09 - यो जानाति सः पण्डितः

 


वयम् अभ्यासं कुर्मः


१. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।

(क) भोजनान्ते पातुं योग्यं किम् ?
उत्तरम्: तक्रं

 

(ख) सर्वदेवानां वन्दनीयः कः ?
उत्तरम्: मृत्युञ्जयः

 

(ग) जयन्तः कस्य सुत: ?
उत्तरम्: इन्द्रस्य

 

(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ?
उत्तरम्: कुम्भकर्णः

 

 २. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।

(क) विष्णुपदं कथं प्रोक्तम् ?
उत्तरम्: विष्णुपदं दुर्लभम् प्रोक्तम् ।

 

(ख) कस्य आदिः अन्तः च अस्ति ?
उत्तरम्: नयनम्अस्य पदस्य आदि: अन्तः च अस्ति।

 

(ग) नरः काश्यां किम् इच्छति ?
उत्तरम्: नरः काश्यां मृत्युम् / मोक्षम् इच्छति ।

 

(घ) कुलालस्य गृहे अर्धं किम् अस्ति ?
उत्तरम्: कुलालस्य गृहे अर्धं कुम्भं अस्ति ।

 

 ३. अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च ।

उत्तरम्:  छात्र / छात्राएँ शब्द-रूपों को पढ़िए और याद करें

 

 ४. उदाहरणानुसारं वाक्यानि लिखन्तु ।

यथा विद्यालयः छात्र:      -       विद्यालयस्य छात्र: गच्छति ।

उत्तरम्:

(क) द्विचक्रिका चक्रम्        -      द्विचक्रिकायाः चक्रं भ्रमति ।
(
ख) वृक्षः फलम्               -      वृक्षस्य फलं खादति ।
(
ग) छात्रा नाम                 -       छात्रायाः नाम पृच्छति ।
(घ) रामः पुस्तकम्            -      रामस्य पुस्तकम् आनयति ।
(ङ) मन्दिरम् शिखरं          -      मन्दिरस्य शिखरं पश्यति ।

 

५. तालिकायां प्रदत्तानां शब्दानां षष्ठीविभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।

उत्तरम्:            पुल्लिङ्गम्             स्त्रीलिङ्गम्           नपुंसकलिङ्गम्

देवस्य

रमायाः

भवनस्य

वृक्षस्य

छात्रायाः

उद्यानस्य

द्वारपालस्य

दोलायाः

वनस्य

स्यूतस्य

उपासनायाः

सूत्रस्य

अनुजस्य

पुस्तिकायाः

पत्रस्य

अग्रजस्य

भातृजायाः

यन्त्रस्य

पितामहस्य

अग्रजायाः

वातायनास्य

मातुलस्य

स्नुषायाः

पुष्पस्य

प्राचार्यस्य

लेखन्याः

सङ्गणकस्य

विद्यालयस्य

पत्न्याः

गृहस्य

पितृवयस्य

पुत्र्याः

वार्तापत्रस्य

                                  

                

 

 

 

 

 

 

 

  

 ६. रिक्तस्थानेषु कुटुम्बस्य परिचयं लिखन्तु ।

यथा मम नाम दिनेशः ।            मम पितुः नाम सुरेश: ।

मम मातुः नाम ………          मम अग्रजस्य नाम ……….
मम अनुजायाः नाम ……..      मम पितामहस्य नाम ……….
मम पितामह्याः नाम ……..       मम पितृव्यस्य नाम ……….
मम पितृव्यायाः नाम ……..      एतत् मम् कुटुम्बकम् ।
उत्तरम्:  छात्र/छात्राएँ स्वयं अपने कुटुंब का परिचय लिखें ।

 

  

७. अधः श्रीरामस्य कुटुम्बस्य रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु ।

यथा रामस्य पिता दशरथः


उत्तरम्: (i) रामः
(i)
रामस्य पिता दशरथः ।           दशरथस्य पुत्रः रामः ।
(ii)
रामस्य माता कौशल्या ।         कौशल्यायाः पुत्रः रामः ।
(iii)
रामस्य श्वसुरः जनकः ।         जनकस्य जमाता रामः ।
(iv)
रामस्य पत्नी सीता ।            सीतायाः पतिः रामः ।
(v)
रामस्य श्वश्रूः सुनयना ।          सुनयनायाः जमाता रामः ।
(vi)
रामस्य अनुजः लक्ष्मणः ।       लक्ष्मणस्य अग्रजः रामः ।
(vii)
रामस्य पुत्रः लवः ।             लवस्य पिता रामः ।

           (ii) सीता
(i) सीताया: श्वसुर : दशरथः ।       सीता दशरथस्य स्नुषा ।
(ii)
सीताया: : श्वश्रूः कौशल्या ।     कौशल्याया: स्नुषा सीता ।
(iii)
सीतायाः पिता जनकः ।        जनकस्य पुत्री सीता ।
(iv)
सीताया: पति रामः ।            रामस्य पत्नी सीता ।
(v)
सीतायाः माता सुनयना ।        सुनयनायाः पुत्री सीता ।
(vi)
सीतायाः देवर: लक्ष्मणः ।      लक्ष्मणस्य भ्रातृजाया सीता ।
(vii)
सीताया: : पुत्रः लवः ।         लवस्य माता सीता ।

  

८. निम्नांकित पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।

यथा

1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2.
भगवद्गीतायाः उपरि लीलावती अस्ति ।

उत्तरम्:
(i) लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
(ii)
भगवद्गीतायाः उपरि लीलावती अस्ति
(iii)
रामायणस्य उपरि भगवद्गीता अस्ति ।
(iv)
हितोपदेशस्य उपरि रामायणम् अस्ति ।
(v)
योगशास्त्रस्य उपरि हितोपदेशः अस्ति ।
(vi)
रघुवंशस्य उपरि योगशास्त्रम् अस्ति ।
(vii)
मनुस्मृत्याः उपरि रघुवंशम् अस्ति ।
(viii)
अमरकोषस्य उपरि मनुस्मृतिः अस्ति ।
(ix)
अष्टाध्याय्याः उपरि अमरकोषः अस्ति ।
(x)
महाभारतस्य उपरि अष्टाध्यायी अस्ति ।
(ix)
अर्थशास्त्रस्य उपरि महाभारतम् अस्ति ।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

09 - यो जानाति सः पण्डितः

  वयम् अभ्यासं कुर्मः १. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु । ( क) भोजनान्ते पातुं योग्यं किम् ? उत्तरम्:...