पाठः – 2 बुद्धिर्बलवती सदा -प्रश्नोत्तर (Lesson - 2 Buddhirbalavati sada - Questions And Answers)
पाठः – 2 बुद्धिर्बलवती सदा -प्रश्नोत्तर (Lesson - 2 Buddhirbalavati sada - Questions And Answers)
प्रश्न 1 – ‘तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता’ इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?
प्रश्न 2 – ‘तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता’ क्रियापदं किमत्रास्ति ?
प्रश्न 3 – विपिने इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?
प्रश्न 4 – अधोलिखितेषु विषेष्यपदं किम् अस्ति ?
प्रश्न 5 – पूर्वम् इत्यस्य विलोमपदं किम् अस्ति ?
प्रश्न 6 – एकदा केनापि आवश्यककार्येण तस्य भार्या पितुर्गृहं प्रति चलिता अत्र अव्ययपदं किं नास्ति ?
प्रश्न 7 – भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?
प्रश्न 8 – भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता क्रियापदं किमत्रास्ति ?
प्रश्न 9 – त्रासः इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?
प्रश्न 10 – बुद्धिमान् अपि महतो भयात् मुच्यते विशेष्यपदं किमत्र प्रयुक्तम् ?
प्रश्न 11 – मूर्खः इत्यस्य विलोमपदं किम् अस्ति ?
प्रश्न 12 – बुद्धिमान् अपि महतो भयात् मुच्यते अत्र अव्ययपदं किमस्ति ?
प्रश्न 13 – भवान् कुतः भयात् पलायितः इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?
प्रश्न 14 – ‘गच्छ जम्बुक ! त्वमपि किञ्चिद् गूढप्रदेशम्’ क्रिया पदं किम् अत्र अस्ति ?
प्रश्न 15 – ‘भक्षयितुम्’ इत्यस्मिन्नर्थे कः शब्दः अत्र प्रयुक्तः ?
प्रश्न 16 – भयाकुलं व्याघ्रं दृष्टवा कश्चित् धूर्तः शृगालः हसन्नाह विशेष्यपदं किमत्र प्रयुक्तम् ?
प्रश्न 17 – रक्षितुम् इत्यस्य विलोमपदं किम् अस्ति ?
प्रश्न 18 – अत्र किम् अव्ययपदं अस्ति ?
प्रश्न 19 – यदि त्वं मां मुक्त्वा यासि इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति ?
प्रश्न 20 – यदि त्वं मां मुक्त्वा यासि क्रियापदं किमत्रास्ति ?
अवकाश -प्राप्ति हेतु - संस्कृत में - प्रार्थना - पत्र - लेखनम् - 2 ( Leave Application in Sanskrit Language - 2)
अवकाश -प्राप्ति हेतु - संस्कृत में - प्रार्थना - पत्र - लेखनम् ( Leave Application in Sanskrit Language)
सेवायाम्
श्रीमान् प्राचार्य महोदयः
राजकीय उच्चतर माध्यमिक विद्यालयः
जयपुरम्
विषयः - अवकाशाय प्रार्थना पत्रम् ।
महोदय !
सविनयं निवेद्यते यत् अहम् अतिदिवसात् ज्वरग्रस्तो अस्मि बलवती शिरोवेदना च मां व्यथयति । ज्वर कृत तापेन कार्श्यम् उपगतो अस्मि । अतो अद्य विद्यालयं आगन्तुम् असमर्थो अस्मि । अतः कृपया ........./........./20 ........ दिनांकात् ........./........./20 ....... दिनांक पर्यन्तं चतुर् - दिनानाम् अवकाशं स्वीकृत्य माम् अनुग्रहीष्यति ।
धन्यवादः।
दिनांक - ........./........./20 .......
भवतः आज्ञाकारी शिष्यः
सत्येन्द्र कुमारः
कक्षा - नवमी
08 - तिरुक्कुलरल् - सूक्ति - सौरभम्
अभ्यास कार्यम् १. प्रश्नानाम् उत्तरम् एकपदेन लिखत- (क) पिता पुत्राय बाल्ये किं यच्छति ? उत्तरम् – विद्याधनं । (ख) ...
.png)