वयम् अभ्यासं कुर्मः
१. पाठस्य आधारेण निम्नलिखितानां
प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।
(क)
भोजनान्ते पातुं योग्यं किम् ?
उत्तरम्: तक्रं
(ख)
सर्वदेवानां वन्दनीयः कः ?
उत्तरम्: मृत्युञ्जयः
(ग)
जयन्तः कस्य सुत: ?
उत्तरम्: इन्द्रस्य
(घ)
लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ?
उत्तरम्: कुम्भकर्णः
(क)
विष्णुपदं कथं प्रोक्तम् ?
उत्तरम्: विष्णुपदं
दुर्लभम् प्रोक्तम् ।
(ख) कस्य
आदिः अन्तः च ‘न’ अस्ति ?
उत्तरम्: ‘नयनम्’ अस्य
पदस्य आदि: अन्तः च ‘न’ अस्ति।
(ग) नरः
काश्यां किम् इच्छति ?
उत्तरम्: नरः
काश्यां मृत्युम् / मोक्षम् इच्छति ।
(घ)
कुलालस्य गृहे अर्धं किम् अस्ति ?
उत्तरम्: कुलालस्य
गृहे अर्धं कुम्भं अस्ति ।
उत्तरम्: छात्र / छात्राएँ शब्द-रूपों को
पढ़िए और याद
करें ।
यथा – विद्यालयः छात्र: - विद्यालयस्य छात्र: गच्छति ।
उत्तरम्:
(क)
द्विचक्रिका चक्रम् - द्विचक्रिकायाः चक्रं भ्रमति ।
(ख) वृक्षः फलम् - वृक्षस्य फलं खादति
।
(ग) छात्रा नाम -
छात्रायाः नाम पृच्छति
।
(घ) रामः
पुस्तकम् - रामस्य
पुस्तकम् आनयति ।
(ङ)
मन्दिरम् शिखरं - मन्दिरस्य
शिखरं पश्यति ।
५. तालिकायां प्रदत्तानां शब्दानां
षष्ठीविभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।
उत्तरम्: पुल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
देवस्य |
रमायाः |
भवनस्य |
वृक्षस्य |
छात्रायाः |
उद्यानस्य |
द्वारपालस्य |
दोलायाः |
वनस्य |
स्यूतस्य |
उपासनायाः |
सूत्रस्य |
अनुजस्य |
पुस्तिकायाः |
पत्रस्य |
अग्रजस्य |
भातृजायाः |
यन्त्रस्य |
पितामहस्य |
अग्रजायाः |
वातायनास्य |
मातुलस्य |
स्नुषायाः |
पुष्पस्य |
प्राचार्यस्य |
लेखन्याः |
सङ्गणकस्य |
विद्यालयस्य |
पत्न्याः |
गृहस्य |
पितृवयस्य |
पुत्र्याः |
वार्तापत्रस्य |
यथा – मम नाम दिनेशः । मम पितुः नाम सुरेश: ।
मम मातुः नाम ……… ।
मम अग्रजस्य नाम ………. ।
मम अनुजायाः नाम …….. ।
मम पितामहस्य नाम ………. ।
मम पितामह्याः नाम …….. । मम पितृव्यस्य नाम ………. ।
मम पितृव्यायाः नाम …….. ।
एतत् मम् कुटुम्बकम् ।
उत्तरम्: छात्र/छात्राएँ
स्वयं अपने कुटुंब का परिचय लिखें ।
७. अधः श्रीरामस्य कुटुम्बस्य
रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु ।
यथा – रामस्य पिता दशरथः
.png)
उत्तरम्: (i) रामः
(i) रामस्य पिता दशरथः । दशरथस्य पुत्रः रामः ।
(ii) रामस्य माता कौशल्या । कौशल्यायाः पुत्रः रामः ।
(iii) रामस्य श्वसुरः जनकः । जनकस्य जमाता रामः ।
(iv) रामस्य पत्नी सीता । सीतायाः पतिः रामः ।
(v) रामस्य श्वश्रूः सुनयना । सुनयनायाः जमाता रामः ।
(vi) रामस्य अनुजः लक्ष्मणः । लक्ष्मणस्य अग्रजः रामः ।
(vii) रामस्य पुत्रः लवः । लवस्य पिता रामः ।
(ii) सीता
(i) सीताया:
श्वसुर : दशरथः । सीता दशरथस्य स्नुषा
।
(ii) सीताया: : श्वश्रूः कौशल्या । कौशल्याया: स्नुषा सीता ।
(iii) सीतायाः पिता जनकः । जनकस्य पुत्री सीता ।
(iv) सीताया: पति रामः । रामस्य पत्नी सीता ।
(v) सीतायाः माता सुनयना । सुनयनायाः पुत्री सीता ।
(vi) सीतायाः देवर: लक्ष्मणः । लक्ष्मणस्य भ्रातृजाया सीता ।
(vii) सीताया: : पुत्रः लवः । लवस्य माता सीता ।
८. निम्नांकित – पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।
यथा –
1. लीलावत्याः
उपरि पञ्चतन्त्रम् अस्ति ।
2. भगवद्गीतायाः उपरि लीलावती अस्ति ।
उत्तरम्:
(i) लीलावत्याः
उपरि पञ्चतन्त्रम् अस्ति ।
(ii) भगवद्गीतायाः उपरि लीलावती अस्ति ।
(iii) रामायणस्य उपरि भगवद्गीता अस्ति ।
(iv) हितोपदेशस्य उपरि रामायणम् अस्ति ।
(v) योगशास्त्रस्य उपरि हितोपदेशः अस्ति ।
(vi) रघुवंशस्य उपरि योगशास्त्रम् अस्ति ।
(vii) मनुस्मृत्याः उपरि रघुवंशम् अस्ति ।
(viii) अमरकोषस्य उपरि मनुस्मृतिः अस्ति ।
(ix) अष्टाध्याय्याः उपरि अमरकोषः अस्ति ।
(x) महाभारतस्य उपरि अष्टाध्यायी अस्ति ।
(ix) अर्थशास्त्रस्य उपरि महाभारतम् अस्ति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें