संस्कृत व्याकरणम् / Sanskrit Grammar लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत व्याकरणम् / Sanskrit Grammar लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

08 - पश्यत कोणमैशान्यं भारतस्य मनोहरम्

 

 

                                    अभ्यासात् जायते सिद्धिः

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति ?
उत्तराणि : अष्टाविंशतिः

 

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ?
उत्तराणि : इमाः सप्तभगिन्यः

 

(ग) केषां समवायः सप्तभगिन्यःइति कथ्यते ?
उत्तराणि : अष्टराज्यानां

 

(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति ?
उत्तराणि : अष्ट

 

(ङ) सप्तभगिनी प्रदेशे कः उद्योगः सर्वप्रमुख : ?
उत्तराणि : वंशोद्योग :

 

 

२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(
क) भ्रातृसहित भगिनीसप्तके कानि राज्यानि सन्ति ?
उत्तराणि : भातृसहित भगिनीसप्तके इमानि राज्यानि सन्ति-अरुणाचलप्रदेशः, असम:, मणिपुरम्, मिजोरम, मेघालय, नागालैण्डः, त्रिपुरा, सिकिम्मः च

 

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ?
उत्तराणि : इमानि राज्यानि सप्तभगिन्य कथ्यन्ते यतः एतेषाम् राज्यानां सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त उपाधिना प्रथितानि

 

(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ?
उत्तराणि : ऐशान्यकोणप्रदेशेषु गारो खासी-नागा- मिजो-लेप्चा-प्रभृतयः बहवः जनजातीयाः निवसन्ति ।

 

(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति ?
उत्तराणि : पूर्वोत्तरप्रदेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिता, स्वलीला कलासु च निष्णाताः सन्ति ।

 

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
उत्तराणि : वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माण- पर्यन्तं क्रियते

 

३. अधोलिखितेषु पदेषु प्रकृति प्रत्ययविभागं कुरुत-

यथागन्तुम् = गम् + तुमुन्
(
क) ज्ञातुम् = _________ + _________

(ख) विश्रुतः = _________ + _________

(ग) अतिरिच्य = _________ + _________

(घ) पठनीयम् = _________ + _________

उत्तराणि :
(
क) ज्ञा + तुमुन्

(ख) वि + श्रु + क्त

(ग) अति + ऋच् + ल्यप्

(घ) पठ् + अनीयर्

 

 

४. रेखाङ्कितम् पदम् आधृत्य प्रश्नानिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
उत्तराणि : वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः ?

 

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ।
उत्तराणि : का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टा: ?

 

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते
उत्तराणि : प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?

 

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि 
उत्तराणि : एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?

  

५. यथानिर्देशम् उत्तरत-
(क) महोदये! मम भगिनी कथयति। अत्र ममइति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तराणि : स्वरायै

 

(ख) सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
उत्तराणि : उपाधिना

(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र सङ्घटनम्इति कर्तृपदस्य क्रियापदं किम् ?
उत्तराणि : विहितम्

 

(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते ।अस्मात् वाक्यात् अल्पताइति पदस्य विपरीतार्थकं पदं चित्वा लिखत ?
उत्तराणि : प्राचुर्यं

 

(ङ) क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये सन्तिइति क्रियापदस्य किं समानार्थकं पदं प्रयुक्तम् ?
उत्तराणि : वर्तन्ते

  

६. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः, वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
उत्तराणि :


1. जनजाति:
2.
भ्राता
3.
सिक्किमः
4.
मणिपुर:
5.
त्रिपुरा
6.
राज्यानि
7.
संस्कृति :
8.
पूर्वोत्तरम्
9.
देशस्य
10.
प्राकृतिक :
11.
वंशवृक्षः
12.
अरुणाचल:
13.
नागालैण्डम्
14.
मेघालय:
15.
भगिनि
16.
भगिन्यः
17.
पुरा
18.
सप्तभगिन्यः
19.
बहवः
20.
गारो
21.
मिजो
22.
नागा


   

७. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-

 

सिक्किमः, पूर्वोत्तरराज्यानि, अष्टाविंशतिः, स्वदेशस्य राज्यानाम्, अरुणाचलप्रदेशः,
असम, मणिपुर, मिजोरमः, मेघालय, नागालैण्ड, त्रिपुरा, जनजातिः, प्राचुर्यम्

 

(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति
उत्तराणि : स्वदेशस्य राज्यानाम्

 

(ख) अस्माकं देशे _________ राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
उत्तराणि : अष्टाविंशतिः

 

(ग) सप्तभगिन्यः एकः भ्राता च इति _________ कथ्यन्ते
उत्तराणि : पूर्वोत्तरराज्यानि

 

(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – _________, _________, _________, _________, _________, _________, _________
उत्तराणि : सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा ।

 

(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति
उत्तराणि : जनजाति:

 

(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते
उत्तराणि : प्राचुर्यं

 

 

८. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति |
उत्तराणि : अहसत्

 

(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक: |
उत्तराणि : लेखिका

 

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् |
उत्तराणि : आम्रः

 

(घ) व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह : |
उत्तराणि : शाखा

 

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा |
उत्तराणि : यानम्

 

९. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत-

उत्तराणि :

(i) अयम्

प्रदेश:

(ii) संस्कृतिविशिष्टायाम्

भारतभूमौ

(iii) महत्त्वाधायिनी

संस्कृतिः

(iv) प्राचीने

इतिहासे

(v) एक:

समवायः

 


07 - ईशावास्यम् इदं सर्वम्

               अभ्यास कार्यम्   १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु - ( क) दैत्यराज: कः ? उत्तर: हिरण्यकशिपुः । (...