10 - सन्निमित्ते वरं त्यागः (क-भागः)

 


अभ्यासात् जायते सिद्धिः

 १. पाठम् आधृत्य उदाहरणानुगुणं लिखत आम्अथवा ’-

यथा किं राज्ञः शूद्रकस्य नगर्या : नाम शोभावती आसीत्?      – आम्
         
किं वीरवरः अनेकशास्राणां ज्ञाता आसीत् ?               –
(
क) किं वीरवरः राजपुत्रः आसीत्?
उत्तरम् : आम्

 

(ख) किं ते वर्तनम्?” इति किं शूद्रक : अपृच्छत्?
उत्तरम् : आम्

 

(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत्?

उत्तरम् : आम्

 

(घ) किं राजा शूद्रक: राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत्?
उत्तरम् :

 

(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म?
उत्तरम् : आम्

 

(च) किं करुण रोदन ध्वनिं राजा श्रुतवान्?
उत्तरम् : आम्

 

(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत्?
उत्तरम् :

 

(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत्?
उत्तरम् : आम्

 

(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्?
उत्तरम् : आम्

 

 

 

२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(
क) शूद्रकः कीदृशः राजा आसीत् ?
उत्तरम् : शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत् ।

 

(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म ?
उत्तरम् : वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म ।

 

(ग) राज्ञः शूद्रकस्य का ते सामग्री?’ इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत्?
उत्तरम् : वीरवरः अवदत्- मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति ।

 

(घ) वीरवरः स्वगृहं कदा गच्छति स्म ?
उत्तरम् : यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।

 

(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ?
उत्तरम् : वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म ।

 

(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ?
उत्तरम् : राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत् ।

 

(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ?
उत्तरम् : वीरवरः अवदत् अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:?

 

 

 

३. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
यथा वृत्त्यर्थमागतो राजपुत्रोऽस्मि तस्मान्नय मां स्वामिनः समीपम् ।
         (
अहं) राजपुत्रः वृत्त्यर्थम् आगतः अस्मि, तस्माद् मां स्वामिनः समीपं नय ।

(क) आसीत् शोभावती नाम काचन नगरी ।
उत्तरम् : शोभावती नाम काचन नगरी आसीत् ।

 

(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
उत्तरम् : देव! प्रतिदिनं सुवर्णंचतुष्टयम् ।

 

(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति ।
उत्तरम् : देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम् । किम् एतत् वेतनम् उपपन्नं न वेति ।

 

(घ) क्रन्दनमनुसर राजपुत्र !
उत्तरम् : राजपुत्र ! क्रन्दनम् अनुसर ।

 

(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
उत्तरम् : अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः ।

 

(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
उत्तरम् : अस्मिन् सूचिभेद्ये तिमिरे एवः राजपुत्रः एकाकी गन्तुं न अर्हति ।

 

(छ) भगवति ! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी?
उत्तरम् : भगवति । अस्ति अत्र कश्चिद् उपाय : ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति ।

 

(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
उत्तरम् : तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति ।

 

 

 

 

४. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत-
       
यथा- अथैकदा = अथ + एकदा
उत्तरम् : वृत्त्यर्थम् = वृत्ति + अर्थम्

उत्तरम् : कस्मादपि = कस्मात् + अपि

उत्तरम् : कोऽपि = कः + अपि

उत्तरम् : राजपुत्रोऽस्मि = राजपुत्र: + अस्मि

उत्तरम् : यथेष्टम् = यथा + इष्टम्

उत्तरम् : वेतनार्पणेन = वेतन + अर्पणेन

उत्तरम् : तदालोक्य = तद् + आलोक्य

उत्तरम् : ततोऽसौ = ततः + असौ

उत्तरम् : वर्त्तनार्थिनो = वर्तन + अर्थिनः

उत्तरम् : तदवशिष्टं = तद् + अवशिष्टम्

उत्तरम् : राजदर्शनादनन्तरं = राजदर्शनात् + अनन्तरम्

उत्तरम् : वेति = वा + इति

उत्तरम् : राजलक्ष्मीरुवाच = राजलक्ष्मीः + उवाच

उत्तरम् : चार्द्धं = + अर्धम्

उत्तरम् : बहिर्नगरादालोकिता = बहिः + नगराद् + आलोकिता

उत्तरम् : कापि = का + अपि

उत्तरम् : प्रत्युवाच = प्रति + उवाच

उत्तरम् : राजलक्ष्मीरस्मि = राजलक्ष्मीः + अस्मि

उत्तरम् : स्थास्यामीति = स्थास्यामि + इति

उत्तरम् : भुजच्छायायां = भुज + छायायाम्

उत्तरम् : अस्त्यत्र = अस्ति + अत्र

उत्तरम् : कश्चिदुपायो = कश्चिद् + उपायः

 

 

 

५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
        यथा- अहं भवतः सेवायां नियोजितः ।               -      राज्ञे
(
क) ततः असौ तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम् : वीरवराय

 

(ख) तत् अहम् अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम् : राज्ञे

 

(ग) चिरम् एतस्य भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम् : राज्ञे

 

(घ) सा चातीव दुःसाध्या
उत्तरम् : प्रवृत्यै

 

(ङ) किं ते वर्तनम्?
उत्तरम् : वीरवराय ।

 

 

 

 

६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति
उत्तरम् : यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि ।

 

(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति
उत्तरम् : नैतच्छक्यम्

 

(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति ।
उत्तरम् : एकदा वीरवरनामा राजपुत्रः वृत्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्

 

(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति ।
उत्तरम् : ततो नरपति: खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् ।

 

(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति ।
उत्तरम् : अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।

 

 

 

७. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-

यथा अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्

(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।

उत्तरम् : वृत्त्यर्थम् आगतः राजपुत्रः अस्मि ।

 

(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन
उत्तरम् : अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन

 

(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
उत्तरम् : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।

 

(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति ।
उत्तरम् : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुन: इह चिरवासः भवति ।

 

(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या।
उत्तरम् : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या


10 - सन्निमित्ते वरं त्यागः (क-भागः)

  अभ्यासात् जायते सिद्धिः   १. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘ आम् ’ अथवा ‘ न ’- यथा – किं राज्ञः शूद्रकस्य नगर्या : नाम शोभावती आसीत् ? ...