अवयय पदानि - प्रश्नानि (avyaya - Questions)

       अवयय पदानि - प्रश्नानि  (avyaya - Questions)

 

 

वने सिंहः .................... गर्जति I

इदानीम्

विना

अत्र

उच्चैः

 

मनुष्यः अनिच्छन् ................. पापं करोति I

एव

अपि

सहसा

नीचैः

 

तृप्तस्य भोजनम् .................... भवति I

यथा

शनैः

विना

वृथा

 

शशकः वेगेन धावति, कूर्मः तु ................ चलति I

सहसा

शनैः

उच्चैः

अपि

 

आकाशे .................. मेघाः सन्ति I

उच्चैः

शनैः

इतस्ततः

अपि

 

....................... रविवासरः आसीत् I

श्वः

ह्यः

अद्य

नूनम्

 

..................... मङ्गलवासरः भविष्यति I

ह्यः

अद्य

अधुना

श्वः

 

.................... अहं बहिः गच्छामि I

यदा

ह्यः

सदा

सर्वथा

 

रेखे ! इदानीं ................... आगच्छसि I

कुतः

यदा – कदा

यत्र – तत्र

सर्वत्र

दग्धाः अश्वाः ................. अधावन् I

बहिः

अपि

सर्वत्र

इतस्ततः

 

समुद्रेषु वुष्टिः ................. भवति I

एव

वृथा

सदा

सहसा

 

अहम् ................... त्वया सह गच्छामि I

इव

उच्चैः

अपि

एव

 

कक्षायाम् ................. न वद I

विना

वृथा

शनैः

उच्चैः

 

................ मा भ्रम I

अत्र

तत्र

विना

इतस्ततः

 

.................... वयम् आपणं गच्छामः I

अधुना

यावत्

तावत्

यथा

 

मेघाः ................... आकाशे गर्जन्ति I

एव

उच्चैः

सहसा

नूनम्

 

वृद्धाः ................... चलन्ति I

सहसा

वृथा

शनैः

इतस्ततः

 

रात्रौ कुक्कुराः ............... भ्रमन्ति I

अपि

इतस्ततः

इव

विना

 

.............. मम मातुलः अत्रैव खेलिष्यति I

श्वः

ह्यः

अद्य

आय्

 

भवता अधुना .................. आगम्यते ?

किमर्थम्

कुतः

कुत्र

तत्र

 

त्वम् ............... शिशु इव विलापं करोषि I

कदापि

संप्रति

यत्

कुत्र

 

.................. मम विद्यालयस्य वार्षिकोत्सवः भविष्यति I

ह्यः

श्वः

अद्य

कोऽपि न

 

.................... आगमनम् अत्र भवताम् ?

अत्र

कुत्र

यत्र

कुतः

 

................. संस्कृतवार्ताः श्रूयन्ताम् I

यावत्

तावत्

सम्प्रति

तदा

 

 

 

 

 

 

 

सम्प्रति, श्वः, कदा, मा, वृथा, कुतः

 

सः ................... वाराणसीं गमिष्यति I

.................. अहं पुस्तकं पठामि I

सः जनः .................... इतस्ततः भ्रमति I

सः .................. वाराणसीं गमिष्यति ?

त्वम् ................... समागतोऽसि I

ध्वनिं ................... मा कुरु I

एक टिप्पणी भेजें

0 टिप्पणियाँ