अभ्यास कार्यम्
1. अधोलिखितान्
प्रश्नान् एकपदेन उत्तरत-
(क) प्रच्छन्नभाग्यः कुत्र अवसत् ?
उत्तरम् – कर्मपुरनगरे ।
(ख) प्रच्छन्नभाग्यः कम् पापमार्ग
त्यक्तुम् अकथयत् ?
उत्तरम् – दुष्टबुद्धिम् ।
(ग) प्रच्छन्नभाग्यस्य पत्नी
कीदृशी आसीत् ?
उत्तरम् – बुद्धिमती ।
(घ) आपदां तरणिः किम् अस्ति ?
उत्तरम् – धैर्यम् ।
(ङ) पत्न्याः परामर्शेन सः कस्य
क्षेत्रे कार्यं प्रारभत ?
उत्तरम् – कृषकस्यक्षेत्रे ।
(च) कीदृशः प्रच्छन्नभाग्यः
स्वगृहं प्रत्यागच्छत् ?
उत्तरम् – समुपजातविवेकः ।
(छ) सुवर्णपूरितः कलशः कस्य
वृक्षस्य मूले स्थितः आसीत् ?
उत्तरम् – अश्वत्थस्य ।
2. अधोलिखितान्
प्रश्नान् पूर्णवाक्येन उत्तरत –
(क) दुष्टबुद्धिः कलशे कम्
अपश्यत् ?
उत्तरम् – दुष्टबुद्धिः कलशे एकं भयङ्करम् विषधरम् अपश्यत् ।
(ख) दुष्टबुद्धिः कलशं किमर्थं
मित्रस्य गृहे अपातयत् ?
उत्तरम् – दुष्टबुद्धिः कलशम् स्वमित्रम् सर्पेण मारयितुम् इच्छन् मित्रस्य गृहे
अपातयत् ।
(ग) प्रच्छन्नभाग्यस्य चक्षुषी केन समुन्मीलिते ?
उत्तरम् – प्रच्छन्नभाग्यस्य चक्षुषी गुरूपदेशेन इव बालवचसा समुन्मीलिते ।
(घ) सर्पः कं दष्टवान् ?
उत्तरम् – सर्पः दुष्टबुद्धिम् दष्टवान् ।
(ङ) नरः कीदृशीं वृत्तिं समाचरेत्
?
उत्तरम् – नरः साधुवृत्तिम् समाचरेत् ।
(च) कलशपातशब्देन प्रबुद्धौ
दम्पती किम् अपश्यताम् ?
उत्तरम् – कलशपातशब्देन प्रबुद्धौ दम्पती प्रचुरमणिमाणिक्यानाम् आभया भासमानं
निजगृहम् अपश्यताम् ।
(छ) परद्रव्ये अनासक्ता बुद्धिमती
किं न्यवेदयत्?
उत्तरम् – परद्रव्ये अनासक्ता बुद्धिमती न्यवेदयत् – ‘नाथ ! विरम अस्माद् लोभात् ।‘
3. अधोलिखितानि वाक्यानि पठित्वा
स्थूलपदम् आश्रित्य प्रश्ननिर्माणं क्रियताम् –
(क) विषादं त्यक्त्वा
उद्यमः क्रियताम् ।
उत्तरम् – कं/किम् त्यक्त्वा उद्यमः क्रियताम् ?
(ख) जलबिन्दुनिपातेन क्रमशः घटः पूर्यते ।
उत्तरम् – केन क्रमशः घटः
पूर्यते?
(ग) कृषकस्य क्षेत्रे श्रमं कृत्वा स धनम्
अर्जितवान् ।
उत्तरम् – कृषकस्य क्षेत्रे किम् कृत्वा स धनम्
अर्जितवान् ?
(घ) धैर्यम् आपदां तरणिः।
उत्तरम् – धैर्यम् कासां तरणिः?
(ङ) नरः साधुवृत्तिं समाचरेत्।
उत्तरम् – नरः कीदृशीं/काम् वृत्तिं समाचरेत् ?
(च) प्रच्छन्नभाग्यस्य गृहम् मणीनाम् आभया भासमानम्
अभवत् ।
उत्तरम् – प्रच्छन्नभाग्यस्य गृहम् कासाम् आभया अभवत् ?
4. अधोलिखितान् प्रश्नान्
यथानिर्देशम् उत्तरत-
(क) ‘साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् ।’ वाक्येऽस्मिन् कर्तृपदं किम् अस्ति?
उत्तरम् – भवान् ।
(ख) ‘अहो विचित्रः स्वप्नो मया दृष्टः ।’ अत्र विशेषणपदं किम् अस्ति ?
उत्तरम् – विचित्रः ।
(ग) ‘पतितात् कलशाद् बहिः निर्गत्य विषधरः दुष्टबुद्धिं दष्टवान् ।’ अस्मिन् वाक्ये ‘प्रविश्य’ इति पदस्य
विलोमपदं किं प्रयुक्तम्?
उत्तरम् – निर्गत्य ।
(घ) ‘अनेन वचसा प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत् ।’ वाक्येऽस्मिन् क्रियापदं किम् अस्ति ?
उत्तरम् – अचिन्तयत् ।
(ङ) ‘गृहे तस्य भार्या सपदि समागतं पतिं दृष्ट्वा अपृच्छत् ।’ अत्र ‘शीघ्रम्’ इति पदस्य पर्यायपदं किं
उत्तरम् – सपदि ।
(च) ‘दुष्टबुद्धिः तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत् ।’ अस्मिन् वाक्ये ‘तस्य’ इति सर्वनाम
पदं कस्मै प्रयुक्तम् ?
उत्तरम् – प्रच्छन्नभग्याय ।
(छ) ‘विचित्रा खलु दैवगतिः।’ अत्र विशेष्यपदं किम् अस्ति?
उत्तरम् – दैवगतिः ।
5. घटनाक्रमानुसारं
वाक्यानि पुस्तिकायां लिखत –
(क) सः पापपथं त्यक्त्वा गृहम्
आगच्छत् ।
(ख) पत्न्याः परामर्शेन सः
परिश्रमं कृत्वा शनैः शनैः प्रभूतं धनम् अर्जितवान् ।
(ग) प्रच्छन्नभाग्यः नामकः एकः कुमारः
कर्मपुरनगरे अवसत् ।
(घ) प्रच्छन्नभाग्यस्य
स्वप्नवार्ताम् श्रुत्वा सः झटिति क्षेत्रम् अगच्छत् ।
(ङ) यदा सः सुवर्णकलशस्य आवरणम्
अपसारितवान् तदैव तस्मिन् एकं भयङ्करं विषधरं दृष्टवान् ।
(च) मार्गे गच्छतः
प्रच्छन्नभाग्यस्य मनः केनचित् बालवचसा प्रतिहतम् अभवत् ।
(छ) दुष्टबुद्धिः अश्वत्थमूलं
खनित्वा सुवर्णकलशं प्राप्तवान् ।
(ज) बाल्ये सः दुष्टबुद्धिनाम्ना
चौरेण सह चौर्यकर्मणि संलग्नः अभवत् ।
(झ) मित्रस्य धनागमवृत्तान्तं
श्रुत्वा दुष्टबुद्धिः तस्यैव गृहे चौर्यार्थम् अगच्छत् ।
(ञ) पश्चात्तापेन दग्धमानसः सः सर्वं
वृत्तान्तं भार्यायै निवेद्य सकरुणम् अक्रन्दत् ।
उत्तरम् –
1.
प्रच्छन्नभाग्यः नामकः
एकः कुमारः कर्मपुरनगरे अवसत् ।
2.
बाल्ये सः दुष्टबुद्धिनाम्ना
चौरेण सह चौर्यकर्मणि संलग्नः अभवत् ।
3.
मार्गे गच्छतः
प्रच्छन्नभाग्यस्य मनः केनचित् बालवचसा प्रतिहतम् अभवत् ।
4.
सः पापपथं त्यक्त्वा गृहम्
आगच्छत् ।
5.
पश्चात्तापेन
दग्धमानसः सः सर्वं वृत्तान्तं भार्यायै निवेद्य सकरुणम् अक्रन्दत् ।
6.
पत्न्याः परामर्शेन सः
परिश्रमं कृत्वा शनैः शनैः प्रभूतं धनम् अर्जितवान् ।
7.
मित्रस्य
धनागमवृत्तान्तं श्रुत्वा दुष्टबुद्धिः तस्यैव गृहे चौर्यार्थम् अगच्छत् ।
8.
प्रच्छन्नभाग्यस्य
स्वप्नवार्ता श्रुत्वा सः झटिति क्षेत्रम् अगच्छत् ।
9.
दुष्टबुद्धिः
अश्वत्थमूलं खनित्वा सुवर्णकलशं प्राप्तवान् ।
10.
यदा सः सुवर्णकलशस्य आवरणम्
अपसारितवान् तदैव तस्मिन् एकं भयङ्करं विषधरं दृष्टवान् ।
6. मञ्जूषायां कानिचित् विशेषणानि
सन्ति । तानि उपयुक्तपात्रेण सह योजयत—-
मञ्जूषा - [बुद्धिमती, चौरः, कृतघ्नः, विद्यापराङ्मुखः, परिश्रमी, धैर्यवती, समुपजातविवेकः, लोभरहिता, लोभी, शान्तचित्तः, अनासक्ता, ईष्यालुः]
उत्तरम् –
पात्राणि
(विषेष्याणि) – प्रछन्नभाग्यः दुष्टबुद्धिः
प्रछन्नभाग्यस्य
पत्नी
यथा - विद्याप्राङ्मुखः चौरः बुद्धिमती
परिश्रमी कृतघ्न
धैर्यवती
समुपजातविवेकः लोभी लोभरहिता
शान्तचित्तः ईर्ष्यालुः अनासक्ता
7. अधोलिखितानां ‘क’ स्तम्भस्य
वाक्यांशानां ‘ख’ स्तम्भस्य वाक्यांशैः सह उचितं संयोजनं कृत्वा पुस्तिकायां लिखत-
|
स्तंभ क |
स्तंभ ख |
|
(क)
सखे, यदि मां मित्रस्थाने परिगणयसि तर्हि |
(i) बालवचसा मम चक्षुषी समुन्मीलिते । |
|
(ख)
जलबिन्दुनिपातेन |
(ii) प्रभूतं धनम् अर्जितवान् । |
|
(ग)
स हलकार्यं कृत्वा श्रमेण |
(iii) साधुजनगर्हितं पन्थानं त्यजतु, भवान् |
|
(घ)
बुद्धिमती सा अवदत् अलं चिन्तया |
(iv) क्रमशः पूर्यते घटः। |
|
(ङ)
गुरूपदेशेन इव अनेन |
(v) आपदां तरणिः धैर्यम् । |
उत्तरम् –
स्तंभ क
स्तंभ ख
(क) सखे, यदि मां मित्रस्थाने परिगणयसि तर्हि
(iii) साधुजनगर्हितं पन्थानं त्यजतु, भवान्
(ख) जलबिन्दुनिपातेन
(iv) क्रमशः पूर्यते घटः ।
(ग) स हलकार्यं कृत्वा श्रमेण
(ii) प्रभूतं धनम् अर्जितवान् ।
(घ) बुद्धिमती सा अवदत्-अलं चिन्तया
(v) आपदां तरणिः धैर्यम् ।
(ङ) गुरूपदेशेन इव अनेन
(i) बालवचसा मम चक्षुषी समुन्मीलिते ।
8. अधोलिखितं
कथनं कः कम् कथयति-
|
कथन |
कः |
कम् |
|
यथा-कथमत्र नतोन्नते मार्गे क्रीडथ? |
प्रच्छन्नभाग्यः दुष्टबुद्धिः च |
बालकान् |
(क) कथं भवन्तौ सुपथं परित्यज्य
कुपथेन गन्तुं प्रवृत्तौ ?
(ख)सखे! साधुजनगर्हितम् इमं
पन्थानं त्यजतु भवान्
(ग)इदानीम् विषादं त्यक्त्वा
उद्यमः क्रियताम् ।
(घ)अहो विचित्रः स्वप्नः मया
दृष्टः ।
(ङ)नाथ! विरम् अस्माद् लोभात् ।
उत्तरम् –
कथन | कः | कम् |
(क) कथं भवन्तौ सुपथं परित्यज्य कुपथेन गन्तुं प्रवृत्तौ ? | उदण्डः बालकः | प्रच्छन्नभाग्यम् दुष्टबुद्धिम् च |
(ख)सखे! साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् | प्रच्छन्नभाग्यः | दुष्टबुद्धिम् |
(ग)इदानीम् विषादं त्यक्त्वा उद्यमः क्रियताम् । | प्रच्छन्नभाग्यस्य भार्या | प्रच्छन्नभाग्यम् |
(घ)अहो विचित्रः स्वप्नः मया दृष्टः । | प्रच्छन्नभाग्यः | स्वभार्यां |
(ङ)नाथ! विरम् अस्माद् लोभात् | प्रच्छन्नभाग्यस्य भार्या | प्रच्छन्नभाग्यम् |
9. मञ्जूषायाः समुचितपदानाम् चयनं
कृत्वा अधोदत्तशब्दानाम् त्रयः पर्यायाः दीयन्ताम् –
|
निकेतनम् |
अर्थः |
चक्षुः |
|
भुजंगः |
अहिः |
प्रेक्ष्य |
|
द्रविणम् |
विलोक्य |
वित्तं |
|
परित्यज्य |
लोचनं |
विषधरं |
|
अक्षि |
निशा |
सदनम् |
|
वीक्ष्य |
हित्वा |
रजनी |
|
शर्वरी |
गेहम् |
विहाय |
(क)
रात्रिः ................ .............. ...............
(ख)
धनं ................ .............. ...............
(ग)
सर्पः ................ .............. ...............
(घ)
दृष्ट्वा ................ .............. ...............
(ङ)
नेत्रं ................ .............. ...............
(च)
त्यक्त्वा ................ .............. ...............
(छ)
गृहं ................ .............. ...............
उत्तरम् –
|
रात्रिः |
शर्वरी |
निशा |
रजनी |
|
धनं |
द्रविणम् |
अर्थः |
वित्तम् |
|
सर्पः |
भुजंगः |
अहिः |
विषधरः |
|
दृष्ट्वा |
वीक्ष्य |
विलोक्य |
प्रेक्ष्य |
|
नेत्रं |
अक्षिः |
लोचनं |
चक्षुः |
|
त्यक्त्वा |
परित्यज्य |
हित्वा |
विहाय |
|
गृहं |
निकेतनम् |
गेहम् |
सदनं |
10. उदाहरणानुसारं
समस्तपदैः वाक्यानि पूरयत-
यथा-(सुवर्णेन पूरितं) सुवर्णपूरितम् कलशं प्राप्य
प्रच्छन्नभाग्यः विस्मितः अभवत् ।
(क) (क्लेशानां परम्परा)……कस्य मानसं न संतापयति ।
(ख) (गुरोः उपदेशः)……….. शिष्यस्य कल्याणाय भवति ।
(ग) (परेषां द्रव्ये)……………आसक्तिः उचिता नास्ति ।
(घ) (कलशस्य पातेन)……..तस्य निद्राभङ्गः अभवत् ।
(ङ) यः नरः (विद्यायाः पराङ्मुखः)…… भवति, सः लोके आदरं
न लभते ।
(च) (साधूनां वृत्तिम्)………..आचरेत् ।
(छ) (रवेः किरणाः)……..(गृहस्य अभ्यन्तरे)…….प्रविशन्ति ।
उत्तरम् –
(क) क्लेशपरम्परा कस्य मानसं न सन्तापयति ?
(ख) गुरूपदेशः शिष्यस्य
कल्याणाय भवति ।
(ग) परद्रव्ये आसक्तिः उचिता
नास्ति ।
(घ) कलशपातेन तस्य
निद्राभङ्गः अभवत् ।
(ङ) यः नरः विद्यापराङ्मुखः भवति, सः लोके आदरं
न लभते ।
(च) साधुवृत्तिम् आचरेत् ।
(छ) रविकिरणाः गृहाभ्यन्तरे प्रविशन्ति ।
11. अधोलिखितवाक्येषु
स्थूलाक्षरपदानां प्रसङ्गानुसारम् उचितम् अर्थ चित्वा लिखत-
(क) सन्धिं प्रकल्प्य कलशं
गृहाभ्यन्तरे क्षिप्तवान् ।
(i) चिन्तयित्वा, (ii) रचयित्वा, (iii) कथयित्वा
उत्तरम् – रचयित्वा
(ख) प्रचुरमणिमाणिक्यानाम् आभया भासमानं गृहम्
अपश्यताम् ।
(i) प्रकाशेन.,(ii) सूर्येण , (iii) अग्निना
उत्तरम् – प्रकाशेन
(ग) आपदां तरणिः धैर्यम् ।
(i) सूर्यः , (ii) तरणम् , (iii) नौका
उत्तरम् – नौका
(घ) झटिति एव क्षेत्रं
गतः ।
(i) सहसा ,(ii) शीघ्रम् ,(iii) विलम्बेन
उत्तरम् – शीघ्रम्
(ङ) विषादं त्यक्त्वा उद्यमः क्रियताम् ।
(i) परिश्रमः , (ii) प्रयत्नः ,(iii) प्रयोगः
उत्तरम् – परिश्रमः
.png)
.png)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें