अभ्यास प्रश्न -
प्रश्न
१. – एक पदेन उत्तराणि लिखन्तु :
1.
शुभं भवतु इति कः वदति?
→ आचार्या
|
2.
योगिता आचार्यां 'किं
शिक्षयतु' इति वदति?
→ सूर्यनमस्कारम्
|
3.
सूर्यनमस्कारः कतीनाम्
आसनानां समाहारः अस्ति?
→ द्वादश |
4.
केषु सूर्यनमस्कारः श्रेष्ठः?
→ योगासनेषु |
5.
सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?
→ स्वस्थम् |
प्रश्न
२ – अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन
लिखन्तु :
1.
सर्वे छात्राः आचार्यां किं पृच्छन्ति?
→ सर्वे
छात्राः पृच्छन्ति – “आचार्य ! किम् अद्य भवान् अस्मान् योगासनं शिक्षयति ?”
2.
सूर्यनमस्कारः इत्यनेन कः आशयः?
→ सूर्यनमस्कारः
इत्यनेन आशयः अस्ति यत् सूर्यनमस्कारेण बहूनि प्रयोजनानि सम्भवन्ति ।
3.
आचार्या: कं श्लोकं पाठयति?
→ आचार्या
पाठयति – आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने । आयुः प्रज्ञा बलं वीर्यं
तेजस्तेषां च जायते ।
4.
सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?
→ ॐ
मित्राय नमः |
5.
सूर्यनमस्कारेण कीदृशं बलं वर्धते?
→ सूर्यनमस्कारेण
शारीरिकं, मानसिकं, आध्यात्मिकं च बलं वर्धते ।
प्रश्न
३ – रिक्तस्थानपूर्ति :
क) प्रत्येकस्मात् सूर्यनमस्कारात्
पूर्वम् एकः मन्त्रः भवति ।
ख) वयं प्रतिदिनं सूर्यनमस्कारं करवाम ।
ग) स्वस्थं शरीरं स्वस्थं मनः च प्राप्तवाम।
घ)
एकेन श्लोकेन
सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
ङ)
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
प्रश्न ४ – पाठे विद्यमानानां नमः युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु –
उत्तर
- यथा – मित्राय नमः |
१.
रवये नमः
२. सूर्याय नमः
३. भानवे नमः
४. खगाय नमः
५. पुष्णे नमः
६. हिरण्यगर्भाय
नमः
७. मरीचये नमः
८. आदित्याय नमः
९. सवित्रे नमः
१०. अर्काय नमः
११. भास्कराय नमः
प्रश्न
५ – उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु –
( अग्निः,
आचार्या, त्रिवर्णध्वजः, जनकः, वृक्षः, देवी, भगिनी, मातामही, जननी, पृथिवी, नदी )
उत्तर
- यथा – अग्नये नमः
|
१.
आचार्याय नमः
२. त्रिवर्णध्वजाय
नमः
३. जनकाय नमः
४. वृक्षाय नमः
५. देव्यै नमः
६. भगिन्यै नमः
७. मातामह्यै नमः
८. जनन्यै नमः
९. पृथिव्यै नमः
१०. नद्यै नमः
प्रश्न
६ – कोष्ठके विद्यमानानां शब्दानाम् चतुर्थी विभक्तेः रूपाणि प्रयुज्य वाक्यानि
पुनः लिखन्तु –
यथा – सैनिकः (देशः) जीवनं प्रयच्छति | - सैनिकः देशाय जीवनं प्रयच्छति |
1.
माता (याचक)
वस्त्रं ददाति।
2.
पौत्रः (पितामही)
औषधं ददाति।
3.
अहं (भगिनी)
उपायनं ददामि।
4.
पिता (सेविका)
वेतनं ददाति।
5.
त्वं (मित्र)
पुष्पं ददासि।
6.
देवः (भक्त)
आशीर्वादं ददाति।
7.
आरक्षकः (चौर)
दण्डं ददाति।
उत्तर
-
१.
माता याचकाय
वस्त्रं ददाति।
२.
पौत्रः पितामह्यै
औषधं ददाति।
३.
अहं भगिन्यै
उपायनं ददामि।
४.
पिता सेविकायै
वेतनं ददाति।
५.
त्वं मित्राय
पुष्पं ददासि।
६.
देवः भक्ताय
आशीर्वादं ददाति।
७.
आरक्षकः चौराय
दण्डं ददाति।
प्रश्न ७ – उदाहरणानुसारं माता 'कस्मै / कस्यै धनं ददाति' इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु –
उत्तर
-
(क)
माता पुत्र्यै
धनं ददाति।
(ख) माता पुत्राय धनं ददाति।
(ग)
माता पाचिकायै
धनं ददाति।
(घ)
माता आपणिकाय
धनं ददाति।
(ङ)
माता याचकाय धनं
ददाति।
(च)
माता पितामह्यै
धनं ददाति।
प्रश्न
८ – उदाहरणानुसारं रिक्त्स्थानानि पूरयन्तु -
उत्तर
-
पद |
एकवचन |
द्विवचन |
बहुवचन |
गणेश |
गणेशाय |
गणेशाभ्याम् |
गणेशेभ्यः |
भक्त |
भक्ताय |
भक्ताभ्याम् |
भक्तेभ्यः |
सेविका |
सेविकायै |
सेविकाभ्याम् |
सेविकाभ्यः |
अनुजा |
अनुजायै |
अनुजाभ्याम् |
अनुजाभ्यः |
गृहिणी |
गृहिण्यै |
गृहिणीभ्याम् |
गृहिणीभ्यः |
कुमारी |
कुमार्यै |
कुमारीभ्याम् |
कुमारीभ्यः |
वन |
वनाय |
वनाभ्याम् |
वनेभ्यः |
मित्र |
मित्राय |
मित्राभ्याम् |
मित्रेभ्यः |