अभ्यासः प्रश्नः –
१. छात्र स्वयं करे |
२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -
(क)
सर्वेषां मनः कीदृशं भवेत्?
उत्तर - सर्वेषां मनः समानं भवेत् ।
(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?
उत्तर - सङ्गच्छध्वं संवदध्वम् इत्यस्य अभिप्रायः अस्ति यत् सर्वे मिलित्वा चलन्तु परस्परं च
वार्तालापं कुर्वन्तु ।
(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः?
उत्तर - सर्वे भेदभावं परित्यज्य ऐक्यभावेन जीवेयुः ।
(घ) अस्मिन् पाठे का प्रेरणा अस्ति?
उत्तर
– अस्मिन्
पाठे एकतायाः, सद्भावस्य च
प्रेरणा अस्ति ।
३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
उत्तर – परमेश्वरः कुत्र व्याप्तः अस्ति?
(ख) वयम् ईश्वरं नमामः ।
उत्तर – वयम् कं नमामः?
(ग) वयम् ऐक्यभावेन जीवामः ।
उत्तर – वयम् कथं जीवामः?
(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते।
उत्तर – कस्य प्रार्थनया शान्तिः प्राप्यते?
(ङ) अहं समाजाय श्रमं करोमि ।
उत्तर – अहं कस्मै श्रमं करोमि?
(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।
उत्तर – अयं पाठः कुतः सङ्कलितः?
(छ) वेदस्य अपरं नाम श्रुतिः ।
उत्तर – वेदस्य अपरं नाम किम् अस्ति?
(ज) मन्त्राः वेदेषु भवन्ति ।
उत्तर – मन्त्राः केषु भवन्ति?
४. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु
मन्त्रेषु रिक्तस्थानानि पूरयत –
(संवदध्वम्, समितिः, आकूतिः,
भागं, मनः, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि
|)
(क) सङ्गच्छध्वं
...................... सं वो .......................... जानताम् ।
देवा
...................... यथा पूर्वे सं .............................. उपासते ।
उत्तर – (क) सङ्गच्छध्वं संवदध्वम्
सं वो मनांसि जानताम् ।
देवा भागं यथा
पूर्वे सं जानाना उपासते । |
(ख) समानो
मन्त्रः ....................... समानी समानं ........................ सह
चित्तमेषाम् ।
............................. मन्त्रमभिमन्त्रये
वः समानेन वो ........................... जुहोमि ।
उत्तर – (ख) समानो
मन्त्रः समितिः समानी समानं मनः सह
चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि । |
(ग) समानी व
............................ समाना .......................... वः ।
समानमस्तु वो ......................... यथा
वः .......................... ।
उत्तर – (ग) समानी व आकूतिः समाना हृदयानि
वः ।
समानमस्तु वो मनो यथा
वः सुसहासति । |
५. पाठे
प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत -
उत्तर – (क)
संगछध्वम् - मिलित्वा चलत
(ख) संवदध्वम् - एकस्वरेण वदत
(ग) मनः - सङ्कल्पः
(घ) उपासते - सेवन्ते
(ङ) वसूनि - धनानि
(च) विश्वानि - समस्तानि
(छ) आकूतिः - चित्तम्
६. उदाहरणानुसारेण
लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
यथा- बालिकाः नृत्यन्ति -
बालिकाः नृत्यन्तु
उत्तर –
(क) बालकाः हसन्ति - बालकाः हसन्तु
(ख) युवां तत्र
गच्छथः - युवां तत्र
गच्छतम्
(ग) यूयं धावथ - यूयं धावत
(घ) आवां लिखावः
- आवां लिखाव
(ङ) वयं पठामः - वयं पठाम