पाठः – 2 बुद्धिर्बलवती सदा -प्रश्नोत्तर (Lesson - 2 Buddhirbalavati sada - Questions And Answers)

पाठः – 2  बुद्धिर्बलवती सदा -प्रश्नोत्तर (Lesson - 2 Buddhirbalavati sada - Questions And Answers)

प्रश्न 1 – ‘तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता’ इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?





प्रश्न 2 – ‘तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता’ क्रियापदं किमत्रास्ति ?





प्रश्न 3 – विपिने इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?





प्रश्न 4 – अधोलिखितेषु विषेष्यपदं किम् अस्ति ?





प्रश्न 5 – पूर्वम् इत्यस्य विलोमपदं किम् अस्ति ?





प्रश्न 6 – एकदा केनापि आवश्यककार्येण तस्य भार्या पितुर्गृहं प्रति चलिता अत्र अव्ययपदं किं नास्ति ?






प्रश्न 7 – भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?





प्रश्न 8 – भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता क्रियापदं किमत्रास्ति ?





प्रश्न 9 – त्रासः इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?





प्रश्न 10 – बुद्धिमान् अपि महतो भयात् मुच्यते विशेष्यपदं किमत्र प्रयुक्तम् ?





प्रश्न 11 – मूर्खः इत्यस्य विलोमपदं किम् अस्ति ?





प्रश्न 12 – बुद्धिमान् अपि महतो भयात् मुच्यते अत्र अव्ययपदं किमस्ति ?





प्रश्न 13 – भवान् कुतः भयात् पलायितः इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?





प्रश्न 14 – ‘गच्छ जम्बुक ! त्वमपि किञ्चिद् गूढप्रदेशम्’ क्रिया पदं किम् अत्र अस्ति ?





प्रश्न 15 – ‘भक्षयितुम्’ इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?





प्रश्न 16 – भयाकुलं व्याघ्रं दृष्टवा कश्चित् धूर्तः शृगालः हसन्नाह विशेष्यपदं किमत्र प्रयुक्तम् ?





प्रश्न 17 – रक्षितुम् इत्यस्य विलोमपदं किम् अस्ति ?





प्रश्न 18 – अत्र किम् अव्ययपदं अस्ति ?





प्रश्न 19 – यदि त्वं मां मुक्त्वा यासि इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?





प्रश्न 20 – यदि त्वं मां मुक्त्वा यासि क्रियापदं किमत्रास्ति ?





एक टिप्पणी भेजें

0 टिप्पणियाँ