अभ्यास प्रश्न
१. अधः प्रदत्तानां प्रश्नानाम्
एकपदेन उत्तरं लिखन्तु ।
(नीचे दिए प्रश्नों के उत्तर एक पद में
लिखिए।)
(क) राजस्थानस्य वीराङ्गनासु का
सुविख्याता ?
उत्तर: पन्नाधाया
(ख) उदयसिंहः कस्य पुत्रः ?
उत्तर: सङ्ग्रामसिंहस्य
(ग) बनवीरः कं मारयितुम् कुतन्त्रम्
अरचयत् ?
उत्तर: उदयसिंह
(घ) कालान्तरे कः मेवाडस्य राजा अभवत्?
उत्तर: उदयसिंहः
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
उत्तर: अकल्पनीयः
(च) महाराणाप्रतापः केषां हृदये चिरं
स्थानं प्राप्नोत् ?
उत्तर: भारतीयानाम्
२. अधः प्रदत्तानां प्रश्नानाम्
पूर्णवाक्येन उत्तरं लिखन्तु ।
(नीचे दिए प्रश्नों के उत्तर
पूर्णवाक्य में लिखिए।)
(क) पन्नाधाया कस्य अद्वितीयम्
उदाहरणम् अस्ति ?
उत्तर: पन्नाधाया त्यागस्य शौर्यस्य च अद्वितीयम् उदाहरणम् अस्ति ।
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ
आस्ताम्?
उत्तर: महाराणासङ्ग्रामसिंहस्य द्वौ पुत्रौ विक्रमादित्य : उदयसिंहः च आस्ताम्
।
(ग) दुष्टबुद्धिः बनवीरः किम्
अचिन्तयत् ?
उत्तर: दुष्टबुद्धिः बनवीर : अचिन्तयत् यत्- “अहम् एकः एव उत्तराधिकारी भवेयम् । न कोऽपि मम प्रतिस्पर्धी स्यात् ” इति ।
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा
पन्नाधाया किम् अकरोत् ?
उत्तर: बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं
चन्दनं शायितवती ।
(ङ) आचन्द्रार्कं किं तिष्ठति ?
उत्तर: पन्नाधायायाः त्यागः शौर्यः च जगति आचन्द्रार्क तिष्ठति ।
(च) पन्नाधायायाः बलिदानं किं शिक्षयति
?
उत्तर: पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्त्तव्यनिष्ठां बलिदानं, विवेकं च शिक्षयति ।
३. उदाहरणानुसारम् उचितैः पदैः
रिक्तस्थानानि पूरयन्तु ।
(उदाहरणानुसार उचित पदों से रिक्त
स्थान भरिए ।)
उत्तर: एकवचनम् द्विवचनम्
बहुवचनम्
(क)
अमिलत् अमिलताम्
अमिलन्
(ख)
अवदः अवदतम् अवदत
(ग)
अखादः अखादतम् अखादत
(घ)
अलिखत् अलिखताम् अलिखन्
(ङ)
अरक्षम् अरक्षाव अरक्षाम
(च)
अपिबः अपिबतम् अपिबत
(छ)
अपृच्छम् अपृच्छाव अपृच्छाम
(ज)
अमारयत् अमारयताम् अमारयन्
(झ)
अभवम् अभवाव अभवाम
४. वाक्यानि पठित्वा उदाहरणानुसारं
वचन परिवर्तनं कुर्वन्तु ।
(वाक्यों को पढ़कर उदाहरणानुसार वचन
बदलिए ।)
उत्तर: एकवचनम् द्विवचनम् बहुवचनम्
(क)
सः शालाम् अगच्छत् । तौ शालाम् अगच्छताम् । ते शालाम्
अगच्छन् ।
(ख)
बालिका पद्यम् अलिखत् । बालिके पद्यम् अलिखताम्
। बालिकाः पद्यम् अलिखन् ।
(ग)
शिक्षकः अवदत् । शिक्षकौ अवदताम् । शिक्षकाः
पद्यम् अलिखन् ।
(घ)
सा चित्रम् अपश्यत् । ते चित्रम् अपश्यताम् । ताः चित्रम् अपश्यन्
।
(ङ)
त्वम् अक्रीडः । युवाम् अक्रीडतम् । यूयम् अक्रीडत
।
(च)
त्वं जलम् अनयः । युवां जलम् अनयतम् । यूयं जलम् अनयत ।
(छ)
अहं मन्दिरम् अगच्छम् । आवां मन्दिरम् अगच्छाव । वयं मन्दिरम् अगच्छाम ।
(ज)
अहं मधुरम् अखादम् । आवां मधुरम् अखादाव । वयं मधुरम् अखादाम ।
५. उदाहरणानुसारं रेखाङ्कितानि पदानि
आश्रित्य प्रश्ननिर्माणं कुर्वन्तु ।
(उदाहरणानुसार नीचे दिए गए रेखांकित
पदों से प्रश्न निर्माण कीजिए ।)
यथा- महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः ।
प्रश्न- कस्य भ्राता पृथ्वीराज: ?
(क) सः अचिन्तयत्।
उत्तर: कः अचिन्तयत् ?
(ख) शयनस्थाने चन्दनं शायितवती ।
उत्तर: चन्दनं कुत्र शायितवती ?
(ग) राष्ट्रहितं श्रेष्ठम् ।
उत्तर: किं श्रेष्ठम् ?
(घ) बनवीर: चन्दनम् अमारयत्।
उत्तर: बनवीर: कम् अमारयत् ?
(ङ) तस्याः निर्णयः अकल्पनीयः आसीत्।
उत्तर: कस्याः निर्णयः अकल्पनीयः आसीत्?
(च) उदयसिंह: मेवाडस्य राजा अभवत् ।
उत्तर: कः मेवाडस्य राजा अवभवत्?
(छ) मम प्रतिस्पर्धी न स्यात् ।
उत्तर: कस्य प्रतिस्पर्धी न स्यात् ?
६. उदाहरणानुसारम् अधः प्रदत्तानां
पदानां सन्धिं कुर्वन्तु ।
(उदाहरणानुसार नीचे दिए गए पदों की
संधि कीजिए ।)
यथा – विद्या + अभ्यासः = विद्याभ्यासः
उत्तर:
(क) मम + अपि = ममापि
(ख) विद्या + अर्थी = विद्यार्थी
(ग) सह + अनुभूतिः = सहानुभूति:
(घ) कवि + इन्द्र: = कवीन्द्रः
(ङ) गिरि + ईश: = गिरीश :
(च) वेद + अलङ्कारः = तस्यालङ्कारः
(छ) दैत्य + अरिः = दैत्यारिः
(ज) सु + उक्तिः = सूक्ति:
७. उदाहरणानुसारम् अधः प्रदत्तानि
वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु ।
(उदाहरणानुसार नीचे दिए गए वाक्यों को
वर्तमानकाल (लट्लकार) में परिवर्तित कीजिए।)
यथा- पन्नाधाया राज्यम् अरक्षत्। – पन्नाधाया राज्यं रक्षति ।
(क) उदयसिंहः वीरः आसीत् ।
उत्तर: उदयसिंह : वीरः अस्ति ।
(ख) अहं तत् सर्वम् अपश्यम् ।
उत्तर: अहं तत् सर्वं पश्यामि ।
(ग) बनवीरः कुतन्त्रम् अकरोत् ।
उत्तर: बनवीरः कुतन्त्रं करोति ।
(घ) त्वं शयनस्थानम् अगच्छः ।
उत्तर: त्वं शयनस्थानं गच्छसि ।
(ङ) ते कथाम् अपठन् ।
उत्तर: ते कथां पठन्ति ।
(च) धात्री उदयसिंहम् अपृच्छत् ।
उत्तर: धात्री उदयसिंहं पृच्छति ।
(छ) वयं शूराः अभवाम ।
उत्तर: वयं शूराः भवामः ।
.png)