6 - सुभाषितानि

 

सुभाषितानि प्रश्नोत्तराणि

 

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) मनुष्याणां महान् रिपुः कः?
उत्तराणि: आलस्यं

 

(ख) गुणी किं वेत्ति?
उत्तराणि: गुणं

 

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तराणि: महताम्

 

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तराणि: उदीरितोऽर्थः

 

(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तराणि: सविता

 

  

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) केन समः बन्धुः नास्ति?
उत्तराणि: उद्यमेन समः बन्धुः नास्ति।

 

(ख) वसन्तस्य गुणं क: जानाति?
उत्तराणि: पिक: वसन्तस्य गुणं जानाति।

 

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तराणि: परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

 

(घ) नराणां प्रथमः शत्रुः कः?
उत्तराणि: नराणां प्रथमः शत्रुः क्रोधः।

 

(ङ) सुधियः सख्यं केन सह भवति?
उत्तराणि: सुधियः सख्यं सुधीभिः सह भवति।

 

 

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तराणि: अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

 

 

 

प्रश्न 3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

(क) यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?

उत्तराणि:  य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

 

 

(ख) ___________ संसारे खल ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खर: ___________ वहने (वीर:) (भवति)।

उत्तराणि:  विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।

 

 

  

प्रश्न 4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तराणि: अनुक्तमप्यूहति पण्डितो जनः।

 

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तराणि: समान-शील-व्यसनेषु सख्यम्।

 

(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तराणि: नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

 

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तराणि: सम्पत्तौ च विपत्तौ च महतामेकरूपता।

 




प्रश्न 5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तराणि: गुणिनः गुणान् गुणानि जानन्ति।

 

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तराणि: पशुना उदीरितः अर्थः गृहयते।

 

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तराणि: मृगः मृगेण सह अनुव्रजति।

 

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तराणि: केन छाया निर्वायते।

 

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तराणि: एषः एव अग्नि शरीर दहति।

 

 

 प्रश्न 6(अ). सन्धि / सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसम: – ___________
उत्तराणि:  नास्त्युद्यमसमः

 

(ख) ___________ + ___________ – तस्यापगमे
उत्तराणि:   तस्य + अपगमे

 

(ग) अनुक्तम् + अपि + ऊहति – ___________
उत्तराणि: अनुक्तमप्यूहति

 

(घ) ___________ + ___________ – गावश्च
उत्तराणि:  गावः + च

 

(ङ) ___________ + ___________ – नास्ति
उत्तराणि:  न + अस्ति

 

(च) रक्तः + च + अस्तमये – ___________
उत्तराणि: रक्तश्चास्तमये

 

(छ) ___________ + ___________ – योजकस्तत्र
उत्तराणि:  योजक: + तत्र

 

 

 प्रश्न 6(आ). समस्तपदं/विग्रहं लिखत-

(क) उद्यमसमः – ___________

(ख) शरीरे स्थितः – ___________
(
ग) निर्बल: – ___________
(
घ) देहस्य विनाशाय – ___________
(
ङ) महावृक्षः – ___________
(
च) समानं शीले व्वसनं येषां तेषु _____
(
छ) अयोग्यः – ___________

उत्तराणि:
(
क) उद्यमेन समः
(
ख) शरीरस्थितः
(
ग) निर्गतम् बलम् यस्मात् सः
(
घ) देहविनाशाय
(
ङ) महान् वृक्षः
(
च) समानशील व्यसनेषु
(
छ) न योग्य:


  

 

प्रश्न 7(अ). अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

(क) प्रसीदति – ___________

(ख) मूर्खः – ___________
(
ग) बली – ___________
(
घ) सुलभः – ___________
(
ङ) संपत्ती – ___________
(
च) अस्तमये – ___________
(
छ) सार्थकम् – ___________
उत्तराणि:
(
क) अवसीदति
(
ख) पण्डितः
(
ग) निर्बलः
(
घ) दुर्लभः
(
ङ) विपत्ती
(
छ) निरर्थकम्


 प्रश्न 7(आ). संस्कृतेन वाक्यप्रयोगं कुरुत-



उत्तराणि:

(क) कौआ वायसः कृष्णवर्णः भवति।
(
ख) कारण त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(
ग) सूर्य सूर्यः पूर्व दिशायाम् उदयति।
(
घ) कोयल पिकः मधुरं कूजति।
(
ङ) आग तत्र सुदीप्तः वह्निः प्रज्वलति।

एक टिप्पणी भेजें

0 टिप्पणियाँ