वयम् अभ्यासं कुर्मः
१. एतानि सर्वाणि सुभाषितानि उच्चैः
पठन्तु स्मरन्तु लिखन्तु च ।
(इन सभी सुभाषितों को जोर से पढ़ो, याद करो और लिखो ।)
२. अधोलिखितानां प्रश्नानाम्
उत्तराणि एकपदेन लिखन्तु ।
(निम्नलिखित प्रश्नों के उत्तर एक पद
में लिखें)
(क) पृथिव्यां कति रत्नानि सन्ति?
उत्तरम्: त्रीणि ।
(ख) अयं निजः परो वा इति गणना केषां भवति ?
उत्तरम्: लघुचेतसाम् ।
(ग) कार्याणि क्रेन सिध्यन्ति ?
उत्तरम्: उद्यमेन ।
(घ) विद्या किं ददाति ?
उत्तरम्: विनयम् ।
(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ?
उत्तरम्: स्वर्गात् ।
(च) लङ्का कीदृशी आसीत्?
उत्तरम्: स्वर्णमयी ।
३. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(अधोलिखित प्रश्नों के उत्तर एक वाक्य में लिखो)
(क) पृथिव्यां त्रीणि रत्नानि कानि
सन्ति?
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति ।
(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति ।
(ग) मृगाः स्वयमेव कस्य मुखे न
प्रविशन्ति ?
उत्तरम्: मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
(घ) अभिवादनशीलस्य नित्यं कानि
वर्धन्ते ?
उत्तरम्: अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।
(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: मनुष्यः धनात् धर्मं प्राप्नोति ।
(च) उत्पन्नेषु कार्येषु कीदृशं धनम्
उपयोगाय न भवति ?
उत्तरम्: उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।
४. चित्रं दृष्ट्वा वाक्यानि रचयन्तु
।
(चित्र देखकर वाक्यों की रचना करो)
उदाहरणम्- वृक्षः फलानि यच्छति । त्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि ।उत्तरम्:
(क) वृक्षः छायां यच्छति । छाया शीतला
भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) वृक्ष: कर्गदम् यच्छति । कर्गदः
उपयोगाय भवति । वयम् कर्गदेषु लिखामः ।
(ग) वृक्षः काष्ठं यच्छति । काष्ठम्
इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति ।
(घ) वृक्षः शुद्धं वायुं यच्छति ।
अनेन पर्यावरणस्य शुद्धिः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(ङ) वृक्षः पुष्पाणि यच्छति ।
पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां माला भवति ।
५. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।
(अधोलिखित वाक्यों को पढ़कर ‘हाँ’ अथवा ‘नहीं’ में लिखो ।)
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः
च सन्ति?
उत्तरम्: न
(ख) किं धर्मेण सुखं प्राप्यते ?
उत्तरम्: आम्
(ग) किं विद्या विनयं ददाति ?
उत्तरम्: आम्
(घ) किम् अभिवादनशीलस्य विद्या वर्धते
?
उत्तरम्: आम्
(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ?
उत्तरम्: न
(च) किं जन्मभूमि स्वर्गात् गरीयसी
भवति ?
उत्तरम्: आम्
६. चित्रे दर्शितस्य नाम लिङ्गं च
निर्दिशन्तु ।
(चित्र में दर्शाए गए का नाम और लिङ्ग
लिखो ।)
उत्तरम्:
सिंहः पुं.
फलम् नपुं.
महिला स्त्री.
छाया स्त्री.
पुस्तकानि नपुं.
७. वलये पदानि विलिख्य सुभाषितं
पूरयन्तु ।
(घेरे में पदों को लिख कर सुभाषित पूरा करो ।)
उत्तरम्:
विद्या ददाति विनयम् विनयात् याति
धनात्
आप्नोति धनम् पात्रत्वात् पात्रताम्
धर्मम् ततः सुखम्
८. पट्टिकातः पदानि चित्वा
निर्देशानुसार पदानि लिखन्तु ।
(पट्टी से पदों को चुनकर निर्देशानुसार पद लिखो ।)
(जननी, धैर्यम्, विद्या, विनयः, निजः, पत्रम्, बुद्धि:, मूलम्, पराक्रमः, शक्तिः, धनम्, उद्यमः )
उत्तरम्: (क) प्रथमान्त-पुंलिङ्गपदानि सन्ति -
1. उद्यमः
2. विनयः
3. निजः
4. पराक्रमः
उत्तरम्: (ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति -
1. वसुधा
2. जननी
3. विद्या
4. बुद्धिः
5. शक्ति:
उत्तरम्: (ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति -
1. साहसम्
2. धैर्यम्
3. पत्रम्
4. मूलम्
5. धनम्
९. पाठगतानि सुभाषितानि स्मृत्वा
रिक्तस्थानानि पूरयन्तु ।
(पाठ में आए सुभाषितों को याद करके
रिक्तस्थानों को पूरा करें ।)
(क) पृथिव्यां त्रीणि रत्नानि ……… सुभाषितम् ।
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम् ।
(ख) उदारचरितानां तु ……….. कुटुम्बकं भवति ।
उत्तरम्: उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।
(ग) उद्यमेन हि ………. सिद्ध्यन्ति ।
उत्तरम्: उद्यमेन हि कार्याणि सिद्ध्यन्ति ।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः ……….. वर्धन्ते ।
उत्तरम्: अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या - यशोबलं वर्धन्ते ।
(ङ) उद्यमः …………. पराक्रमः ।
उत्तरम्: उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः ।
(च) विद्या ………… ददाति ।
उत्तरम्: विद्या विनयं ददाति ।
(छ) जननी जन्मभूमिश्च ……….. गरीयसी भवति ।
उत्तरम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।
१०. चित्राणि दृष्ट्वा उचितान्
श्लोकांशान् लिखन्तु ।
(चित्र देखकर उचित श्लोकों का अंश लिखो)
उत्तरम्:
(क) उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलम्
अन्नम् सुभाषितम् ।
(ग) जननीजन्मभूमिश्च स्वर्गादपि
गरीयसी ।
(घ) पात्रत्वाद् धनम् आप्नोति ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम्
।
.png)
.png)
.png)
.png)
.png)