक-सामान्यजनानाम् - जीवनस्य आशा, सुन्दरसुरभाषा |
(घ) श्रुतिसुखनिनदे
सकलप्रमोदे - स्मृतिहितवरदे सरसविनोदे |
(ङ)
वैद्यव्योम-शास्त्रादिविहारा - विजयते धरायाम् |
यथा, देवस्य
आलयः = देवालयः
उत्तरम् - (क) सुराणां भाषा = सुरभाषा
(ख) सुन्दरी सुरभाषा = सुन्दरसुरभाषा
(ग) नवरसैः रुचिरा = नवरसरुचिरा
(घ) पोषणस्य क्षमता = पोषणक्षमता
(ङ) मञ्जुला भाषा = मञ्जुलभाषा
यथा – मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा ।
उत्तरम् –
(क) अयि मातः तव पोषणक्षमता आशा वचनातीता ।
(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम् ।
(ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः ।
(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे
सरसविनोदे ।
(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव वेदविषय एषा सुन्दरसुरभाषा
।
(च) नवरस-रुचिरालङ्कृतिधारा मम -वेदान्तविचारा ।
(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा ।
८. अधोलिखितविकल्पेषु प्रसङ्गानुसारम्
अर्थं चिनुत -
(क)
“मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः?
उत्तरम् - (iii) मनोहररूपेण संकलिता |
(ख)
सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?
उत्तरम् - (iii) पौराणिक-सामान्यजनानाम् |
(ग)
सुन्दरसुरभाषा कुत्र विजयते ?
उत्तरम् - (iii) धरायाम् |
(घ)
सुन्दरसुरभाषायां किं नास्ति ?
उत्तरम् - (iv) अशुद्धिः |
(ङ)
कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?
उत्तरम् - (ii) मातः |
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें