अभ्यास प्रश्नाः
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?
उत्तरम्: शशकाः |
(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?
उत्तरम्: गजानाम् |
(ग) शशकराजः कस्य समीपं गच्छति ?
उत्तरम्: गजराजस्य |
(घ) के स्वमतं प्रकाशयन्ति ?
उत्तरम्: शशकाः |
(ङ) कः चन्द्रं नमति ?
उत्तरम्: गजराजस्य |
(च) के सुखेन तिष्ठन्ति ?
उत्तरम्: शशकाः |
२. पूर्णवाक्येन उत्तराणि लिखन्तु ।
(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तरम्: यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
(ख) सायङ्काले केषां सभा भवति ?
उत्तरम्: सायङ्काले शशकानां सभा भवति ।
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तरम्: शशकाः स्वर्क्षार्थम् उपायं चिन्तयन्ति ।
(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तरम्: चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।
(ङ) “आम्, चन्द्रस्य
दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति कः कथयति ?
उत्तरम्: “आम्, चन्द्रस्य
दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति शशकः कथयति ।
(निवसन्ति, चिन्तयन्ति, भवति, कथयति,
तिष्ठति)
उत्तरम्:
(क)
किं चन्द्रः
सरोवरे तिष्ठति |
(ख)
सर्वे शशकाः उपायं चिन्तयन्ति ।
(ग)
सायंकाले
शशकानां सभा भवति ।
(घ)
शशकाः
सरोवरस्य तीरे निवसन्ति ।
(ङ)
सः गजराजं कथयति ।
उत्तरम्:
पदम् |
पुरुषः |
वचनम् |
यथा - चिन्तयति |
प्रथमपुरुषः |
एकवचनम् |
तिष्ठन्ति |
प्रथमपुरुषः |
बहुवचनम् |
जीवन्ति |
प्रथमपुरुषः |
बहुवचनम् |
नमति |
प्रथमपुरुषः |
एकवचनम् |
कथयति |
प्रथमपुरुषः |
एकवचनम् |
गच्छति |
प्रथमपुरुषः |
एकवचनम् |
धातुः |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
यथा - गम् |
गच्छति |
गच्छतः |
गच्छन्ति |
कथ् |
कथयति |
कथयतः |
कथयन्ति |
स्था |
तिष्ठति |
तिष्ठतः |
तिष्ठन्ति |
कृ |
करोमि |
कुर्वः |
कुर्मः |
जीव् |
जीवति |
जीवतः |
जीवन्ति |
चल् |
चलामि |
चलावः |
चलामः |
६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु |
उत्तरम्:
(क) एतत् चित्रम् उपवनस्य अस्ति |
(ख) एषः वृक्षः सेवफलस्य अस्ति
|
(ग) वृक्षस्य अधः सेवफलानि सन्ति |
(घ) सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति |
(ङ) सेवफलस्य वर्णः रक्तः अस्ति |
७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु |
उत्तरम्:
(क)
गजः - हस्ती
(ख)
पदम् – चरणः
(ग)
चन्द्रः - शशाङ्कः
(घ)
सरोवरः - जलाशयः
(ङ)
प्रजा - जनता
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें