09 - सुस्वागतं भो ! अरुणाचलेऽस्मिन्

 


अभ्यासः

 

प्रश्न 1 – एकपदेन उत्तरत (मौखिक-अभ्यासार्थम्) –
(i)
सूर्योदयभूमिः अरुणाचलः कैः सुशोभिता?
उत्तराणि – हिमाद्रितुङ्ग श्रृङ्गैः

 

(ii) अरुणाचले कति नद्यः वहन्ति?
उत्तराणि – पञ्चाशदधिकाः

 

(iii) अरुणाचलस्य पर्यावरणं कीदृशम्?
उत्तराणि – शुद्धम्

 

(iv) देवानामपि देवः कः कथ्यते?
उत्तराणि – मोपीनः

 

(v) अरुणाचलस्य राजधानी का?
उत्तराणि – ईटानगरम्

 

(vi) लामासम्प्रदायस्य प्रमुखं पर्व किम्?
उत्तराणि – लोसर

 

(vii) अरुणाचलस्य विशिष्टः राजपशुः कः?
उत्तराणि – मिथुनः 

 

(viii) ‘तवाङ्ग गोम्पा’ केषां मठः?
उत्तराणि – बौद्धानाम्

 

 

 

प्रश्न 2 – एतेषां प्रश्नानाम् उत्तराणि एकवाक्येन लिख्यन्ताम् –
(i) अरुणः कस्य पर्यायः?
उत्तराणि – अरुणः सूर्यस्य पर्यायः

 

(ii) सूर्योदयभूमिः इति पदं कस्मै प्रयुक्तम्?
उत्तराणि – सूर्योदयभूमिः इति पदं अरुणाचलप्रदेशाय प्रयुक्तम्

 

(iii) अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविका साधनानि कानि सन्ति?
उत्तराणि – अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविका साधनानि कृषिः, शिल्पकला, वनसम्पद् च सन्ति

 

(iv) ‘ओरिया’ इति केषां प्रमुखं पर्व?
उत्तराणि – ‘ओरिया’ इति वाङ्चो जनजातिनां प्रमुखं पर्व

 

(v) लामासम्प्रदायस्य ‘लोसर’ इति पर्व कदा मान्यते?
उत्तराणि – लामासम्प्रदायस्य ‘लोसर’ इति पर्व फरवरी मासे मान्यते

 

(vi) ‘मोपिन’ इति कीदृशं पर्व अस्ति?
उत्तराणि – ‘मोपिन’ इति ‘होली’ सदृशं पर्व अस्ति

 

(vii) लोहितनद्याः उद्गमस्थलं किं मन्यते ?
उत्तराणि – लोहितनद्याः उद्गमस्थलं परशुरामकुण्डं मन्यते

 

प्रश्न 3 – एतानि वाक्यानि आधृत्य प्रश्ननिर्माणम् क्रियताम् –
क.  अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति
उत्तराणि – कुत्र पञ्चाशदधिकाः नद्यः प्रवहन्ति ?

 

ख. अरुणस्य प्रदेशः अरुणाचलः

उत्तराणि – कस्य ?

 

ग. अरुणाचले अनेके उत्सवाः मान्यन्ते

उत्तराणि – कुत्र ?

 

. वनौषधीनां तु अयं स्त्रोतः एव अस्ति ।

उत्तराणि – का ?

 

ङ. ओरिया’ इति पर्वणि अरुणाचले कृषिभूमिपूजनं सामाजिककार्यं च भवति

उत्तराणि – किं किं ?

 

. भीष्म-नगर-दुर्गस्य अवशेषाः आर्य-काल-संस्कृति-सम्पद्-परिचायकाः

उत्तराणि – कस्य ?

 

छ. परशुरामकुण्डं लोहितनद्याः किञ्चिद दूरम् अस्ति

उत्तराणि – कस्याः ?

 

 

प्रश्न 4अधोलिखितप्रश्नानां यथानिर्देशम् उत्तरत –

क.  ‘स्थालानां दर्शनाय प्रबन्धः अपि वर्तते ।‘ अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम् ?

उत्तराणि – प्रबन्धः  


ख.  ‘मिथुनः गोमहिषसदृशः एकः विशिष्टः राजपशुः अस्ति ।‘ वाक्येऽस्मिन् विशेष्यपदं किं प्रयुक्तम् ?

उत्तराणि – मिथुनः


ग.   ‘साडकेन एकम् अन्यत् पर्व अस्ति ।‘ अत्र ‘अपरम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम् ?

उत्तराणि – अन्यत्


घ.   ‘जनाः परस्परं मुखे कपोले च शालिचूर्णं लिम्पन्ति ।‘ वाक्येऽस्मिन् किं क्रियापदं प्रयुक्तम् ?

उत्तराणि – लिम्पन्ति


ङ.  ‘पर्यटनविभागेन प्रकाशितां प्रसिद्धस्थलानां सूचीं पठित्वा ज्ञायताम् ।‘ अत्र ‘सूचीम्’ इति पदस्य किं विशेषणपदं प्रयुक्तम् ?

उत्तराणि – प्रकाशितां

 

 

प्रश्न 5विशेष्यैः सह समुचितविशेषणानि योजयत –

उत्तराणि –

विशेषणानि

विशेष्यानि

(i)

विविधवर्णमनोहरा

प्रकृतिः

(ii)

प्रमुखानि

आजीविकासाधनानि

(iii)

सामाजिकम्

कार्यम्

(iv)

अन्यत्

पर्व

(v)

संपूर्णा

व्यवस्था

(vi)

दर्शनीयानि

ऐतिहासिकस्थलानि

(vii)

गोमहिषसदृशः

राजपशुः


        

प्रश्न 6अधोलिखितपदैः सह समानार्थकपदं योजित्वा लिखत –

उत्तराणि –

क.  अभिनन्दनम्       -      स्वागतम्

ख. ज्ञातुम्              -      अवगन्तुम्

ग.   अरुणः             -      सूर्यः

घ.   समम्               -      सदृशम्

ङ. अधुना              -      इदानीम्

च.   प्रत्युत              -      अपितु

छ.  अनन्तरम्          -      पश्चात्

 

 

प्रश्न 7अधोलिखितवाक्येषु स्थूलपदानि केभ्यः प्रयुक्तानि? –

यथा – अहम् भवतां जिज्ञासां शमयितुम् इच्छामि                  छात्राणां कृते/ छात्रेभ्यः

उत्तराणि –

क.   प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि                     पर्यटनाधिकारिणः कृते

ख.  सूर्यस्य प्रकाशः सर्वप्रथमम् इमं स्पृशति                 अरुणाचलप्रदेशस्य कृते

ग.    अहं चिन्तयामि यत् अरुणः तु सूर्यस्य पर्यायः          हिमांशोः कृते

घ.    कृषिः, शिल्पकला, वनसंपद् च एतेषां प्रमुखानि आजिविकासाधनानि     जनजातीनां कृते

ङ.  इदम् ‘अप्रैल’ इति मासे मान्यते                          मोपीनपर्वणः कृते

च.    अधुना तु वयम् एतानि द्रष्टुम् उत्सुकाः स्मः             पर्यटनस्थालानां कृते

छ.   अत्र अनेके प्रमुखोत्सवाः                                  अरुणाचलप्रदेशस्य कृते       

 

 

 

प्रश्न 8 – अधोलिखितपदानां समुचितं विग्रहं समस्तपदं वा लिखत –

उत्तराणि –

क.   वनसम्पदा                 -      वनस्य सम्पदा

ख.  सेतोः निर्माणम्            -      सेतुनिर्माणम्

ग.    पर्यटनाधिकारी            -      पर्यटनस्य अधिकारी

घ.    हिमाद्रेः तुङ्गशृङ्गानि, तैः -      हिमाद्रितुङ्गशृङ्गैः

ङ.  बौद्धमठः                   -      बौद्धानां मठः

च.    उद्गमस्य स्थलम्          -      उद्गमस्थलम्

छ.   अरुणाचलः                -      अरुणस्य अचलः

 

प्रश्न 9 – रेखांकितपदानां प्रसङ्गानुसारं समुचितार्थं चित्वा लिखत –

क.   प्रश्नोत्तरमाध्यमेन भवतां जिज्ञासां शमयितुम् इच्छामि

(i)    गन्तुम् इच्छा         (ii) ज्ञातुम् इच्छा             (iii) गातुम् इच्छा     

         उत्तराणि –  ज्ञातुम् इच्छा

 

ख.  अस्य अवशेषाः तु आर्यकला – संस्कृति – सम्पदः परिचायकाः

  (i) सूचकाः              (ii) सेवकाः                  (iii) पर्यकाः

         उत्तराणि –  सूचकाः

 

ग.    साधु पृष्टम्

(i) संन्यासी               (ii) शुद्धम्                     (iii) सम्यक्

         उत्तराणि –  सम्यक्



घ.    विपुला च अत्र वनसम्पदा

(i) पृथ्वी                   (ii) विशाला                   (iii) स्थूला 

उत्तराणि –  विशाला



ङ.  वनौषधीनां तु अयं स्त्रोतः एव

(i) उद्गमस्थलम्           (ii) प्रवाहः                     (iii) निर्झरः 

उत्तराणि –  उद्गमस्थलम्

 

 

 

प्रश्न 10अत्र लिखिते गद्यांशे रिक्तस्थानानां पूर्तिं ‘इदम्’ इति सर्वनामपदस्य उचितरुपैः कुरुत –

अरुणस्य प्रदेशः अरुणाचलः । ————— प्रदेशस्य अस्ति हिमाद्रितुङ्गश्रृङ्गैः सुशोभिता भूमिः । एवञ्च अस्ति विपुलवनसम्पदा —————– प्रदेशे । ————— प्रदेशात् एव वहति लोहिताख्या नदी । सूर्यस्य प्रकाशः सर्वप्रथमम् —————- प्रदेशम् एव स्पृशति । —————— प्रदेशेन एव जीवन्ति ————— प्रदेशस्य जनाः । अद्भुतः सौन्दर्यमयः एव —————— प्रदेशः

 

उत्तराणि –

         अरुणस्य प्रदेशः अरुणाचलः  अस्य प्रदेशस्य अस्ति हिमाद्रितुङ्गश्रृङ्गैः सुशोभिता भूमिः । एवञ्च अस्ति विपुलवनसम्पदा अस्मिन् प्रदेशे  अस्मात् प्रदेशात् एव वहति लोहिताख्या नदी । सूर्यस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशम् एव स्पृशति  अनेन प्रदेशेन एव जीवन्ति अस्य प्रदेशस्य जनाः । अद्भुतः सौन्दर्यमयः एव अयं प्रदेशः


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

08 - तिरुक्कुलरल् - सूक्ति - सौरभम्

  अभ्यास कार्यम् १.      प्रश्नानाम् उत्तरम् एकपदेन लिखत- (क)        पिता पुत्राय बाल्ये किं यच्छति ? उत्तरम् – विद्याधनं । (ख)    ...