11 - प्राणेभ्योऽपि प्रियः सुह्रद्

प्राणेभ्योऽपि प्रियः सुह्रद् प्रश्नोत्तराणि

 

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) क: चन्दनदासं द्रष्टुम् इच्छति?
उत्तराणि:- चाणक्यः

 

(ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?
उत्तराणि:- मणिकारम्

 

(ग) किं दोषम् उत्पादयति?
उत्तराणि:- ततस्तत्प्रच्छादनम्

 

(घ) चाणक्यः कं द्रष्टुम् इच्छति?
उत्तराणि:- चन्दनदासम्

 

(ङ) कः शङ्कनीयः भवति?
उत्तराणि:- चन्दनदासम्

 

 

 

प्रश्न 2. अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
उत्तराणि:- (क) चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।

(ख) तृणानां केन सह विरोधः अस्ति?
उत्तराणि:- (ख) तृणानाम् अग्निना सह विरोधः अस्ति।

(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
उत्तराणि:- (ग) पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।

(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
उत्तराणि:- (घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।

(ङ) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तराणि:- (ङ) आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या-अखण्डिता।

 

 

 

प्रश्न 3. स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
उत्तराणि:- केन

 

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तराणि:- कः

 

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तराणि:- कस्य

 

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तराणि:- के

 

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तराणि:- केषाम्



 

प्रश्न 4. यथानिर्देशमुत्तरत-

(क) ‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
उत्तराणि:- अखण्डिता

 

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तराणि:- इदानीम्

 

(ग) ‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
उत्तराणि:- चाणक्याय

 

(घ) ‘प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तराणि:-  राजानः

 

(ङ) ‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
उत्तराणि:- समये

 

 


 

प्रश्न 5. निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

(क) यथा- कः + अपि – कोऽपि
प्राणेभ्य: + अपि – ___________
___________ +
अस्मि – सज्जोऽस्मि
आत्मनः + ___________ – आत्मनोऽधिकारसदृशम्

 

उत्तराणि:-
(
क) यथा- क: + अपि – कोऽपि
प्राणेभ्यः + अपि – प्राणेभ्योऽपि
सज्जः + अस्मि – सज्जोऽस्मि
आत्मनः + अधिकारसदृशम् – आत्मनोऽधिकारसदृशम्

 

 

 

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ___________
कदाचित् + च – ___________

उत्तराणि:-

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – शरच्चन्द्रः
कदाचित् + च – कदाचिच्च

 

 

 

 

प्रश्न 6. कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

(क)   ___________ विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य / चन्दनदासेन)

(ख)   ___________ इदं वृत्तान्तं निवेदयामि। (गुरवे / गुरोः)

(ग)    आर्यस्य ___________ अखण्डिता मे वणिज्या। (प्रसादात् / प्रसादेन)

(घ)   अलम् ___________। (कलहेन / कलहात्)

(ङ)    वीरः ___________ बालं रक्षति। (सिंहेन / सिंहात्)

(च)   ___________ भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण / कुक्कुरात्)

(छ)   छात्रः ___________ प्रश्नं पृच्छति। (आचार्यम् / आचार्येण)

उत्तराणि:- (क) चन्दनदासेन
               (
ख) गुरवे
               (
ग) प्रसादेन
               (
घ) कलहेन
               (
ङ) सिंहात्
               (
च) कुक्कुरात्
               (
छ) आचार्यम्

 

 

 

 

प्रश्न 7. अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

असत्यम्, पश्चात्, गुणः, आदरः, तदानीम्, तत्र

(क) अनादरः – ___________
(
ख) दोषः – ___________
(
ग) पूर्वम् – ___________
(
घ) सत्यम् – ___________
(
ङ) इदानीम् – ___________
(
च) अत्र – ___________

उत्तराणि:- (क) आदरः             (ख) गुणः             (ग) पश्चात्
                (
घ) असत्यम्           (ङ) तदानीम्         (च) तत्र

 

 

 

प्रश्न 8. उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
(
क) उपसृत्य – ___________
उत्तराणि:- (क) अहम् आचार्यम् उपसृत्य पठामि।

(ख) प्रविश्य – ___________
उत्तराणि:- (ख) सः कक्षाम् प्रविश्य अवदत्।

(ग) द्रष्टुम् – ___________
उत्तराणि:- (ग) बाल: मातरं द्रष्टुम् इच्छति।

(घ) इदानीम् – ___________
उत्तराणि:- (घ) इदानीम् त्वं कुतः आगच्छसि?

(ङ) अत्र – ___________
उत्तराणि:- (ङ) सा अत्र आगृत्य वदति।

एक टिप्पणी भेजें

0 टिप्पणियाँ