07 - ईशावास्यम् इदं सर्वम्

 

          

अभ्यास कार्यम्

 १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु -

(क) दैत्यराज: कः?
उत्तर: हिरण्यकशिपुः ।

(ख) के हिरण्यकशिपुं ध्यायन्ति?
उत्तर: सुरासुराः

(ग) किं देवेभ्यः न दास्यन्ति?
उत्तर: अमृतम्

(घ) कस्य दलनेन अपि सः जीवति?
उत्तर: गजस्य

(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः?
उत्तर: पर्वतात्

(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्?
उत्तर: ब्रह्मणः 

(छ) हरिः कुत्र अस्ति इति कः वदति?
उत्तर: प्रह्लादः

 

२. . अधः प्रदत्तनां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु -

(क) के भीता: तिष्ठन्ति?
उत्तर: सुरासुराः भीताः तिष्ठन्ति

(ख) प्रह्लादः अहर्निशं किं करोति?
उत्तर: प्रह्लादः अहर्निशं नारायणं स्मरति

(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?
उत्तर: राक्षसाः प्रह्लादं समुद्रे क्षिप्तवन्तः।

(घ) नृसिंह: कथं बहिः आगच्छति?
उत्तर: नृसिंहः स्तम्भात् बहिः आगच्छति

(ङ) हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति?
उत्तर: हिरण्यकशिपुः खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति

 

३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु (तृतीया विभक्ति)-

उत्तर:

(ख) चमसेन           चमसाभ्याम्,                    चमसैः
(
ग)  आचार्येण         आचार्याभ्याम्                   आचार्यै

(घ) आसन्देन,        आसन्दाभ्याम्                   आसन्दै
(
ङ) बालिकया         बालिकाभ्याम्,                 बालिकाभिः
(
च) पेटिकया,          पेटिकाभ्याम्                   पेटिकाभिः
(
छ) मित्रेण             मित्राभ्याम्,                     मित्रैः
(
ज) वस्त्रेण,            वस्त्राभ्याम्                      वस्त्रै

 

४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -

(क) हिरण्यकशिपुः आगच्छति ।              

उत्तर: कः आगच्छति?

(ख) सुरासुराः सर्वे भीताः भविष्यन्ति ।       

उत्तर: के भीताः भविष्यन्ति?
(
ग) दैत्यराजः खड्गेन प्रहरति ।               

उत्तर: दैत्यराजः केन प्रहरति?
(
घ) अहं प्रह्लादं मारयिष्यामि ।                 

उत्तर: अहं कं मारयिष्यसि?
(
ङ) तात ! हरिस्तु सर्वत्र अस्ति ।             

उत्तर: तात ! हरिस्तु कुत्र अस्ति?
(
च) पुत्रस्य विषये वक्तुम् इच्छति ।            

उत्तर: कस्य विषये वक्तुम् इच्छति ?
(
छ) नृसिंहः निजनखैः हिरण्यकशिपुं मारितवान् ।

उत्तर: नृसिंहः कैः हिरण्यकशिपुं मारितवान् ?

 

 

५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु -

उत्तर:

(क) खड्गेन
(
ख) पददलनेन
(
ग) नारायणेन
(
घ) निजनखैः
(
ङ) शिक्षिकया

 

६. उदाहरणानुसारं संयोज्य लिखन्तु -

उत्तर:

(क) रमेशः
(
ख) सुरेश्वरः
(
ग) नागेन्द्रः
(
घ) गजेन्द्रः
(
ङ) मातेव
(
च) रामेति
(
छ) परोपकारः
(
ज) ममोपरि
(
झ) सूर्योदयः
(
ञ) रामेणोक्तम्
(
ट) तस्योपरि

 

७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत्काले परिवर्तयन्तु -

उत्तर:

(क) सा आपणं गमिष्यति
(
ख) रमा क्रीडाङ्गणे क्रीडिष्यति
(
ग) बाला: फलानि खादिष्यन्ति
(
घ) ताः योगासनं करिष्यन्ति
(
ङ) अहं नित्यं पठिष्यामि
(
च) त्वं कस्मिन् विषये वदिष्यसि?
(
छ) आवां पाठं लेखिष्यावः
(
ज) यूयं शालां गमिष्यथ
(
झ) ते बालिके वैद्ये भविष्यन्ति
(
ञ) वयं श्लोकान् स्मरिष्यामः

 

८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु -

उत्तर:

(ख) सः शालां गमिष्यति ।             तौ शालां गमिष्यतः ।          ते शालां गमिष्यन्ति ।

(ग) त्वं श्लोकं वदिष्यसि ।              युवां श्लोकं वदिष्यथः ।        यूयं श्लोकं वदिष्यथ ।

(घ) अहं पुस्तकानि दास्यामि ।       आवां पुस्तकानि दास्यावः ।    वयं पुस्तकानि दास्यामः ।

(ङ) छात्रः प्रदर्शनीं द्रक्ष्यति ।         छात्रौ प्रदर्शनीं द्रक्ष्यतः ।       छात्राः प्रदर्शनीं द्रक्ष्यन्ति ।

(च) अहं भगवद्गीतां श्रोष्यामि ।         आवां भगवद्गीतां श्रोष्यावः ।   वयं भगवद्गीतां श्रोष्यामः ।

(छ) बालिका कथां लेखिष्यति ।      बालिके कथां लेखिष्यतः ।     बालिकाः कथां लेखिष्यन्ति ।

(ज) त्वं किं खादिष्यसि ?            युवां किं खादिष्यथः ?        यूयं किं खादिष्यथ ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...