12 - वाङ्मनः प्राणस्वरूपम्

 

वाङ्मनः प्राणस्वरूपम् -  प्रश्नोत्तराणि

 

प्रश्न: 1.एकपदेन उत्तरं लिखित

(क) अन्नस्य कीदृशः भागः मनः?
उत्तर - (क) अणिष्ठः/ लघुतमः

(ख) मथ्यमानस्य दनः अणिष्ठः भागः किं भवति?
उत्तर - (ख) सर्पि:/घृतम्

 

(ग) मनः कीदृशं भवति?
उत्तर - (ग) अन्नमयम्

(घ) तेजोमयी का भवति?
उत्तर - (घ) वाक्/वाणी

(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?
उत्तर - (ङ) श्वेतकेतुम्/स्वपुत्रम्

(च) “वत्स! चिरञ्जीव” इति कः वदति?
उत्तर - (च) आरुणिः

 

(छ) अयं पाठः कस्मात् उपनिषदः संगृहीतः?
उत्तर - (छ) छान्दोग्यात्

 

 

 

प्रश्न: 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
उत्तर - (क) श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?
उत्तर - (ख) आरुणिः प्राणस्वरूपं इत्थम् निरूपयति यत पीतानाम् अपां यः अणिष्ठः सः प्राणः भवति।

(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
उत्तर - (ग) यादृशम् अन्नादिकं मानवाः गृह्णन्ति तादृशानि एव मानवानाम् चेतांसि भवन्ति।

(घ) सर्पिः किं भवति?
उत्तर - (घ) मथ्यमानस्य दनः यो अणिमा ऊर्ध्वं समुदीषति तत् सर्पिः भवति।

(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?

उत्तर - (ङ) आरुणेः मतानुसारं अशितस्य अन्नस्य यः अणिष्ठः तत् एव मनः भवति।

 

 

 

प्रश्न: 3. (अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत
                     
               मनः      अन्नमयम्
               प्राणः    तेजोमयी
               वाक्    आपोमयः
उत्तर -
                     
               मनः      अन्नमयम्
               प्राणः    आपोमयः
               वाक्    तेजोमयी

 

 

(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत
        पदानि — विलोम पदानि
        (
क) गरिष्ठः — …………..
        (
ख) अधः — …………..
        (
ग) एकवारम् — …………..
        (
घ) अनवधीतम् — …………..
        (
ङ) किञ्चित् — …………..
उत्तर -
                पदानि —  विलोम पदानि
               (
क) गरिष्ठः — अणिष्ठः
               (
ख) अधः — ऊर्ध्वम्
               (
ग) एकवारम् — भूयो
               (
घ) अनवधीतम् — अवधीतम्
               (
ङ) किञ्चित् — सर्वं

 

 

 

प्रश्न: 4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत-
               यथा-प्रच्छ् + तुमुन् — प्रष्टुम्
उत्तर -
        (
क) श्रु + तुमुन्                    =      श्रोतुम्
        (
ख) वन्द् + तुमुन्                 =      वन्दितुम्
        (
ग) पठ् + तुमुन्                   =      पठितुम्
        (घ) कृ + तुमुन्                    =      कर्तुम्
        (ङ) वि + ज्ञा + तुमुन्             =      विज्ञातुम्
        (
च) वि + आ + ख्या + तुमुन्    =      व्याख्यातुम्

 

 


 

प्रश्न: 5. निर्देशानुसारं रिक्तस्थानानि पूरयत
(क) अहं किञ्चित् प्रष्टुम् …………। (इच्छ् – लट्लकारे)
(
ख) मनः अन्नमयं …………। (भू – लट्लकारे)
(
ग) सावधानं ……..। (श्रु – लोट्लकारे)
(
घ) तेजस्वि नौ अधीतम् ……..। (अस् – लोट्लकारे)
(
ङ) श्वेतकेतुः आरुणेः शिष्यः ……..। (अस् – लङ्लकारे)
उत्तर -
(
क) अहं किञ्चित् प्रष्टुम् इच्छामि
(
ख) मनः अन्नमयं भवति
(
ग) सावधानं शृणु
(
घ) तेजस्वि नौ अधीतम् अस्तु
(
ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत्

 

 

 

(अ) उदाहरणमनुसृत्य वाक्यानि रचयत
यथा-अहं स्वदेशं सेवितुम् इच्छामि।
(
क) ………….. उपदिशामि।
उत्तर - (क) अहम् गीतायाः सन्देशम् उपदिशामि।

 

(ख) …………………… प्रणमामि।
उत्तर - (ख) अहम् प्रातः पितरम् प्रणमामि।

(ग) ………………. आज्ञापयामि।
उत्तर - (ग) अहम् स्वपुत्रम् गन्तुम् आज्ञापयामि।

(घ) ………. पृच्छामि।
उत्तर - (घ) अहम् गुरुम् प्रश्नम् पृच्छामि।

(ङ) ………. अवगच्छामि।
उत्तर - (ङ) अहम् अधुना सम्यक् अवगच्छामि।

 

 

 

प्रश्न 6. (अ) सन्धि कुरुत
(क) अशितस्य + अन्नस्य = …………
(
ख) इति + अपि + अवधार्यम् = …………
(
ग) का + इयम् = …………
(
घ) नौ + अधीतम् = …………
(
ङ) भवति + इति = …………
उत्तर -
(
क) अशितस्य + अन्नस्य =  अशितस्यान्नस्य
(ख) इति + अपि + अवधार्यम् = इत्यप्यवधार्यम्
(ग) का + इयम् =  केयम्
(
घ) नौ + अधीतम् =  नावधीतम्
(
ङ) भवति + इति = भवतीति

 

 

 

(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) मथ्यमानस्य दधनः अणिमा ऊर्ध्वं समुदीषति।
उत्तर - (क) कीदृशस्य दनः अणिमा ऊर्ध्वं समुदीषति?

(ख) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
उत्तर - (ख) केन घृतोत्पत्तिरहस्यं व्याख्यातम्?

(ग) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
उत्तर - (ग) आरुणिम् उपगम्य कः अभिवादयति?

(घ) श्वेतकेतुः वाग्विषये पृच्छति।
उत्तर - (घ) श्वेतकेतुः किम् पृच्छति?

 

 

 

 

प्रश्नः 7. पाठस्य सारांशं पञ्चवाक्यैः लिखत
उत्तर -
पाठस्य सारांशः
(i)
महर्षेः आरुणेः पुत्रः श्वेतकेतुः आसीत्।
(ii)
श्वेतकेतुः स्वपितरम् वाक्मनप्राणादीनाम् विषये अपृच्छत्।
(iii)
आरुणिः अवदत् यत् अशितस्य तेजसा यः अणिष्ठः सा वाक् भवति।
(iv)
अशितस्य अन्नस्य यः लघुत्तमः तत् मनः भवति।
(v)
पीयमानानाम् अपां यः अणिमा ऊर्ध्वः समुदीषति सः एव प्राणः भवति।

एक टिप्पणी भेजें

0 टिप्पणियाँ