संस्कृतम् , संस्कारः, संस्कृतिः |
कक्षा - अष्टमी अनुवाद एवं सारांश
१. संगच्छध्वं संवदध्वम् _ सारांश
२. अल्पानामपि वस्तूनां संहतिः कार्यसाधिका _ सारांश
३.
४.
५.
६. डिजिभारतम्– युगपरिवर्तनम्
अभ्यास कार्यम् १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु - ( क) दैत्यराज: कः ? उत्तर: हिरण्यकशिपुः । (...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें