अभ्यासात् जायते सिद्धिः
१. अधोलिखितानां प्रश्नानाम् एकपदेन
उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति ?
उत्तराणि : अष्टाविंशतिः
(ख) प्राचीनेतिहासे काः स्वाधीनाः
आसन् ?
उत्तराणि : इमाः सप्तभगिन्यः
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते ?
उत्तराणि : अष्टराज्यानां
(घ) अस्माकं देशे कति केन्द्रशासित
प्रदेशाः सन्ति ?
उत्तराणि : अष्ट
(ङ) सप्तभगिनी – प्रदेशे कः उद्योगः सर्वप्रमुख : ?
उत्तराणि : वंशोद्योग :
२. अधोलिखितानां प्रश्नानां
पूर्णवाक्येन उत्तरं लिखत-
(क) भ्रातृसहित – भगिनीसप्तके कानि राज्यानि सन्ति ?
उत्तराणि : भातृसहित – भगिनीसप्तके इमानि राज्यानि
सन्ति-अरुणाचलप्रदेशः, असम:, मणिपुरम्, मिजोरम, मेघालय, नागालैण्डः, त्रिपुरा, सिकिम्मः च ।
(ख) इमानि राज्यानि सप्तभगिन्यः इति
किमर्थं कथ्यन्ते ?
उत्तराणि : इमानि राज्यानि सप्तभगिन्य कथ्यन्ते यतः एतेषाम् राज्यानां
सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त
उपाधिना प्रथितानि ।
(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ?
उत्तराणि : ऐशान्यकोणप्रदेशेषु गारो – खासी-नागा- मिजो-लेप्चा-प्रभृतयः बहवः जनजातीयाः निवसन्ति ।
(घ) पूर्वोत्तरप्रादेशिकाः केषु
निष्णाताः सन्ति ?
उत्तराणि : पूर्वोत्तरप्रदेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिता, स्वलीला – कलासु च निष्णाताः सन्ति ।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र
क्रियते ?
उत्तराणि : वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माण- पर्यन्तं
क्रियते ।
३. अधोलिखितेषु पदेषु प्रकृति – प्रत्ययविभागं कुरुत-
यथा—गन्तुम् = गम् + तुमुन्
(क) ज्ञातुम् = _________ +
_________
(ख) विश्रुतः = _________ +
_________
(ग) अतिरिच्य = _________ +
_________
(घ) पठनीयम् = _________ +
_________
उत्तराणि :
(क) ज्ञा + तुमुन्
(ख) वि + श्रु + क्त
(ग) अति + ऋच् + ल्यप्
(घ) पठ् + अनीयर्
४. रेखाङ्कितम् पदम् आधृत्य
प्रश्नानिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
उत्तराणि : वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः ?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ।
उत्तराणि : का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव
दृष्टा: ?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
उत्तराणि : प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि ।
उत्तराणि : एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?
५. यथानिर्देशम् उत्तरत-
(क) ‘महोदये! मम भगिनी कथयति’ । अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तराणि : स्वरायै
(ख) ‘सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना
प्रथितानि’ । अस्मिन् वाक्ये प्रथितानि इति
क्रियापदस्य कर्तृपदं किम् ?
उत्तराणि : उपाधिना
(ग) ‘एतेषां राज्यानां पुनः सङ्घटनं विहितम्’। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तराणि : विहितम्
(घ) ‘अत्र वंशवृक्षाणां प्राचुर्यं विद्यते ।’ अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत ?
उत्तराणि : प्राचुर्यं
(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’। अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य किं समानार्थकं पदं प्रयुक्तम् ?
उत्तराणि : वर्तन्ते
६. अधः शब्दजालं प्रदत्तम् अस्ति ।
अस्मिन् उपरितः अधः, वामतः दक्षिणं चेति आधारं कृत्वा
सार्थक शब्दान् रेखाङ्कयत-
उत्तराणि :
1. जनजाति:
2. भ्राता
3. सिक्किमः
4. मणिपुर:
5. त्रिपुरा
6. राज्यानि
7. संस्कृति :
8. पूर्वोत्तरम्
9. देशस्य
10. प्राकृतिक :
11. वंशवृक्षः
12. अरुणाचल:
13. नागालैण्डम्
14. मेघालय:
15. भगिनि
16. भगिन्यः
17. पुरा
18. सप्तभगिन्यः
19. बहवः
20. गारो
21. मिजो
22. नागा
७. पट्टिकातः पदानि चित्वा
रिक्तस्थानानि पूरयत-
सिक्किमः, पूर्वोत्तरराज्यानि, अष्टाविंशतिः, स्वदेशस्य राज्यानाम्, अरुणाचलप्रदेशः, |
(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति ।
उत्तराणि : स्वदेशस्य राज्यानाम्
(ख) अस्माकं देशे _________ राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
उत्तराणि : अष्टाविंशतिः
(ग) सप्तभगिन्यः एकः भ्राता च इति _________ कथ्यन्ते ।
उत्तराणि : पूर्वोत्तरराज्यानि
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि
– _________, _________, _________, _________, _________,
_________, _________ ।
उत्तराणि : सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा ।
(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति ।
उत्तराणि : जनजाति:
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते ।
उत्तराणि : प्राचुर्यं
८. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति |
उत्तराणि : अहसत्
(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक: |
उत्तराणि : लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् |
उत्तराणि : आम्रः
(घ) व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह : |
उत्तराणि : शाखा
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा |
उत्तराणि : यानम्
९. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत-
उत्तराणि :
(i) अयम् |
प्रदेश: |
(ii) संस्कृतिविशिष्टायाम् |
भारतभूमौ |
(iii) महत्त्वाधायिनी |
संस्कृतिः |
(iv) प्राचीने |
इतिहासे |
(v) एक: |
समवायः |