05 - अभ्यासवशगं मनः

 


अभ्यास कार्यम्

 

1. अधोलिखितप्रश्नानाम् उत्तरम् एकपदेन लिखत-

(क) 'वार्णेय' इति सम्बोधनं कस्मै प्रयुक्तम् ?

उत्तरम् – श्री कृष्णाय

(ख) 'न इच्छन् अपि' इत्यस्य स्थाने किं पदं श्लोके प्रयुक्तम् ?

उत्तरम् – अनिच्छन्नपि

(ग) कामः कस्मात् गुणात् सम्भवति ?

उत्तरम् – रजोगुणात्

(घ) 'ध्यायतः' पदं कस्य पदस्य विशेषणम् ?

उत्तरम् – पुंसः

(ङ) कानि वशे कृत्वा नरः कामं नाशयितुं शक्नोति ?

उत्तरम् – इन्द्रियाणि

(च) कः ज्ञानविज्ञाननाशकः ?

उत्तरम् – कामः

(छ) मनः वशीकर्तुं किं कर्तव्यम् ?

उत्तरम् – अभ्यासः

(ज) केषु आसक्तिः न कर्तव्या ?

उत्तरम् – विषयेषु / इन्द्रियविषयेषु

 

2. पूर्णवाक्येन संस्कृतभाषया उत्तराणि लिखत -

(क) कः नरः सुखी भवति ?

उत्तरम् – यः कामक्रोधोद्भवं वेगं सोढुं शक्नोति सः नरः सुखी भवति

(ख) क्रोधः कस्मात् जायते ?

उत्तरम् – क्रोधः कामात् जायते

(ग) सम्मोहात् किं भवति ?

उत्तरम् – सम्मोहात् स्मृतिविभ्रमः भवति

(घ) कस्य निग्रहम् अर्जुनः वायोरिव सुदुष्करं मन्यते ?

उत्तरम् – मनसः निग्रहम् अर्जुनः वायोरिव सुदुष्करं मन्यते

(ङ) चञ्चलं मनः कथं गृह्यते ?

उत्तरम् – चञ्चलं मनः अभ्यासेन वैराग्येण च गृह्यते

(च) पाठे 'वार्णेय' इति पदं कस्मै प्रयुक्तम् ?

उत्तरम् - पाठे 'वार्णेय' इति पदं श्री कृष्णाय प्रयुक्तम्

 

3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मनुष्यः कामेन प्रयुक्तः एव पापस्य आचरणं करोति।

उत्तरम् –केन

(ख) कामः एव क्रोधं जनयति ।

उत्तरम् – कं

(ग) काम एव अस्माकं शत्रुः ।

उत्तरम् – केषां

(घ) यः क्रोधस्य वेगं जीवने सहते स सुखी नरः ।

उत्तरम् – कीदृशः

(ङ) विषयाणाम् उपभोगेन तेषु आसक्तिः जायते।

उत्तरम् – केषाम्

(च) मनसः निग्रहः वायोः इव कठिनः ।

उत्तरम् – कस्य

(छ) कामः ज्ञानस्य विज्ञानस्य च नाशं करोति ।

उत्तरम् – कः

(ज) कामस्य नाशाय इन्द्रियाणि वशे करणीयानि ।

उत्तरम् – कानि

 

4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत

(क) 'अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।' अत्र किं क्रियापदं प्रयुक्तम् ?

उत्तरम् – चरति

(ख) 'शरीरविमोक्षणात् प्राक् यः सोढुं शक्नोति ।' अत्र 'पूर्वम्' इत्यर्थे किं पदं प्रयुक्तम् ?

उत्तरम् – प्राक्

(ग) 'चञ्चलं हि मनः कृष्ण!' अत्र किं विशेष्यपदम् ?

उत्तरम् – मनः

(घ) 'सः युक्तः सः सुखी नरः' अस्मिन् वाक्ये 'योगी' इत्यर्थे किं पदं प्रयुक्तम् ?

उत्तरम् – युक्तः

(ङ) 'तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्' अत्र सुकरम् इति पदस्य कि विलोमपदं प्रयुक्तम् ?

उत्तरम् – सुदुष्करम्

(च) 'मनो दुर्निग्रहं कृष्ण!' अत्र किं विशेषणपदम् अस्ति ?

उत्तरम् – दुर्निग्रहम्

 

5. विशेषणविशेष्यपदानाम् उचितं मेलनं कुरुत -

   (अ)                                   (ब)                             

(क) सुखी                               (i) क्रोधः                      

(ख) चञ्चलम्                            (ii) वेगम्                      

         (ग) रजोगुणसमुद्भवः                    (iii) निग्रहम्                  

(घ) कामक्रोधोद्भवम्                    (iv) नरः                      

(ङ) सुदुष्करम्                                  (v) मनः                               

उत्तरम् –

         (अ)                                      (ब)                             

(क) सुखी                               (iv) नरः                      

(ख) चञ्चलम्                            (v) मनः                      

         (ग) रजोगुणसमुद्भवः                    (i) क्रोधः                      

(घ) कामक्रोधोद्भवम्                    (ii) वेगम्                      

         (ङ) सुदुष्करम्                         (iii) निग्रहम्

 

 

6. श्लोकात् समुचितं पदं विचित्य अन्वये रिक्तस्थानानि पूरयत-

उत्तरम् –

 (क) यः शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवम् वेगम् इह एव सोढुम् शक्नोति स नरः युक्तः स सुखी (भवति) ।

 

(ख) विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते। सङ्गात् कामः सञ्जायते । कामात् क्रोधः अभिजायते ।

 

(ग) कृष्ण ! मनः हि चञ्चलम्, बलवदृढम् प्रमाथि । अहम् तस्य निग्रहम् वायोः इव दुष्करम् मन्ये |

 

(घ) भरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि ! नियम्य ज्ञानविज्ञाननाशनम् एनम् पाप्मानम् हि प्रजहि |

 

(ङ) महाबाहो ! असंशयम् मनः दुर्निग्रहम् चलम् कौन्तेय !, (एतत्) तु अभ्यासेन वैराग्येण च गृह्यते |

 

  

7. रेखाङ्कितपदानां प्रसङ्गानुसारम् उचितम् अर्थ चित्वा लिखत

(क) "चञ्चलं हि मनः कृष्ण! प्रमाथि बलवदृढम् ।"

(i) मथनशीलम्                (ii) चिन्तनशीलम्             (iii) गुणवत्

उत्तरम् – मथनशीलम्

 

(ख) “ध्यायतः विषयान् पुंसः सङ्गस्तेपूपजायते ।"

 (i) मित्रस्य            (ii) पुरुषस्य                   (iii) शिक्षकस्य

उत्तरम् – पुरुषस्य

 

(ग) तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य पाप्मानं प्रजहि ।

(i) सर्वप्रथमम्         (ii) रात्रौ                        (iii) यदा कदा

उत्तरम् – सर्वप्रथमम्

 

 

(घ) अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।

(i) भीमः               (ii) अर्जुन                      (iii) नकुल

उत्तरम् – अर्जुन

 

(ङ) क्रोधाद् भवति सम्मोहः

(i) उद्विग्नता            (ii) निर्धनता                   (iii) व्याकुलता

उत्तरम् – उद्विग्नता

 

 

8. रेखाङ्कितपदानां समस्तपदं विग्रहं वा लिखत -

(क) अनिच्छन् अपि वार्णेय ! बलादिव नियोजितः ।

उत्तरम् – न इच्छन्

(ख) एषः क्रोधः रजोगुणात् समुद्भवः अस्ति ।

उत्तरम् – रजोगुणसमुद्भवः

(ग) शरीरस्य विमोक्षणात् प्राक् यः क्रोधस्य वेगं सोढुं शक्नोति ।

उत्तरम् –  शरीरविमोक्षणात्

(घ) असंशयं महाबाहो ! मनो दुर्निग्रहं चलम्।

उत्तरम् – न संशयं

(ङ) मनो दुःखेन निग्रहं चलम्।

उत्तरम् – दुर्निग्रहम्

 

 

9. मञ्जूषायाः विचित्य अधोलिखित क्रियापदानाम् अर्थान् लिखत -

(अर्हति, जानीहि, करोति, उद्भवति, अवगच्छामि, विनाशय, वशीक्रियते, विनश्यति)

(क) विद्धि ………………… |

(ख) मन्ये ………………… |

(ग) शक्नोति ………………… |

(घ) गृह्यते ………………… |

(ङ) प्रणश्यति ………………… |

(च) चरति ………………… |

(छ) सञ्जायते ………………… |

(ज) प्रजहि ………………… |

उत्तरम् –

(क) विद्धि जानीहि |

(ख) मन्ये अवगच्छामि |

(ग) शक्नोति अर्हति |

(घ) गृह्यते वशीक्रियते |

(ङ) प्रणश्यति विनश्यति |

(च) चरति करोति |

(छ) सञ्जायते उद्भवति |

(ज) प्रजहि विनाशय |

 

  

10. अशुद्धं कथनं (X) इति चिह्नेन दर्शयत-

           अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।

(क) भोः अर्जुन! इदं मनः चञ्चलं, दुःखेन निग्रहीतुं शक्यम् ।

उत्तरम् – x (न)

(ख) चञ्चलमपि मनः सततम् अभ्यासेन वशीकर्तुं शक्यते । या क्रिया पुनः पुनः क्रियते सः अभ्यासः कथ्यते। मनसः वशीकरणाय निरन्तरं या साधना क्रियते सः अभ्यासः एव ।

उत्तरम् – x (न)

(ग) सांसारिकभोगाः नश्वराः अतः एतेषां पुनः पुनः चिन्तनेन तेषु विरक्तिः जायते । एषा विरक्तिः (वैराग्यम्) एव मनः वशीकर्तुं शक्नोति ।

उत्तरम् – x (न)

(घ) हे कुन्तीपुत्र ! सततं अभ्यासेन सांसारिकभोगान् प्रति वैराग्येण च मनः वशं गच्छति ।

उत्तरम् -      (आम्)

 

 

11. अस्मिन् वृक्षे कानिचित् त्याज्यानि कानिचित् च फलानि ग्राह्याणि । ग्राह्याणां फलानां नामानि अधः लिखत-







उत्तरम् –

१.             सत्यम्

२.             परोपकारः

३.             पुण्यम्

४.             सुस्मृतिः

५.             विवेकः

६.             शान्तिः

७.             ज्ञानम्

८.     जागृतिः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

05 - अभ्यासवशगं मनः

  अभ्यास कार्यम्   1. अधोलिखितप्रश्नानाम् उत्तरम् एकपदेन लिखत- ( क) ' वार्णेय ' इति सम्बोधनं कस्मै प्रयुक्तम् ? उत्तर म् – ...