अभ्यास प्रश्न
१. पाठस्य
आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) गीतानि के गायन्ति?
उत्तर: पिकः
(ख) कः बलं न वेत्ति ?
उत्तर: निर्बलः
(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तर: पिकः
(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तर: सिंहस्य
(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तर: तरवः
(च) केन समं सख्यं न करणीयम् ?
उत्तर: दुर्जनेन
(छ) केन विना दैवं न सिध्यति?
उत्तर: पुरुषकारेण
२. पाठस्य
आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) तरवः कदा नम्राः भवन्ति ?
उत्तर: तरवः फलोद्गमैः नम्राः भवन्ति ।
(ख) समृद्धिभिः के अनुद्धताः
भवन्ति ?
उत्तर: समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति ।
(ग) सत्पुरुषाणां स्वभावः कीदृशः
भवति ?
उत्तर: सत्पुरुषाणां स्वभावः परोपकाराय भवति, यथा तरवः फलोद्गमैः नम्राः भवन्ति, मेघाः जलैः नम्राः भवन्ति, तथा सत्पुरुषाः
समृद्धिभिः अनुद्धताः भवन्ति ।
(घ) सत्यम् कदा सत्यम् न भवति ?
उत्तरम् - सत्यम् अप्रियं च अनृतं च न भवति ।
(ङ) दैवं कदा न सिध्यति ?
उत्तरम् - दैवं प्रयत्नेन विना न सिध्यति ।
३. स्तम्भयोः
मेलनं कुरुत –
उत्तरम् -
गायन्ति
देवाः किल गीतकानि - भारतभूमेः माहात्म्यवर्णनम्
गुणी
गुणं वेत्ति - सज्जनः एव गुणानां मर्मज्ञः
भवन्ति
नम्राः तरवः फलोद्रमैः - सत्पुरुषाणां स्वाभाविकी नम्रता
यथा
चतुर्भिः कनकं परीक्ष्यते - सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते
अष्टौ
गुणाः पुरुषं दीपयन्ति - प्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः
दुर्जनेन
समं सख्यं न कारयेत् - दुष्टसङ्गः दुःखदः
एकेन
चक्रेण न रथस्य गतिः - केवलं दैवं प्रयत्नं विना असिद्धम्
४. अधः
प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत -
(फलोद्रमैः, गुणम्, कृतज्ञता, सिद्ध्यति, श्रुतम्,
शीलेन)
उत्तरम् -
(क) गुणी गुणं
वेत्ति न वेत्ति निर्गुणः ।
(ख) भवन्ति नम्राः तरवः फलोद्गमैः |
(ग) पुरुषः परीक्ष्यते कुलेन,
शीलेन, गुणेन,
कर्मणा।
(घ) गुणाः पुरुषं दीपयन्ति - प्रज्ञा, कौल्यं, दमः, श्रुतम् |
(ङ) दानं यथाशक्ति कृतज्ञता च ।
(च) एवं पुरुषकारेण विना दैवं न सिद्ध्यति |
५. समुचितं विकल्पं चिनुत-
(क) “गायन्ति देवाः किल गीतकानि" इत्यस्य
श्लोकस्य मुख्यविषयः कः ?
(i) वसन्तस्य सौन्दर्यम् (ii) भारतभूमेः गौरवम् (iii) कर्मणां फलम् (iv) दानस्य प्रभावः
उत्तरम् - भारतभूमेः गौरवम्
(ख) "गुणी गुणं वेत्ति" इत्यत्र कः
गुणं न जानाति ?
(i) गुणी (ii) निर्गुणः (iii) पिकः (iv) बली
उत्तरम् - निर्गुणः
(ग) “पिको वसन्तस्य गुणं न वायसः" इत्यस्य
तात्पर्यं किम् ?
(i) पिकः मधुरं गायति न वायसः (iii) वायसः अपि सरसं गानं करोति
(ii) सुजन एव
गुणं जानाति (iv) वसन्तः निर्गणः अस्ति
उत्तरम् - सुजन एव गुणं
जानाति |
(घ) "भवन्ति नम्राः तरवः फलोद्रमैः"
इत्यस्य। अर्थः कः ?
(i) वृक्षाणां कठोरता (ii) सत्पुरुषाणाम्
उन्नतिः
(iii) फलयुक्ताः
वृक्षाः नम्राः भवन्ति | (iv) परोपकारिणां दुर्बलता
उत्तरम् -
फलयुक्ताः वृक्षाः नम्राः भवन्ति |
(ङ) "न सा सभा यत्र न सन्ति वृद्धाः"
इत्यत्र सभायाः महत्त्वं किम् ?
(i) सभा मनोरञ्जनाय भवति (ii) सभा धनसम्पत्तिं
प्रदातुं शक्नोति
(iii) धर्मोपदेशाय
ज्ञानवृद्धाः जनाः आवश्यकाः (iv) सभा केवलं राजकार्यार्थं भवति
उत्तरम् - धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः |
(च) दुर्जनेन सह सख्यं किमर्थं न
कार्यम् ?
(i) सः मित्रं भवति (ii)
सः धनं ददाति
(iii) सः शिक्षां
ददाति (iv) सः उष्णाङ्गारवद् हानिकरः भवति
उत्तरम् - सः उष्णाङ्गारवद् हानिकरः भवति |