अभ्यास कार्य
(क) द्रौपद्याः पुत्राः केन हताः ?
उत्तर - द्रौणिना/द्रोणपुत्रेण ।
(ख) वारणावते पाण्डवान् कः अरक्षत् ?
उत्तर – भीमः ।
(ग) नकुलः कस्य सारथिः अभवत् ?
उत्तर – भीमस्य ।
(घ) आपद्गतेन अपि ब्रह्मास्त्रं केषु न प्रयोक्तव्यम् ?
उत्तर – मानुषेषु ।
(ङ) अश्वत्थामा श्रीकृष्णं किम् अयाचत ?
उत्तर – चक्रम् ।
(च) आकाशात् काः पतन्ति स्म?
उत्तर – उल्काः
(छ) कः न भासते स्म ?
उत्तर – सहस्रांशुः ।
2. पूर्णवाक्येन उत्तरं लिख्यताम् –
(क) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्मास्त्रम् अशिक्षयत् ?
उत्तर – द्रोणाचार्यः प्रीतः भूत्वा अर्जुनम् ब्रह्मास्त्रम्
अशिक्षयत् ।
(ख) अश्वत्थामा केषां विनाशाय ब्रह्मास्त्रं मोचयति ?
उत्तर – अश्वत्थामा पाण्डवानाम् विनाशाय ब्रह्मास्त्रं मोचयति ।
(ग) भीमसेनः नकुलेन सह कम् अनुगच्छति ?
उत्तर – भीमसेनः नकुलेन सह द्रोणिं / द्रोणपुत्रं अनुगच्छति ।
(घ) द्रोणपुत्रः श्रीकृष्णात् किं वाञ्छति स्म ?
उत्तर – द्रोणपुत्रः श्रीकृष्णात् सुदर्शनचक्रम् वाञ्छति स्म ।
(ङ) ‘अस्त्रं संहरतम्’ इति कौ वदतः ?
उत्तर – ’अस्त्रं संहरतम्’ इति वयसनारदौ वदतः ।
(च) ब्रह्मास्त्रस्य निषेधेन के के संरक्ष्याः सन्ति ?
उत्तर – ब्रह्मास्त्रस्य निषेधेन पाण्डवाः, द्रौणिः
राष्ट्रं च संरक्ष्याः
सन्ति
3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) पापकर्मणा द्रौणिना मे पुत्राः हताः
।
उत्तर – (क) पापकर्मणा
द्रौणिना कस्याः पुत्राः हताः ?
(ख) अस्मिन्
संसारे कश्चिदपि त्वया
सदृशः नास्ति ।
उत्तर – (ख) कुत्र कश्चिदपि
त्वया सदृशः नास्ति ?
(ग) न जानाति भवान् द्रौणेः चपलां प्रकृतिम् ।
उत्तर – (ग) न जानाति
भवान् कस्य चपलां प्रकृतिम् ?
(घ) आचार्यः पुत्रं सावधानम् अकरोत् ।
उत्तर – (घ) कः पुत्रं
सावधानम् अकरोत् ?
(ङ) प्रचण्डज्वालः अग्निः परितः प्रसरति ।
उत्तर – (ङ) कीदृशः अग्निः परितः
प्रसरति ?
(च) गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।
उत्तर – (च) गगनात्
सहस्रशः काः भूमौ पतन्ति ?
4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत
(क) ‘युधिष्ठिरः, भीमः द्रौपदी च रणभूमौ प्रविशन्ति ।’ अस्मिन्
वाक्ये क्रियापदं किम् ?
उत्तर – प्रविशन्ति ।
(ख) ‘वीरजननी त्वं शोचितुं न अर्हसि ।’ अत्र किं कर्तृपदम् अस्ति ?
उत्तर – त्वम् ।
(ग) ‘आचार्येण कीदृशः अनर्थः कृतः ?’ अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम् ?
उत्तर – अनर्थः ।
(घ) ‘गगनात् सहस्रशः उल्काः भूमौ
पतन्ति ।’ अस्मिन्
वाक्ये ‘धरायाम्’ इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर – भूमौ ।
(ङ) ‘सकलं जगद् ध्वस्तं भविष्यति ।’ अस्मिन् वाक्ये विशेषणपदं किम् ?
उत्तर – सकलं ।
(च) ‘अस्त्रशिक्षाप्रदानात् पूर्वम्
आचार्यः पुत्रं सावधानम् अकरोत् ।’ अत्र ‘पश्चात्’ इति पदस्य किं
विलोमपदं
उत्तर – पूर्वम् ।
5. विशेषणानां विशेष्यैः सह मेलनं क्रियताम्-
(क) सव्येन - चक्रम्
(ख) पापकर्मणा - समये
(ग) देवदानवपूजितम् - उल्काः
(घ) सकला - द्रौणिना
(ङ) सहस्रशः - पाणिना
(च) विषमे - मही
उत्तर –
(क) सव्येन - पाणिना
(ख) पापकर्मणा - द्रौणिना
(ग) देवदानवपूजितम् - चक्रम्
(घ) सकला - मही
(ङ) सहस्रशः - उल्काः
(च) विषमे - समये
6. अधोलिखितेषु पदेषु यत् पदम् अर्थदृष्ट्या भिन्नं तं रेखाङ्कित्तं
कुरुत ।
यथा पर्जन्यः, पयोदः, वारिधरः, पयोधिः ।
(क) सहस्त्रांशुः, हिमांशुः, दिनकरः, भानुः ।
(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः ।
(ग) पवनः, अनिलः, अनलः, वायुः ।
(घ) शैलाः, भूधराः, खेचराः, पर्वताः ।
(ङ) नरः, मनुष्यः, पन्नगः, मानवः ।
उत्तर – (क)
सहस्त्रांशुः, हिमांशुः, दिनकरः, भानुः ।
(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः ।
(ग) पवनः, अनिलः, अनलः, वायुः ।
(घ) शैलाः, भूधराः, खेचराः, पर्वताः ।
(ङ) नरः, मनुष्यः, पन्नगः, मानवः ।
7. श्लोकमाश्रित्य समुचितक्रमेण अन्वयं पूग्यत-
(क) तात ! परम-आपद्गतेन……….त्वया रणे इदम्…….विशेषतः….न एव….. ।
(ख) नाना….. ये अपि पूर्वे
महारथाः ….. तैः….अस्त्रम्…….न कथञ्चन
प्रयुक्तम् ।
(ग)….त्वम् च
राष्ट्रम् च….संरक्ष्यम् एव
हि, …! तस्मात् त्वम्…… दिव्यम् अस्त्रम् संहर ।
उत्तर –
(क) तात ! परम-आपद्गतेन अपि त्वया रणे
इदम् अस्त्रम् विशेषतः मानुषेषु न एव प्रयोक्तव्यं ।
(ख) नाना शस्त्रविदः ये अपि पूर्वे महारथाः अतीताः तैः एतद् अस्त्रम् मनुष्येषु न कथञ्चन
प्रयुक्तम् ।
(ग) पाण्डवाः त्वम् च
राष्ट्रम् च सदा संरक्ष्यम् एव हि, महाभुज् ! तस्मात् त्वम् एतद् दिव्यम् अस्त्रम् संहर ।
8. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत-
(क) इदं दृष्ट्वा अश्वत्थामा
ब्रह्मास्त्रं मुञ्चति ।
(ख) एतम् अनर्थं दृष्ट्वा
नारदव्यासौ तत्रागच्छतः ।
(ग) युधिष्ठिरः भीमं नकुलेन सह
द्रौणिम् अनुगन्तुं कथयति ।
(घ) द्रौणिना द्रौपद्याः भ्रातरः
पुत्राः च हताः ।
(ङ) द्रोणपुत्रं दृष्ट्वा अर्जुनः
ब्रह्मास्त्रं मुञ्चति ।
(च) तौ विश्वस्य संरक्षणार्थं
दिव्यम् अस्त्रं संहर्तुम् कथयतः ।
(छ) श्रीकृष्णः
युधिष्ठिरार्जुनाभ्यां सह युद्धक्षेत्रं गच्छति ।
(ज) द्रौपदी द्रौणपुत्रं
दण्डयितुं कथयति ।
उत्तर –
1. द्रौणिना द्रौपद्याः भ्रातरः पुत्राः च हताः ।
2. द्रौपदी द्रौणपुत्रं दण्डयितुं कथयति ।
3. युधिष्ठिरः भीमं नकुलेन सह द्रौणिम् अनुगन्तुं कथयति ।
4. श्रीकृष्णः युधिष्ठिरार्जुनाभ्यां सह युद्धक्षेत्रं गच्छति ।
5. इदं दृष्ट्वा अश्वत्थामा ब्रह्मास्त्रं मुञ्चति ।
6. द्रोणपुत्रं दृष्ट्वा अर्जुनः ब्रह्मास्त्रं मुञ्चति ।
7. एतम् अनर्थं दृष्ट्वा नारदव्यासौ तत्रागच्छतः ।
8. तौ विश्वस्य संरक्षणार्थं दिव्यम् अस्त्रं संहर्तुम् कथयतः ।
9. रेखाङ्कित्तपदेषु प्रसङ्गानुसारम् उचितम् अर्थचयनं कुरुत –
(क) किम् इदं घोरम् आपतितम् ।
(i) पत्रम् (ii) भयङ्करम् (iii) दायित्त्वम्
उत्तर – भयङ्करम्
(ख) समीचीनं न कृतं भवता ।
(i) घृणितम् (ii) वञ्चनम् (iii) उचितम्
उत्तर – उचितं
(ग) पवनः स्तब्धः जातः ।
(i) आरब्धः (ii) स्थगितः (iii) प्रदूषितः
उत्तर – स्थगितः
(घ) सकलं जगत् ध्वस्तं
भविष्यति ।
(i) समस्तम् (ii) ईश्वरीयम् (iii) अर्धम्
उत्तर – समस्तम्
(ङ) द्वादश समाः पर्जन्यः तद्
राष्ट्रं नाभिवर्षति ।
(i) मासाः (ii) वर्षाणि (iii) दिनानि
उत्तर – वर्षाणि
(च) पर्जन्यः द्वादश समाः तद् राष्ट्रं नाभिवर्षति ।
(i) इन्द्रः (ii) शक्रः (iii) मेघः
उत्तर – मेघः
.png)
.png)
.png)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें