2_पाथेयम्


 

अभ्यासः प्रश्नः – पाथेयम्

1. संस्कृतभाषया एकपदेन उत्तराणि लिखत -

(क) पृथिव्यां कति रत्नानि ?

उत्तर – त्रीणि |

(ख) केषाम् उद्गमैः तरवः नसाः भवन्ति ?

उत्तर – फलानाम् |

(ग) के समृद्धिभिः अपि अनुद्धताः भवन्ति ?

उत्तर – सत्पुरुषाः |

(घ) परं भूषणं किम् ?

उत्तर – शीलम् |

(ङ) पयोदाः कैः भूरिविलम्बिनः जायन्ते ?

उत्तर – नवाम्बुभिः |

(च) कः कल्पितमेव जनयति ?

उत्तर – कल्पतरुः |

(छ) कस्मिन् परितुष्टे दरिद्र धनिकयोः भेदः नश्यति ?

उत्तर – मनसि |

 

 

2. पूर्णवाक्येन संस्कृतभाषया उत्तराणि लिखत

(क) गौरवं कथं प्राप्यते ?

उत्तर – गौरवं दानात् प्राप्यते |

(ख) परोपकारिणां स्वभावः कीदृशः वर्तते ?

उत्तर – परोपकारिणां स्वभावः नम्रः वर्तते |

(ग) शोकः किं किं नाशयति ?

उत्तर – शोकः धैर्यं, श्रुतं, सर्वं च नाशयति |

(घ) दरिद्रः कः भवति ?

उत्तर – यस्य तृष्णा विशाला सः दरिद्रः भवति |

(ङ) कस्य किं विभूषणम् ? त्रीणि उदाहरणानि लिखत।

उत्तर – ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य विभूषणं वाक्संयमः, ज्ञानस्य च विभूषणम् उपशमः भवति |

(च) कः सर्वं प्रसूते ?

उत्तर – सतां सङ्गः सर्वं प्रसूते |

(छ) कीदृशी भूमिः तोयं ददाति ?

उत्तर – खन्यमाना भूमिः तोयं ददाति |

 

 

3. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आधृत्य प्रश्नान् रचयत

(क) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

उत्तर – कुत्र / केषु |

(ख) सद्धिः लीलया प्रोक्तं शिलालिखितमक्षरम्।

उत्तर – कैः |

(ग) मध्यमानात् काष्ठात् अग्निर्जायते ।

उत्तर – किदृशात् |

(घ) वैनतेयः अगच्छन् एकं पदं न गच्छति।

उत्तर – कः |

(ङ) ऐश्वर्यस्य विभूषणं सुजनता।

उत्तर – कस्य |

(च) उत्साहवर्ता किञ्चिद् असाध्यं नास्ति ।

उत्तर – केषां |

(छ) शोकः धैर्यं नाशयति।

उत्तर – किम् |

(ज) महान् भवितुं सत्सङ्गतिः अपेक्षिता।

उत्तर – का |

 

 

4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत-

(क) 'गच्छन् पिपीलको याति योजनानां शतान्यपि' अस्मिन् 'पिपीलकः' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?

उत्तर – याति |

(ख) 'नास्ति शोकसमो रिपुः' अस्मिन् वाक्ये 'मित्रम्' इति पदस्य किं विलोमपदं प्रयुक्तम् ?

उत्तर – रिपुः |

(ग) 'मार्गारब्धाः सर्वयत्नाः फलन्ति' अस्मिन् वाक्ये किं कर्तृपदं प्रयुक्तम् ?

उत्तर – सर्वयत्नाः |

(घ) 'स तु भवति दरिद्रो यस्य तृष्णा विशाला' अस्मिन् वाक्ये 'विशाला' इति पदस्य किं विशेष्यपदं

प्रयुक्तम् ?

उत्तर – तृष्णा |

(ङ) 'भूमिस्तोयं खन्यमाना ददाति' अत्र किं विशेषणपदं वर्तते ?

उत्तर – खन्यमाना |

(च) 'स्थितिरुच्चैः पयोदानां पयोधीनामथः स्थितिः' अस्मिन् वाक्ये 'मेघानाम्' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?

उत्तर – पयोदानाम् |

 

 

5. स्तम्भद्वये लिखितानां विपरीतार्थकशब्दानां समुचितमेलनं कृत्वा लिखत-

(क) अर्थवान्                                 (i) अप:

(ख) उच्चैः                                    (ii) परितोषः

(ग) तृष्णा                                     (iii) दरिद्रः

(घ) सज्जनः                                 (iv) मित्रम्

(ङ) वल्कलैः                                 (v) दुर्जनः

(च) शोकः                                    (vi) हर्षः

(छ) रिपुः                                      (vii) दुकूलैः

उत्तर –

(क) अर्थवान्                                 (iii) दरिद्रः

(ख) उच्चैः                                    (i) अध:

(ग) तृष्णा                                      (ii) परितोषः

(घ) सज्जनः                                 (v) दुर्जनः

(ङ) वल्कलैः                                 (vii) दुकूलैः

(च) शोकः                                     (vi) हर्षः

(छ) रिपुः                                      (iv) मित्रम्

 

 

6. अधोलिखितेषु द्वे शुद्धे पर्यायपदे चित्वा लिखत -

(क) तरुः     -       वृक्षः, महीरुहः, महीभृत् ।

(ख) पयोदः  -       सागरः, मेषः, वारिदः ।

(ग) पयोधिः -       उदधिः, अम्बुवाहः, जलधिः ।

(घ) आपः    -       जलम्, वर्षा, वारि ।

(ङ) भूमिः    -       पृथ्वी, वसुन्धरा, महीपतिः ।

उत्तर –

(क) तरुः        -       वृक्षः, महीरुहः ।

(ख) पयोदः     -       मेषः, वारिदः ।

(ग) पयोधिः     -       उदधिः, जलधिः ।

(घ) आपः       -       जलम्, वारि ।

(ङ) भूमिः       -       पृथ्वी, वसुन्धरा ।

 

 

7. अधोलिखितेषु सूक्तेः शुद्धम् अर्थ चिनुत

(क) सद्धिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्।

(i) सज्जनैः क्रीडया एव शिलाखण्डेषु अक्षराणि लिख्यन्ते।

(ii) सज्जनाः प्रभुलीलया एव अक्षराणि पाषाणखण्डेषु लिखन्ति ।

(iii) सज्जनाः यत् किञ्चित् सामान्येन अपि कथयन्ति तत् पाषाणे लिखितम् इव भवति।

उत्तर – (iii) सज्जनाः यत् किञ्चित् सामान्येन अपि कथयन्ति तत् पाषाणे लिखितम् इव भवति।

 

 (ख) मार्गारब्धाः सर्वयनाः फलन्ति ।

(i) मार्गे दैवयोगेन सर्वे यत्नाः फलन्ति।

(ii) ताः एव चेष्टाः फलदायिकाः भवन्ति याः उचितमार्गे सोददेश्यं प्रारभ्यन्ते ।

(iii) आरम्भे सर्वे यत्नाः मार्गे फलदायकाः भवन्ति।

उत्तर – (ii) ताः एव चेष्टाः फलदायिकाः भवन्ति याः उचितमार्गे सोददेश्यं प्रारभ्यन्ते ।

 

 

(ग) अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति।

(i) सततम् अगच्छन् अपि गरुडः शतं क्रोशान् गच्छति।

(ii) विनतायाः पुत्रः गरुडः शनैः गच्छन् अपि स्वगन्तव्यं न प्राप्नोति ।

(iii) तीव्रगामी अपि गरुडः यदि न चलति तर्हि एकं पदमपि न सरति ।

उत्तर – (iii) तीव्रगामी अपि गरुडः यदि न चलति तर्हि एकं पदमपि न सरति ।

 

 

8. अस्मिन् पाठे विविधभावयुक्ताः श्लोकाः सन्ति । अधोलिखितानां भावानां समक्षं तेन भावेन सम्बद्धां पङ्कि लिखत -

भावः                                   श्लोकपङ्क्तिः

यथाहि  - दानम्  -  गौरवं प्राप्यते दानात् न तु वित्तस्य सञ्चयात्

(क) उत्साहः         .................................

(ख) सन्तोषः        ................................

(ग) क्षमा              .................................

(घ) सत्सङ्गतिः    ................................

(ङ) परोपकार:      .................................

(च) शीलम्           ................................

 

उत्तर –

भावः                                   श्लोकपङ्क्तिः

यथाहि  - दानम्  -  गौरवं प्राप्यते दानात् न तु वित्तस्य सञ्चयात्

(क) उत्साहः         - सोत्साहानां नास्त्यसाध्यं नराणाम् |

(ख) सन्तोषः        - वयमिह परितुष्टाः वल्कलैस्त्वं दुकूलैः |

(ग) क्षमा              - क्षमा बलवतां भूषणम् | 

(घ) सत्सङ्गतिः    - सतां हि सङ्गः सकलं प्रसूते |

(ङ) परोपकार:      - स्वभाव एवैष परोपकारिणाम् |

(च) शीलम्           - सर्वेषामपि सर्वकारणमिदं शीलं पर भूषणम् |

 

 

9. समुचितपदैः रिक्तस्थानानि पूरयत -

(क) अनुद्धताः ……………………… समृद्धिभिः।

(ख) पृथिव्यां त्रीणि रत्नानि………………………………… सुभाषितम्।

(ग) सोत्साहानां नराणां नास्ति…………………………………….. |

(घ) नास्ति……………………………….. रिपुः।

(ङ) स्थितिरुच्यैः……………………..अधः स्थितिः…………………….. |

(च) वयमिह   परितुष्टाः…………………………. त्वम्……………………………….. |

(छ) सद्धिः लीलया प्रोक्तं .......................................... |

 

उत्तर –

(क) अनुद्धताः ………सत्पुरुषाः……………… समृद्धिभिः।

(ख) पृथिव्यां त्रीणि रत्नानि………जलम्, अन्नम्……………… सुभाषितम्।

(ग) सोत्साहानां नराणां नास्ति………असाध्यम्….. |

(घ) नास्ति…………शोकसमः………….. रिपुः।

(ङ) स्थितिरुच्यैः……पयोदानाम्………..अधः स्थितिः……पयोधीनाम्……….. |

(च) वयमिह   परितुष्टाः………वल्कलैः………. त्वम्………दुकूलैः……….. |

(छ) सद्धिः लीलया प्रोक्तं ............शिलालिखितमक्षरम्.................. |

 

 

 

10. अधोलिखितम् अन्वयं पूरयत-

तरवः………………नम्राः भवन्ति,…………….. घनाः भूरिविलम्बिनः (भवन्ति), सत्पुरुषाः ……………अनुद्धताः (भवन्ति), परोपकारिणाम् एष एव स्वभावः (भवति)

उत्तर –

     तरवः……फलाद्गमैः……नम्राः भवन्ति,……नवाम्बुभिः……….. घनाः भूरिविलम्बिनः (भवन्ति), सत्पुरुषाः ……समृद्धिभिः………अनुद्धताः (भवन्ति), परोपकारिणाम् एष एव स्वभावः (भवति)

 

एक टिप्पणी भेजें

0 टिप्पणियाँ