अभ्यासः प्रश्नोत्तर
1.
विद्यार्थी स्वयं करे |
( त्वं, युवां, यूयं, अहं, आवां, वयं )
यथा – हे बाल ! त्वं छात्रः असि |
उत्तर – (क) आवां शिक्षकौ स्वः |
(ख) मञ्चे यूयं नर्तक्यः
स्थ |
(ग) अत्र अहं अस्मि |
(घ) सभायां युवां गायिके
स्थः |
(ङ) विद्यालये वयं स्मः
|
(च) वैद्यालये त्वं चिकित्सका
असि |
3. चित्रं दृष्टवा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु |
यथा –
अहं शिक्षकः अस्मि |
आवां शिक्षकौ स्वः |
वयं शिक्षकाः स्मः |
उत्तर – (क) अहं तन्त्रज्ञः अस्मि | (ख) अहं नर्तकः अस्मि | (ग)
अहं चालकः अस्मि |
आवां तन्त्रज्ञौ
स्वः | आवां नर्तकौ स्वः
| आवां चालकौ स्वः
|
वयं
तन्त्रज्ञाः स्मः | वयं नर्तकाः स्मः |
वयं चालकाः
स्मः |
यथा – अहम् आरक्षिका अस्मि |
आवाम्
आरक्षिके स्वः |
वयम्
आरक्षिकाः स्मः |
(घ) अहम् छात्रा अस्मि | (ङ) अहम् गायिका अस्मि | (च) अहम् अनुवैद्या अस्मि |
आवाम् छात्रे स्वः | आवाम् गायिके स्वः | आवाम् अनुवैद्ये स्वः
|
वयम् छात्राः स्मः | वयम् गायिकाः
स्मः | वयम् अनुवैद्याः स्मः |
यथा – त्वं चिकित्सकः असि |
युवां
चिकित्सकौ स्थः |
यूयं
चिकित्सकाः स्थ |
(छ) त्वं
लेखकः असि | (ज) त्वं सैनिकः असि | (झ) त्वं क्रीडकः असि |
युवां लेखकौ स्थः | युवां सैनिकौ स्थः | युवां क्रीडकौ स्थः |
यूयं लेखकाः स्थ | यूयं
सैनिकाः स्थ | यूयं
क्रीडकाः स्थ |
यथा – त्वं क्रीडिका असि |
युवां
क्रीडिके स्थः |
यूयं
क्रीडिकाः स्थ |
(ञ) त्वं अधिवक्त्रि असि | (ट) त्वं छात्रा
असि | (ठ) त्वं धाविका असि |
युवां अधिवक्त्र्यौ स्थः | युवां छात्रे स्थः | युवां धाविके स्थः |
यूयं अधिवक्त्र्यः स्थ | यूयं छात्राः स्थ | यूयं धाविकाः
स्थ |
यथा – त्वं बालिका असि | युवां बालिके स्थः | यूयं बालिकाः स्थ |
उत्तर –
(क) त्वं बालिका असि | युवां बालिके स्थः | यूयं
बालिकाः स्थ |
(ख) अहं गायकः अस्मि | आवां गायकौ स्वः | वयं
गायकाः स्मः |
(ग) त्वं छात्रः असि | युवां छात्रे
स्थः | यूयं छात्राः स्थ |
(घ) अहं शिक्षकः अस्मि | आवां शिक्षकौ स्वः | वयं
शिक्षकाः स्मः |
(ङ) अहं नर्तकी अस्मि | आवां नर्तक्यौ स्वः | वयं
नर्तक्यः स्मः |
(च) त्वं गृहिणी असि | युवां गृहिण्यौ स्थः | यूयं गृहिण्यः स्थ |
(छ) अहम् आरक्षकः अस्मि | आवाम् आरक्षकौ स्वः | वयम्
आरक्षकाः स्मः |
(ज) त्वं सैनिकः असि | युवां सैनिकौ स्थः | वयं
सैनिकाः स्थ |
(झ) त्वं चिकित्सकः असि | युवां चिकित्सकौ स्थः | वयं
चिकित्सकाः स्थ |
(ञ) अहं तन्त्रज्ञः अस्मि | आवां तन्त्रज्ञौ स्वः | वयं तन्त्रज्ञाः स्मः |
यथा – त्वं चिकित्सकः | कः चिकित्सकः ? त्वं कः ?
उत्तर -
(क) त्वं तन्त्रज्ञः | कः तन्त्रज्ञः | त्वं कः |
(ख) युवां बालकौ | कौ बालकौ | युवां कौ |
(ग) यूयं छात्राः | के छात्राः | यूयं के |
(घ) अहं न्यायाधीशः | कः न्यायाधीशः | त्वं कः |
(ङ) आवां गायिके | के गायिके | आवां के |
(च) वयं शिक्षिकाः | काः शिक्षिकाः | वयं काः |