9 - सूक्तयः

 

सूक्तयः – प्रश्नोत्तराणि

 

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तराणि:- विद्याधनम्

 

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तराणि:- धर्मप्रदाम्

 

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तराणि:- विद्वांसः

 

(घ) प्राणेभ्योऽपि क: रक्षणीयः?
उत्तराणि:- सदाचारः

 

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
उत्तराणि:- अहितम्

 

(च) वाचि किं भवेत्?
उत्तराणि:- अवक्रता

 

 

 

प्रश्न 2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

यथा- विमूढधी: पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते?

 

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तराणि:- के

 

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तराणि:- कस्मै

 

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तराणि:- कस्य

 

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तराणि:- कुत्र/कस्मिन्

 

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तराणि:- केषाम्।

 

 

प्रश्न 3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता __________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: _________
उत्तराणि:- पुत्राय, तत्कृतज्ञता।

 


(ख) येन __________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ___________ भवेत्, सः __________ इति _________
उत्तराणि:- केनापि, शक्यः, विवेकः, ईरितः।

 

(ग) यः आत्मनः श्रेयः _________ “सुखानि च इच्छति, सः परेभ्यः अहितं” _________ “कदापि च न _________
उत्तराणि:-  प्रभूतानि, कर्म, कुर्यात्।

प्रश्न 4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

 


उत्तराणि:-
(
क) विमूढधीः
(
ख) परुषाम्
(
ग) अपक्वम्।
(
ख) प्रभूतानि
(
ख) अहितं कर्म
(
ग) परेभ्यः।

 

 

 

प्रश्न 5. मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

(क) विद्याधनं महत्
_________________________
_________________________

(ख) आचारः प्रथमो धर्मः
_________________________
_________________________

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
_________________________
_________________________



 

उत्तराणि:-
(क) (i) विद्याधनम् सर्वधनप्रधानम्।
(ii)
विद्याधनं श्रेष्ठ तन्मूलमितरद्धनम्।
(
ख) (i) आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
(ii)
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणा:।
(
ग) (i) मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
(ii)
सं वो मनांसि जानताम्।

 

 

 

प्रश्न 6(अ). अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

 

उत्तराणि:-
(क) अपक्वः
(
ख) सुधीः
(
ग) अकातरः
(
घ) कृतघ्नता
(
ङ) उद्योगः
(
च) कोमला।

 

 

प्रश्न 6 (आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-


 

उत्तराणि:--         (क)    प्रभूतम्           भूरिः           बहु विपुलम्                                                           (ख)    शुभम्          शिव              कल्याणम्

                           (ग)     मनः             मानसम्        चेतः

                           (घ)    परिषद्          सभा            संसद् 

                           (ङ)   लोचनम्        नेत्रम्           नयनम्

                           (च)    वदनम्        आननम्        वक्त्रम् 

         

 

प्रश्न 7. अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
 

 

 

 उत्तराणि:-
(क)तत्त्वार्थनिर्णयः
(
ख) वाक्पटुः
(
ग) धर्मप्रदाम्
(
घ) अकातरः
(
छ) अहितम्
(
च) महात्मनाम्:
(
छ) विमूढधीः

 

 

एक टिप्पणी भेजें

0 टिप्पणियाँ