03 - मित्राय नमः

 


                                                        अभ्यास प्रश्न - 

प्रश्न १. – एक पदेन उत्तराणि लिखन्तु :

1.      शुभं भवतु इति कः वदति?

आचार्या |

2.      योगिता आचार्यां 'किं शिक्षयतु' इति वदति?

सूर्यनमस्कारम् |

3.      सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?

द्वादश |

4.      केषु सूर्यनमस्कारः श्रेष्ठः?

योगासनेषु |

5.      सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?

स्वस्थम् |

 

प्रश्न २ – अधोलिखितानां प्रश्नानाम्  उत्तराणि पूर्णवाक्येन लिखन्तु :

1.      सर्वे छात्राः आचार्यां किं पृच्छन्ति?

सर्वे छात्राः पृच्छन्ति – “आचार्य ! किम् अद्य भवान् अस्मान् योगासनं शिक्षयति ?”

2.      सूर्यनमस्कारः इत्यनेन कः आशयः?

सूर्यनमस्कारः इत्यनेन आशयः अस्ति यत् सूर्यनमस्कारेण बहूनि प्रयोजनानि सम्भवन्ति ।

3.      आचार्या: कं श्लोकं पाठयति?

आचार्या पाठयति – आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने । आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते ।

4.      सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?

ॐ मित्राय नमः |

5.      सूर्यनमस्कारेण कीदृशं बलं वर्धते?

सूर्यनमस्कारेण शारीरिकं, मानसिकं, आध्यात्मिकं च बलं वर्धते ।

 

प्रश्न ३ – रिक्तस्थानपूर्ति :

क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति ।

ख)  वयं प्रतिदिनं सूर्यनमस्कारं करवाम ।

ग)    स्वस्थं शरीरं स्वस्थं मनः च प्राप्तवाम।

घ)   एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।

ङ)   आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।

 

प्रश्न ४ – पाठे विद्यमानानां नमः युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु –

उत्तर -  यथा – मित्राय नमः |

१.   रवये नमः

२.   सूर्याय नमः

३.   भानवे नमः

४.   खगाय नमः

५.   पुष्णे नमः

६.   हिरण्यगर्भाय नमः

७.   मरीचये नमः

८.   आदित्याय नमः

९.   सवित्रे नमः

१०.  अर्काय नमः

११.  भास्कराय नमः

 

प्रश्न ५ – उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु –

         ( अग्निः, आचार्या, त्रिवर्णध्वजः, जनकः, वृक्षः, देवी, भगिनी, मातामही, जननी, पृथिवी, नदी )

उत्तर -   यथा – अग्नये नमः |

१.   आचार्याय नमः

२.   त्रिवर्णध्वजाय नमः

३.   जनकाय नमः

४.   वृक्षाय नमः

५.   देव्यै नमः

६.   भगिन्यै नमः

७.   मातामह्यै नमः

८.   जनन्यै नमः

९.   पृथिव्यै नमः

१०.  नद्यै नमः

 

प्रश्न ६ – कोष्ठके विद्यमानानां शब्दानाम् चतुर्थी विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु –

यथा – सैनिकः (देशः) जीवनं प्रयच्छति |               - सैनिकः देशाय जीवनं प्रयच्छति |

1.      माता (याचक) वस्त्रं ददाति।

2.      पौत्रः (पितामही) औषधं ददाति।

3.      अहं (भगिनी) उपायनं ददामि।

4.      पिता (सेविका) वेतनं ददाति।

5.      त्वं (मित्र) पुष्पं ददासि।

6.      देवः (भक्त) आशीर्वादं ददाति।

7.      आरक्षकः (चौर) दण्डं ददाति।

उत्तर -   

१.   माता याचकाय वस्त्रं ददाति।

२.   पौत्रः पितामह्यै औषधं ददाति।

३.   अहं भगिन्यै उपायनं ददामि।

४.   पिता सेविकायै वेतनं ददाति।

५.   त्वं मित्राय पुष्पं ददासि।

६.   देवः भक्ताय आशीर्वादं ददाति।

७.   आरक्षकः चौराय दण्डं ददाति।

 

प्रश्न ७ – उदाहरणानुसारं माता 'कस्मै / कस्यै धनं ददाति' इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु –                              

         

उत्तर -   

(क)        माता पुत्र्यै धनं ददाति।

(ख)       माता पुत्राय धनं ददाति।

(ग)         माता पाचिकायै धनं ददाति।

(घ)        माता आपणिकाय धनं ददाति।

(ङ)        माता याचकाय धनं ददाति।

(च)        माता पितामह्यै धनं ददाति।

 

प्रश्न ८ – उदाहरणानुसारं रिक्त्स्थानानि पूरयन्तु -

उत्तर -   

पद

एकवचन

द्विवचन

बहुवचन

गणेश

गणेशाय

गणेशाभ्याम्

गणेशेभ्यः

भक्त

भक्ताय

भक्ताभ्याम्

भक्तेभ्यः

सेविका

सेविकायै

सेविकाभ्याम्

सेविकाभ्यः

अनुजा

अनुजायै

अनुजाभ्याम्

अनुजाभ्यः

गृहिणी

गृहिण्यै

गृहिणीभ्याम्

गृहिणीभ्यः

कुमारी

कुमार्यै

कुमारीभ्याम्

कुमारीभ्यः

वन

वनाय

वनाभ्याम्

वनेभ्यः

मित्र

मित्राय

मित्राभ्याम्

मित्रेभ्यः


05 - सेवा हि परमो धर्मः

 



अभ्यास कार्यम्

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु |

1.    कः प्रसिद्धः चिकित्सकः आसीत् ?

उत्तर - नागार्जनः

2.    अन्यस्मिन् दिवसे कौ आगतौ ?

उत्तर - द्वौ युवकौ

3.    कः खिन्नः आसीत् ?  

उत्तर - द्वितीय युवकः

4.    रुग्णस्य परिस्थितिः कथाम् आसीत् ?

उत्तर - शोचनीया

5.    नागार्जनः सहायक रूपेण कं चितवान् ?

उत्तर - द्वितीयं युवकं

6.    कां विना चिकित्सकः न भवति  ?

उत्तर - सेवाभावनाम्

7.    नागार्जनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?

उत्तर - राजमार्गेण

 

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन  लिखन्तु |

1.    अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?

उत्तर - नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म |

2.    नागार्जुनः महाराजं किं निवेदितवान् ?

उत्तर - नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति |

3.    प्रथमः युवकः कथं कार्यं कृतवान् ?

उत्तर - औषध निर्माणे किमपि कष्टं न अभवत् नागार्जनाय रसायनं दत्तवान् |

4.    द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान् ?

उत्तर - द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीतवान् एव सेवायां निरतः कृतवान् |

5.    सेवायाः भावनां विना किं न भवेत् ?

उत्तर - सेवायाः भावनां विना चिकित्सकम्   न भवेत् |  

 

 

प्रश्न 3. उदाहरनुसारम् अधोलिखितानां पदानां स्त्रीलिंग रूपाणि लिखन्तु |  

उत्तर -

पदं

एकवचन

बहुवचन

गतवान्

गतवती

गतवत्यः

लिखितवान्

लिखितवती

लिखितवत्यः

खादितवान्

खादितवती

खादितवत्यः

क्रीडितवान्

क्रीडितवती

क्रीडितवत्यः

हसितवान्

हसितवती

हसितवत्यः

निवेदितवान्

निवेदितवती

निवेदितवत्यः

सूचितवान्

सूचितवती

सूचितवत्यः

 

 

प्रश्न 4. उदाहरनुसारम् अधोलिखितानां पदानां पुल्लिंग रूपाणि लिखन्तु |

   उत्तर -       

पदं

एकवचन

बहुवचन

पठितवती

पठितवान्

पठितवन्तः

कृतवती

कृतवान्

कृतवन्तः

दृष्टवती

दृष्टवान्

दृष्टवन्तः

दत्तवती

दत्तवान

दत्तवन्तः

प्रक्षालितवती

प्रक्षालितवान्

प्रक्षालितवन्तः

धावितवती

धावितवान्

धावितवन्तः

 

 

प्रश्न 5. उदाहरनुसारं वाक्यानि परिवर्तयन्तु |

उत्तर – (क) युवकः आपणं गच्छति |

क)         युवकः आपणं गतवान् |

 (ख)   सः रोटिकां खादति |

ख)        सः रोटिकां खादितवान् |

           (ग)    महिला वस्त्रं ददाति |

ग)          महिला वस्त्रं दत्तवती |

 (घ)    बालकः द्विचक्रिकातः पतति |

घ)          बालकः द्विचक्रिकातः पतितवान् |

 (ङ)    पितामही चलचित्रं पश्यति |

ङ)         पितामही चलचित्रं दृष्टवती |

 (च)    अहं गृहपाठं लिखामि |

च)          अहं गृहपाठं लिखितवान् / लिखितवती |

 (च)    त्वं कुत्र गच्छसि |

छ)         त्वं कुत्र गतवान् / गतवती |

 (ज)   अश्वाः वने धावन्ति |

ज)         अश्वाः वने धावितवन्तः |

 (झ)   बालिकाः शीघ्रम् आगच्छन्ति |

झ)         बालिकाः शीघ्रम् आगतवत्यः |

 (ञ)   वयं समुद्र तीरे पयोहिमं खादामः |

ञ)         वयं समुद्र तीरे पयोहिमं खादितवन्तः /  खादितवत्यः |

 

 

प्रश्न 6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति | उपरि दत्तम् अवधेयांशं पठित्वा “स्म” इति अव्ययपदम्

         उपयुज्य अनुच्छेदं पुनः लिखन्तु |

     उत्तर –                                            शीर्षकम्: आदर्शः कृषकः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म जलसेचनं करोति स्म कीटानां निवारणार्थं जैवौषधं स्थापयति स्म सः कृषिकार्यं सम्यक् जानाति स्म अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म सः स्वाभिमानेन जीवति स्म अतः 'अहं कृषकः भूमिपुत्रः' इति साभिमानं वदति स्म सः क्षेत्रे गोमयं योजयति स्म, न तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः" इति ।


03 - मित्राय नमः

                                                                       अभ्यास प्रश्न -  प्रश्न १ . – एक पदेन उत्तराणि लिखन्तु : 1.      ...