अभ्यासात् जायते सिद्धिः
१. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’-
यथा – किं राज्ञः शूद्रकस्य नगर्या : नाम शोभावती आसीत्? – आम्
किं वीरवरः
अनेकशास्राणां ज्ञाता आसीत् ? –
न
(क) किं वीरवरः राजपुत्रः आसीत्?
उत्तरम् : आम्
(ख) “किं ते वर्तनम्?” इति किं शूद्रक : अपृच्छत्?
उत्तरम् : आम्
(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत्?
उत्तरम् : आम्
(घ) किं राजा शूद्रक: राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम्
अयच्छत्?
उत्तरम् : न
(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म?
उत्तरम् : आम्
(च) किं करुण – रोदन – ध्वनिं राजा श्रुतवान्?
उत्तरम् : आम्
(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत्?
उत्तरम् : न
(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत्?
उत्तरम् : आम्
(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्?
उत्तरम् : आम्
२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) शूद्रकः कीदृशः राजा आसीत् ?
उत्तरम् : शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत् ।
(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म ?
उत्तरम् : वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म
।
(ग) राज्ञः शूद्रकस्य ‘का ते सामग्री?’ इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत्?
उत्तरम् : वीरवरः अवदत्- मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति ।
(घ) वीरवरः स्वगृहं कदा गच्छति स्म ?
उत्तरम् : यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।
(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ?
उत्तरम् : वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म ।
(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ?
उत्तरम् : राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत् ।
(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम्
अवदत् ?
उत्तरम् : वीरवरः अवदत् – अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:?
३. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
यथा – वृत्त्यर्थमागतो राजपुत्रोऽस्मि तस्मान्नय मां स्वामिनः समीपम् ।
(अहं) राजपुत्रः वृत्त्यर्थम् आगतः अस्मि, तस्माद् मां स्वामिनः समीपं नय ।
(क) आसीत् शोभावती नाम काचन नगरी ।
उत्तरम् : शोभावती नाम काचन नगरी आसीत् ।
(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
उत्तरम् : देव! प्रतिदिनं सुवर्णंचतुष्टयम् ।
(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य
वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति ।
उत्तरम् : देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य
स्वरूपम् अवगम्यताम् । किम् एतत् वेतनम् उपपन्नं न वेति ।
(घ) क्रन्दनमनुसर राजपुत्र !
उत्तरम् : राजपुत्र ! क्रन्दनम् अनुसर ।
(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो
वीरवरो नरपतिना ।
उत्तरम् : अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन
नियोजितः ।
(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
उत्तरम् : अस्मिन् सूचिभेद्ये तिमिरे एवः राजपुत्रः एकाकी गन्तुं न अर्हति ।
(छ) भगवति ! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो
भवति, सुचिरं जीवति च स्वामी?
उत्तरम् : भगवति । अस्ति अत्र कश्चिद् उपाय : ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति ।
(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
उत्तरम् : तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति ।
४. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत-
यथा- अथैकदा = अथ + एकदा
उत्तरम् : वृत्त्यर्थम् = वृत्ति + अर्थम्
उत्तरम् : कस्मादपि = कस्मात् + अपि
उत्तरम् : कोऽपि = कः + अपि
उत्तरम् : राजपुत्रोऽस्मि = राजपुत्र: + अस्मि
उत्तरम् : यथेष्टम् = यथा + इष्टम्
उत्तरम् : वेतनार्पणेन = वेतन + अर्पणेन
उत्तरम् : तदालोक्य = तद् + आलोक्य
उत्तरम् : ततोऽसौ = ततः + असौ
उत्तरम् : वर्त्तनार्थिनो = वर्तन + अर्थिनः
उत्तरम् : तदवशिष्टं = तद् + अवशिष्टम्
उत्तरम् : राजदर्शनादनन्तरं = राजदर्शनात् +
अनन्तरम्
उत्तरम् : वेति = वा + इति
उत्तरम् : राजलक्ष्मीरुवाच = राजलक्ष्मीः + उवाच
उत्तरम् : चार्द्धं = च + अर्धम्
उत्तरम् : बहिर्नगरादालोकिता = बहिः + नगराद् + आलोकिता
उत्तरम् : कापि = का + अपि
उत्तरम् : प्रत्युवाच = प्रति + उवाच
उत्तरम् : राजलक्ष्मीरस्मि = राजलक्ष्मीः + अस्मि
उत्तरम् : स्थास्यामीति = स्थास्यामि + इति
उत्तरम् : भुजच्छायायां = भुज + छायायाम्
उत्तरम् : अस्त्यत्र = अस्ति + अत्र
उत्तरम् : कश्चिदुपायो = कश्चिद् + उपायः
५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति
उदाहरणानुगुणं लिखत-
यथा- अहं भवतः सेवायां नियोजितः । - राज्ञे
(क) ततः असौ तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम् : वीरवराय
(ख) तत् अहम् अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम् : राज्ञे
(ग) चिरम् एतस्य भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम् : राज्ञे
(घ) सा चातीव दुःसाध्या ।
उत्तरम् : प्रवृत्यै
(ङ) किं ते वर्तनम्?
उत्तरम् : वीरवराय ।
६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात्
चित्वा लिखत-
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः
स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति ।
उत्तरम् : यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै
उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको
वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि ।
(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न
स्वीकरोति ।
उत्तरम् : नैतच्छक्यम् ।
(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः
शूद्रकस्य समीपं गच्छति ।
उत्तरम् : एकदा वीरवरनामा राजपुत्रः वृत्यर्थं कस्मादपि देशाद्
राजद्वारमुपागच्छत् ।
(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति ।
उत्तरम् : ततो नरपति: खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् ।
(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति ।
उत्तरम् : अथ मन्त्रिणां वचनात् ताम्बूलदानेन
नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
७. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
यथा – अथैकदा वीरवरनामा राजपुत्रः
वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत् ।
अथ एकदा वीरवरनामा राजपुत्रः
वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत् ।
(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
उत्तरम् : वृत्त्यर्थम् आगतः राजपुत्रः अस्मि ।
(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान्
करुणरोदनध्वनिं कञ्चन ।
उत्तरम् : अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः
राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
उत्तरम् : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।
(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति ।
उत्तरम् : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुन: इह चिरवासः भवति ।
(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या।
उत्तरम् : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या ।
.png)