08 - बुद्धिः सर्वार्थसाधिकाः

 


अभ्यास प्रश्नाः

 १. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?

उत्तरम्: शशकाः |

 

(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?

उत्तरम्: गजानाम् |

 

(ग) शशकराजः कस्य समीपं गच्छति ?

उत्तरम्: गजराजस्य |

 

(घ) के स्वमतं प्रकाशयन्ति ?

उत्तरम्: शशकाः |

 

(ङ) कः चन्द्रं नमति ?

उत्तरम्: गजराजस्य |

 

(च) के सुखेन तिष्ठन्ति ?

उत्तरम्: शशकाः |

 

२. पूर्णवाक्येन उत्तराणि लिखन्तु ।

(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तरम्: यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति 

 

(ख) सायङ्काले केषां सभा भवति ?
उत्तरम्: सायङ्काले शशकानां सभा भवति ।

 

(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तरम्: शशकाः स्वर्क्षार्थम् उपायं चिन्तयन्ति ।

 

(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तरम्: चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।

 

(ङ) आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति कः कथयति ?
उत्तरम्: आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति शशकः कथयति ।

 

 ३ पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु ।

         (निवसन्ति, चिन्तयन्ति, भवति, कथयति, तिष्ठति)

उत्तरम्:

(क)   किं चन्द्रः सरोवरे तिष्ठति |

(ख)   सर्वे शशकाः उपायं चिन्तयन्ति

(ग)    सायंकाले शशकानां सभा भवति

(घ)   शशकाः सरोवरस्य तीरे निवसन्ति

(ङ)   सः गजराजं कथयति

 

 ४.  उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु |

उत्तरम्:

पदम्

पुरुषः

वचनम्

यथा - चिन्तयति

प्रथमपुरुषः

एकवचनम्

तिष्ठन्ति

प्रथमपुरुषः

बहुवचनम्

जीवन्ति

प्रथमपुरुषः

बहुवचनम्

नमति

प्रथमपुरुषः

एकवचनम्

कथयति

प्रथमपुरुषः

एकवचनम्

गच्छति

प्रथमपुरुषः

एकवचनम्

 

 ५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पूरयन्तु ।

             उत्तरम्:

धातुः 

एकवचनम्

द्विवचनम्

बहुवचनम्

यथा - गम्

गच्छति

गच्छतः

गच्छन्ति

कथ्

कथयति

कथयतः

कथयन्ति

स्था

तिष्ठति

तिष्ठतः

तिष्ठन्ति

कृ

करोमि

कुर्वः

कुर्मः

जीव्

जीवति

जीवतः

जीवन्ति

चल्

चलामि

चलावः

चलामः

 

६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु |


उत्तरम्:

(क)  एतत् चित्रम् उपवनस्य अस्ति |

(ख)  एषः वृक्षः सेवफलस्य अस्ति |

(ग)   वृक्षस्य अधः सेवफलानि सन्ति |

(घ)  सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति |

(ङ)  सेवफलस्य वर्णः रक्तः अस्ति |

 

७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु | 

उत्तरम्:

(क)  गजः      -        हस्ती

(ख)  पदम्            चरणः

(ग)   चन्द्रः      -        शशाङ्कः

(घ)  सरोवरः    -        जलाशयः

(ङ)  प्रजा       -        जनता


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

07 - ईशावास्यम् इदं सर्वम्

               अभ्यास कार्यम्   १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु - ( क) दैत्यराज: कः ? उत्तर: हिरण्यकशिपुः । (...