अभ्यास प्रश्न
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत –
(क) समाज-दिनपत्रिकायाः प्रतिष्ठाता कः?
उत्तरम्: गोपबन्धुः
(ख) गोपबन्धुः
कस्मै स्वभोजनं दत्तवान्?
उत्तरम्: दुर्भिक्षपीडिताय
(ग) मरणासन्नः कः
आसीत्?
उत्तरम्: पुत्रः
(घ) गोपबन्धुः केन
उपाधिना सम्मानितः अभवत्?
उत्तरम्: उत्कलमणिः
(ङ) गोपबन्धुः कति
वर्षाणि कारावासं प्राप्तवान्?
उत्तरम्: द्वे
२. एकवाक्येन उत्तरं लिखत –
(क) गोपबन्धुः
किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तरम्: गोपबन्धुः दुर्भिक्षपीडितस्य बालकस्य दीनदशां
दृष्ट्वा अश्रुपूर्णनयनः अभवत्।
(ख) कीदृशं पुत्रं
विहाय गोपबन्धुः समाजसेवाम् अकरोत्?
उत्तरम्: मरणासन्नं पुत्रं विहाय गोपबन्धुः समाजसेवाम्
अकरोत्।
(ग) गोपबन्धोः कृते
उत्कलमणिः इति उपाधिः किमर्थं प्रदत्तः?
उत्तरम्: गोपबन्धोः उत्कलस्य कृते असाधारणं योगदानं, त्यागं, समाजसेवाभावं
च दृष्ट्वा सः उत्कलमणिः इति उपाधिना
सम्मानितः अभवत्।
(घ) गोपबन्धुः
कुत्र जन्म लब्धवान् ?
उत्तरम्: गोपबन्धुः पुरीमण्डले सुआण्डो ग्रामे जन्म लब्धवान्।
(ङ) गोपबन्धुः
सर्वदा केषाम् उपयोगं कृतवान् ?
उत्तरम्: गोपबन्धुः सर्वदा स्वदेशवस्त्राणाम् उपयोगं कृतवान्।
३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत –
उत्तरम्: (क) सः दीनजनानां सेवाम् अकरोत्।
(ख) माता सुस्वादूनि मोदकानि पचति।
(ग) सः मित्रस्य
सहायताम् अकरोत्।
(घ) वयं स्वदेशवस्त्राणि धारयामः।
(ङ) सः श्रेष्ठपुरुषेषु अन्यतमः अस्ति।
४. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत -
उत्तरम्: (क) चित्रे एकः वृद्धः पुरुषः एकस्य
बालकस्य स्कन्धे हस्तं संस्थाप्य चलति।
(ख) बालकः वृद्धस्य सहायतां
करोति।
(ग) तौ ग्राम्यमार्गे चलतः।
(घ) वृद्धः श्वेतवस्त्रं धृतवान्
अस्ति।
(ङ) बालकः प्रसन्नः दृश्यते।
५. पाठस्य
आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु—
उत्तरम्: (क) स्वदेशभूमौ मम लीयतां तनुः,
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः |
(ग) स्वदेशलोकास्तदनु प्रयान्तु नु |
(घ) स्वराज्यमार्गे यदि गर्तमालिका |
(ङ) ममास्थिमांसैः परिपुरितास्तु सा |
६. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत -
यथा – गतवान् – गतवती
उत्तरम्: (क) प्राप्तवान् – प्राप्तवती
(ख) उपविष्टवान् – उपविष्टवती
(ग) भुक्तवान् – भुक्तवती
(घ) कृतवान् – कृतवती
(ङ) गृहीतवान् – गृहीतवती
७. समुचितेन पदेन सह स्तम्भौ मेलयत -
उत्तरम्: 1. समाजः – दिनपत्रिका
2. ममास्थिमांसैः – परिपूरितास्तु
3. उत्कलमणिः – गोपबन्धुः
4. आँ आँ.. इति – क्रन्दनध्वनिः
5. सुस्वादूनि – व्यञ्जनानि
८. घटनाक्रमेण वाक्यानि पुन: लिखत -
उत्तरम्: १. (घ) अतिथयो हस्तपादं क्षालयित्वा
आसनेषु उपविष्टवन्तः ।
२. (ङ) दिनत्रयात् किमपि न भुक्तम् ।
३. (ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् ।
४. (क) भिक्षुकञ्च तद्भोजितवान् ।
५. (ख) प्रफुल्लचन्द्ररायः गोपबन्धुम्
उत्कलमणिः इति उपाधिना सम्मानितवान् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें