1. अधोलिखितानां
प्रश्नानाम् एकपदेन उत्तरम् लिखत -
(क) मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति?
उत्तर - (क) उत्तराखण्डम्
(ख) सर्वत्र कः प्रसृतः?
उत्तर - (ख) अन्धकारः
(ग) कः सर्वान् प्रेरयन् अवदत्?
उत्तर - (ग) सुधीरः
(घ) कः हितोपदेशस्य कथां श्रावयति?
उत्तर - (घ) सुधीरः
(ङ) कपोतराजस्य नाम किम्?
उत्तर - (ङ) चित्रग्रीवः
(च) व्याधः कान् विकीर्य जालं प्रसारितवान्?
उत्तर - (च) तण्डुलकणान्
(छ) विपत्काले विस्मयः कस्य लक्षणम्?
उत्तर - (छ) कापुरुषलक्षणम्
(ज) चित्रग्रीवस्य मित्रं हिरण्यकः कुत्र निवसति?
उत्तर - (ज) चित्रवने
(झ) चित्रग्रीवः हिरण्यकं कथं सम्बोधयति?
उत्तर - (झ) सखे हिरण्यक
(ञ) पूर्वं केषां पाशान् छिनत्तु इति चित्रग्रीवः वदति?
उत्तर - (ञ) मदाश्रितानाम्
2. पूर्णवाक्येन
उत्तरम् लिखत -
(क) यदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्?
उत्तर - (क) श्रीकेदारक्षेत्रम् आरोहन्तः सति तीव्रवृष्टिः
आरब्धा।
(ख) सर्वे उच्चस्वरेण किं प्रार्थयन्त?
उत्तर - (ख) सर्वे उच्चस्वरेण “हे भगवन्! रक्ष अस्मान् रक्ष”
इति प्रार्थयन्त।
(ग) असम्भवं कार्य कथं कर्तुं शक्यते इति नायकः उक्तवान्?
उत्तर - (ग) आत्मविश्वासबलेन असम्भवम् अपि कार्यम् सम्भूय
कर्तुं शक्यते इति सुधीरः अवदत।
(घ)
निर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति ?
उत्तर - (घ) चित्रग्रीवः निर्जने वने तण्डुलकणदर्शनं कृत्वा
व्याधस्य सम्भावनां निरूपयति।
(ङ) किं नीतिवचनं प्रसिद्धम्?
उत्तर - (ङ) “अल्पानामपि वस्तूनां संहतिः कार्यसाधिका” इति
नीतिवचनं प्रसिद्धम्।
(च) व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान्?
उत्तर - (च) चित्रग्रीवः पाशविमुक्तये हिरण्यकं आदेशं
दत्तवान्।
(छ) हिरण्यकः किमर्थं तूष्णीं स्थितः?
उत्तर - (छ) कपोतानाम् अवपातशङ्कया हिरण्यकः तूष्णीं स्थितः।
(ज) पुलकितः हिरण्यकः चित्रग्रीवं कथं प्रशंसति?
उत्तर - (ज) चित्रग्रीवः हिरण्यकं “साधु मित्र! साधु” इति
प्रशंसति।
(झ) कपोताः कथं आत्मरक्षणं कृतवन्तः?
उत्तर - (झ) कपोताः बुद्धिबलेन संघटनसामर्थ्येन च
आत्मसंरक्षणं कृतवन्तः।
(ञ) नायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन्?
उत्तर - (ञ) सुधीरस्य प्रेरणया सर्वे पुलनिर्माणे संलग्नाः
जाताः।
३. अधोलिखितानि वाक्यानि पठित्वा ल्यप्-प्रत्ययान्तेषु परिवर्तयत-
उत्तर - (क) छात्रः कक्षां प्रविशति । संस्कृतं पठति । ➤ छात्रः कक्षां प्रविश्य संस्कृतं
पठति ।
(ख) भक्तः मन्दिरम् आगच्छति । पूजां करोति । ➤ भक्तः मन्दिरम् आगत्य पूजां
करोति ।
(ग) माता भोजनं निर्माति । पुत्राय ददाति । ➤ माता भोजनं निर्माय पुत्राय ददाति ।
(घ) सुरेशः प्रातः उत्तिष्ठति । देवं नमति । ➤ सुरेशः प्रातः उत्थाय देवं नमति ।
(ङ) रमा पुस्तकं स्वीकरोति । विद्यालयं गच्छति । ➤ रमा पुस्तकं स्वीकृत्य विद्यालयं
गच्छति ।
(च) अहं गृहम् आगच्छामि । भोजनं करोमि । ➤ अहं गृहम् आगत्य भोजनं करोमि ।
(छ) तण्डुलकणान् विकिरति । जालं विस्तारयति । ➤ तण्डुलकणान् विकीर्य जालं
विस्तीर्यति ।
(ज) व्याधः तण्डुलकणान् अवलोकते । भूमौ अवतरति । ➤ व्याधः
तण्डुलकणान् अवलोक्य भूमौ अवतरति
।
४. उदाहरणानुसारम् उपसर्गयोजनेन क्त्वा-स्थाने ल्यप्-प्रत्ययस्य
प्रयोगं कृत्वा पदानि परिवर्तयत -
(सम्, आ, उप,
उत्, वि, प्र)
उत्तर - (क) छात्रः गृहम् गत्वा भोजनं करोति । ➤ छात्रः गृहम् आगत्य (आ+गम्+ल्यप्) भोजनं
करोति ।
(ख) माता वस्त्राणि क्षालयित्वा पचति । ➤ माता वस्त्राणि प्रक्षाल्य (प्र+क्षाल्+ल्यप्)
पचति ।
(ग) शिक्षकः श्लोकं लिखित्वा पाठयति । ➤ शिक्षकः श्लोकं विलिख्य (वि+लिख्+ ल्यप्)
पाठयति ।
(घ) रमा स्थित्वा गीतं गायति । ➤ रमा उत्थाय (उत्+स्था+ल्यप्)
गीतं गायति ।
(ङ) शिष्यः सर्वदा गुरुं नत्वा पठति । ➤ शिष्यः सर्वदा गुरुं प्रणम्य (प्र+नम्+ल्यप्) पठति ।
(च) लेखकः आलोचनं कृत्वा लिखति । ➤ लेखकः आलोचनां परिष्कृत्य (परि+कृ+ल्यप्) लिखति ।
५. पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत -
उत्तर - (क) सर्वैः एकचित्तीभूय जालमादाय
उड्डीयताम्।
(ख) जालापहारकान् तान् अवलोक्य
पश्चात् अधावत्।
(ग) अस्माकं मित्रं हिरण्यको
नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति।
(घ) हिरण्यकः कपोतानाम् अवपातभयात् चकितस्तुष्णीम् स्थितः।
(ङ) यतोहि विपत्काले विस्मयः
एवं कापुरुषलक्षणम्।
६. पाठे प्रयुक्तेन ल्यप्-प्रत्ययान्तपदेन सह उपयुक्तं पदं योजयत
(क) विकीर्य — जालम्
(ख) विस्तीर्य — जालापहारकान्
(ग) अवतीर्य — उड्डीयताम्
(घ) अवलोक्य — तद्वचनम्
(ङ) एकचित्तीभूय — भूमौ
(च) प्रत्यभिज्ञाय — तण्डुलकणान्
उत्तर - (क) विकीर्य
— तण्डुलकणान्
(ख)
विस्तीर्य — जालम्
(ग)
अवतीर्य — भूमौ
(घ)
अवलोक्य — जालापहारकान्
(ङ)
एकचित्तीभूय — उड्डीयताम्
(च)
प्रत्यभिज्ञाय — तद्वचनम्
७. समासयुक्तपदेन रिक्तस्थानं पूरयत-
उत्तर - (क) गण्डक्याः तीरम् → गण्डकीतीरम् तस्मिन्
= गण्डकीतीरे
(ख) तण्डुलानां कणाः → तण्डुलकणाः तान्
= तण्डुलकणान्
(ग) जालस्य अपहारकाः → जालापहारकाः तान्
= जालापहारकान्
(घ) अवपातात् भयम् → अवपातभयम् तस्मात् = अवपातभयात्
(ङ) कापुरुषाणां लक्षणम् → कापुरुषलक्षणम् तस्मिन् = कापुरुषलक्षणे
८. सन्धिविच्छेदं कुरुत
उत्तर - (क) इत्याकर्ण्य = इति +
आकर्ण्य
(ख) चित्रग्रीवोऽवदत् =
चित्रग्रीवः + अवदत्
(ग) बालकोऽत्र =
बालकः + अत्र
(घ) धैर्यमथाभ्युदये =
धैर्यम् + अथ + अभ्युदये
(ङ) भोजनेऽप्यप्रवर्तनम् =
भोजने + अपि + अप्रवर्तनम्
(च) नमस्ते =
नमः + ते
(छ) उपायश्चिन्तनीयः =
उपायः + चिन्तनीयः
(ज) व्याधस्तत्र =
व्याधः + तत्र
(झ) हिरण्यकोऽप्याह =
हिरण्यकः + अपि + आह
(ञ) मूषकराजो गण्डकीतीरे =
मूषकराजः + गण्डकीतीरे
(ट) अतस्त्वाम् =
अतः + त्वाम्
(ठ) कश्चित् = कः + चित्