06 - राष्ट्रं संरक्ष्यमेव हि

 



अभ्यास कार्य

 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) द्रौपद्याः पुत्राः केन हताः ?
उत्तर - द्रौणिना/द्रोणपुत्रेण

 

(ख) वारणावते पाण्डवान् कः अरक्षत् ?
उत्तर भीमः

 

(ग) नकुलः कस्य सारथिः अभवत् ?
उत्तरभीमस्य

 

(घ) आपद्गतेन अपि ब्रह्मास्त्रं केषु न प्रयोक्तव्यम् ?
उत्तर मानुषेषु

 

(ङ) अश्वत्थामा श्रीकृष्णं किम् अयाचत ?
उत्तर चक्रम्

 

(च) आकाशात् काः पतन्ति स्म?
उत्तरउल्काः

 

(छ) कः न भासते स्म ?
उत्तर सहस्रांशुः

 

 

2. पूर्णवाक्येन उत्तरं लिख्यताम्

(क) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्मास्त्रम् अशिक्षयत् ?
उत्तरद्रोणाचार्यः प्रीतः भूत्वा अर्जुनम् ब्रह्मास्त्रम् अशिक्षयत्

 

(ख) अश्वत्थामा केषां विनाशाय ब्रह्मास्त्रं मोचयति ?
उत्तरअश्वत्थामा पाण्डवानाम् विनाशाय ब्रह्मास्त्रं मोचयति

 

(ग) भीमसेनः नकुलेन सह कम् अनुगच्छति ?
उत्तरभीमसेनः नकुलेन सह द्रोणिं / द्रोणपुत्रं अनुगच्छति

 

(घ) द्रोणपुत्रः श्रीकृष्णात् किं वाञ्छति स्म ?
उत्तरद्रोणपुत्रः श्रीकृष्णात् सुदर्शनचक्रम् वाञ्छति स्म

 

(ङ) अस्त्रं संहरतम्इति कौ वदतः ?
उत्तरअस्त्रं संहरतम्इति वयसनारदौ वदतः

 

(च) ब्रह्मास्त्रस्य निषेधेन के के संरक्ष्याः सन्ति ?
उत्तरब्रह्मास्त्रस्य निषेधेन पाण्डवाः, द्रौणिः राष्ट्रं च संरक्ष्याः सन्ति

 

 

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) पापकर्मणा द्रौणिना मे पुत्राः हताः ।

उत्तर (क) पापकर्मणा द्रौणिना कस्याः  पुत्राः हताः ?

 

(ख) अस्मिन् संसारे कश्चिदपि त्वया सदृशः नास्ति ।

उत्तर (ख) कुत्र कश्चिदपि त्वया सदृशः नास्ति ?

 

(ग) न जानाति भवान् द्रौणेः चपलां प्रकृतिम्

उत्तर (ग) न जानाति भवान् कस्य चपलां प्रकृतिम् ?

 

(घ) आचार्यः पुत्रं सावधानम् अकरोत् ।

उत्तर (घ) कः पुत्रं सावधानम् अकरोत् ?

 

(ङ) प्रचण्डज्वालः अग्निः परितः प्रसरति ।

उत्तर (ङ) कीदृशः अग्निः परितः प्रसरति ?

 

(च) गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।

उत्तर (च) गगनात् सहस्रशः काः भूमौ पतन्ति ?

 

 

4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत

(क) युधिष्ठिरः, भीमः द्रौपदी च रणभूमौ प्रविशन्ति अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तरप्रविशन्ति


(ख) वीरजननी त्वं शोचितुं न अर्हसि ।अत्र किं कर्तृपदम् अस्ति ?

उत्तरत्वम्

 

(ग) आचार्येण कीदृशः अनर्थः कृतः ?’ अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम् ?
उत्तरअनर्थः

 

(घ) गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।अस्मिन् वाक्ये धरायाम्इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तरभूमौ

 

(ङ) सकलं जगद् ध्वस्तं भविष्यति ।अस्मिन् वाक्ये विशेषणपदं किम् ?
उत्तर सकलं

 

(च) अस्त्रशिक्षाप्रदानात् पूर्वम् आचार्यः पुत्रं सावधानम् अकरोत् अत्र पश्चात्इति पदस्य किं विलोमपदं
उत्तर पूर्वम्

 

 

5. विशेषणानां विशेष्यैः सह मेलनं क्रियताम्-

(क) सव्येन          -      चक्रम्

(ख) पापकर्मणा      -      समये

(ग) देवदानवपूजितम् -      उल्काः                            

(घ) सकला          -      द्रौणिना

(ङ) सहस्रशः        -      पाणिना

(च) विषमे           -      मही

उत्तर

(क) सव्येन          -      पाणिना

(ख) पापकर्मणा      -      द्रौणिना

(ग) देवदानवपूजितम् -     चक्रम्

(घ) सकला          -      मही

(ङ) सहस्रशः        -      उल्काः

(च) विषमे           -      समये

 

 

6. अधोलिखितेषु पदेषु यत् पदम् अर्थदृष्ट्या भिन्नं तं रेखाङ्कित्तं कुरुत ।

यथा पर्जन्यः, पयोदः, वारिधरःपयोधिः 

(क) सहस्त्रांशुः, हिमांशुः, दिनकरः, भानुः ।

(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः ।

(ग) पवनः, अनिलः, अनलः, वायुः ।

(घ) शैलाः, भूधराः, खेचराः, पर्वताः ।

(ङ) नरः, मनुष्यः, पन्नगः, मानवः ।

उत्तर (क) सहस्त्रांशुःहिमांशुः, दिनकरः, भानुः ।

(ख) वृक्षाः, द्रुमाःमहीधराः, महीरुहाः ।

(ग) पवनः, अनिलःअनलः, वायुः ।

(घ) शैलाः, भूधराःखेचराः, पर्वताः ।

(ङ) नरः, मनुष्यःपन्नगः, मानवः ।

 

 

7. श्लोकमाश्रित्य समुचितक्रमेण अन्वयं पूग्यत-

(क) तात ! परम-आपद्गतेन……….त्वया रणे इदम्…….विशेषतः….न एव…..

(ख) नाना….. ये अपि पूर्वे महारथाः ….. तैः….अस्त्रम्…….न कथञ्चन प्रयुक्तम् ।

(ग)….त्वम् च राष्ट्रम् च….संरक्ष्यम् एव हि, …! तस्मात् त्वम्…… दिव्यम् अस्त्रम् संहर ।

उत्तर

(क) तात ! परम-आपद्गतेन अपि त्वया रणे इदम् अस्त्रम् विशेषतः मानुषेषु न एव प्रयोक्तव्यं

(ख) नाना शस्त्रविदः ये अपि पूर्वे महारथाः अतीताः तैः एतद् अस्त्रम् मनुष्येषु न कथञ्चन प्रयुक्तम् ।

(ग) पाण्डवाः त्वम् च राष्ट्रम् च सदा संरक्ष्यम् एव हि, महाभुज् ! तस्मात् त्वम् एतद् दिव्यम् अस्त्रम् संहर ।

 

 

8. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत-

(क) इदं दृष्ट्वा अश्वत्थामा ब्रह्मास्त्रं मुञ्चति ।

(ख) एतम् अनर्थं दृष्ट्वा नारदव्यासौ तत्रागच्छतः ।

(ग) युधिष्ठिरः भीमं नकुलेन सह द्रौणिम् अनुगन्तुं कथयति ।

(घ) द्रौणिना द्रौपद्याः भ्रातरः पुत्राः च हताः ।

(ङ) द्रोणपुत्रं दृष्ट्वा अर्जुनः ब्रह्मास्त्रं मुञ्चति ।

(च) तौ विश्वस्य संरक्षणार्थं दिव्यम् अस्त्रं संहर्तुम् कथयतः ।

(छ) श्रीकृष्णः युधिष्ठिरार्जुनाभ्यां सह युद्धक्षेत्रं गच्छति ।

(ज) द्रौपदी द्रौणपुत्रं दण्डयितुं कथयति ।

उत्तर

1.  द्रौणिना द्रौपद्याः भ्रातरः पुत्राः च हताः ।

2.  द्रौपदी द्रौणपुत्रं दण्डयितुं कथयति ।

3.  युधिष्ठिरः भीमं नकुलेन सह द्रौणिम् अनुगन्तुं कथयति ।

4.  श्रीकृष्णः युधिष्ठिरार्जुनाभ्यां सह युद्धक्षेत्रं गच्छति ।

5.  इदं दृष्ट्वा अश्वत्थामा ब्रह्मास्त्रं मुञ्चति ।

6.  द्रोणपुत्रं दृष्ट्वा अर्जुनः ब्रह्मास्त्रं मुञ्चति ।

7.  एतम् अनर्थं दृष्ट्वा नारदव्यासौ तत्रागच्छतः ।

8.  तौ विश्वस्य संरक्षणार्थं दिव्यम् अस्त्रं संहर्तुम् कथयतः ।

 

 

9. रेखाङ्कित्तपदेषु प्रसङ्गानुसारम् उचितम् अर्थचयनं कुरुत

(क) किम् इदं घोरम् आपतितम् ।

(i) पत्रम् (ii) भयङ्करम् (iii) दायित्त्वम्

उत्तरभयङ्करम्


(ख) समीचीनं न कृतं भवता

(i) घृणितम् (ii) वञ्चनम् (iii) उचितम्

उत्तर उचितं


(ग) पवनः स्तब्धः जातः ।

(i) आरब्धः (ii) स्थगितः (iii) प्रदूषितः                    

उत्तरस्थगितः


(घ) सकलं जगत् ध्वस्तं भविष्यति ।

(i) समस्तम् (ii) ईश्वरीयम् (iii) अर्धम्

उत्तरसमस्तम्


(ङ) द्वादश समाः पर्जन्यः तद् राष्ट्रं नाभिवर्षति ।

(i) मासाः (ii) वर्षाणि (iii) दिनानि

उत्तरवर्षाणि


(च) पर्जन्यः द्वादश समाः तद् राष्ट्रं नाभिवर्षति

(i) इन्द्रः (ii) शक्रः (iii) मेघः

उत्तरमेघः


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

06 - राष्ट्रं संरक्ष्यमेव हि

  अभ्यास कार्य   1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- ( क) द्रौपद्याः पुत्राः केन हताः ? उत्तर - द्रौणिना/द्रोणपुत्रेण ...