05 - सेवा हि परमो धर्मः

 



अभ्यास कार्यम्

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु |

1.    कः प्रसिद्धः चिकित्सकः आसीत् ?

उत्तर - नागार्जनः

2.    अन्यस्मिन् दिवसे कौ आगतौ ?

उत्तर - द्वौ युवकौ

3.    कः खिन्नः आसीत् ?  

उत्तर - द्वितीय युवकः

4.    रुग्णस्य परिस्थितिः कथाम् आसीत् ?

उत्तर - शोचनीया

5.    नागार्जनः सहायक रूपेण कं चितवान् ?

उत्तर - द्वितीयं युवकं

6.    कां विना चिकित्सकः न भवति  ?

उत्तर - सेवाभावनाम्

7.    नागार्जनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?

उत्तर - राजमार्गेण

 

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन  लिखन्तु |

1.    अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?

उत्तर - नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म |

2.    नागार्जुनः महाराजं किं निवेदितवान् ?

उत्तर - नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति |

3.    प्रथमः युवकः कथं कार्यं कृतवान् ?

उत्तर - औषध निर्माणे किमपि कष्टं न अभवत् नागार्जनाय रसायनं दत्तवान् |

4.    द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान् ?

उत्तर - द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीतवान् एव सेवायां निरतः कृतवान् |

5.    सेवायाः भावनां विना किं न भवेत् ?

उत्तर - सेवायाः भावनां विना चिकित्सकम्   न भवेत् |  

 

 

प्रश्न 3. उदाहरनुसारम् अधोलिखितानां पदानां स्त्रीलिंग रूपाणि लिखन्तु |  

उत्तर -

पदं

एकवचन

बहुवचन

गतवान्

गतवती

गतवत्यः

लिखितवान्

लिखितवती

लिखितवत्यः

खादितवान्

खादितवती

खादितवत्यः

क्रीडितवान्

क्रीडितवती

क्रीडितवत्यः

हसितवान्

हसितवती

हसितवत्यः

निवेदितवान्

निवेदितवती

निवेदितवत्यः

सूचितवान्

सूचितवती

सूचितवत्यः

 

 

प्रश्न 4. उदाहरनुसारम् अधोलिखितानां पदानां पुल्लिंग रूपाणि लिखन्तु |

   उत्तर -       

पदं

एकवचन

बहुवचन

पठितवती

पठितवान्

पठितवन्तः

कृतवती

कृतवान्

कृतवन्तः

दृष्टवती

दृष्टवान्

दृष्टवन्तः

दत्तवती

दत्तवान

दत्तवन्तः

प्रक्षालितवती

प्रक्षालितवान्

प्रक्षालितवन्तः

धावितवती

धावितवान्

धावितवन्तः

 

 

प्रश्न 5. उदाहरनुसारं वाक्यानि परिवर्तयन्तु |

उत्तर – (क) युवकः आपणं गच्छति |

क)         युवकः आपणं गतवान् |

 (ख)   सः रोटिकां खादति |

ख)        सः रोटिकां खादितवान् |

           (ग)    महिला वस्त्रं ददाति |

ग)          महिला वस्त्रं दत्तवती |

 (घ)    बालकः द्विचक्रिकातः पतति |

घ)          बालकः द्विचक्रिकातः पतितवान् |

 (ङ)    पितामही चलचित्रं पश्यति |

ङ)         पितामही चलचित्रं दृष्टवती |

 (च)    अहं गृहपाठं लिखामि |

च)          अहं गृहपाठं लिखितवान् / लिखितवती |

 (च)    त्वं कुत्र गच्छसि |

छ)         त्वं कुत्र गतवान् / गतवती |

 (ज)   अश्वाः वने धावन्ति |

ज)         अश्वाः वने धावितवन्तः |

 (झ)   बालिकाः शीघ्रम् आगच्छन्ति |

झ)         बालिकाः शीघ्रम् आगतवत्यः |

 (ञ)   वयं समुद्र तीरे पयोहिमं खादामः |

ञ)         वयं समुद्र तीरे पयोहिमं खादितवन्तः /  खादितवत्यः |

 

 

प्रश्न 6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति | उपरि दत्तम् अवधेयांशं पठित्वा “स्म” इति अव्ययपदम्

         उपयुज्य अनुच्छेदं पुनः लिखन्तु |

     उत्तर –                                            शीर्षकम्: आदर्शः कृषकः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म जलसेचनं करोति स्म कीटानां निवारणार्थं जैवौषधं स्थापयति स्म सः कृषिकार्यं सम्यक् जानाति स्म अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म सः स्वाभिमानेन जीवति स्म अतः 'अहं कृषकः भूमिपुत्रः' इति साभिमानं वदति स्म सः क्षेत्रे गोमयं योजयति स्म, न तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः" इति ।


04 - न लभ्यते चेत् आम्लं द्राक्षाफलम्


 

अभ्यास कार्यम्

प्रश्न 2 अधः प्रदत्तानां प्रश्नानाम् एकपदेन पद द्वयेन वा उत्तर लिखन्तु |

1.    क: वनं गच्छति ? 

उत्तर - एक शृगालः |

2.    शृगालः कां पश्यति ?

उत्तर - द्राक्षालताम्  |

3.    शृगालस्य मुखे किं जायते ?

उत्तर - रसम् |

4.     शृगालः किं पश्यति ?

उत्तर - द्राक्षाफलम् |

5.    द्राक्षाफलम् कुत्र दृश्यते ?

उत्तर - द्राक्षालातासु |

6.    किं शृगालः पुनः पुनः उत्पत्ति ? 

उत्तर - आम् (द्राक्षाफलस्य कृते शृगालः पुनः पुनः उत्पति ) |

7.    किं शृगालः द्राक्षाफलं प्राप्नोति ?

उत्तर - न |

 

प्रश्न 3  अधः प्रदत्तानां प्रश्नानाम् एकपदेन पद द्वयेन वा उत्तर लिखन्तु |

1.    शृगालः कथं वनं गच्छति ?

उत्तर - पिपासया बुभुक्षया वनं गच्छति |

2.    वनं गत्वा शृगालस्य किं जायते ?

उत्तर - श्रान्तः खिन्नः च जायते |

3.    शृगालः द्राक्षफलम् कुत्र पश्यति ? 

उत्तर - द्राक्षालातासु |

4.    द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते ?

उत्तर - द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते |

5.    अन्ते शृगालः किं वदति ?

उत्तर - अन्ते शृगालः वदति आम्लं द्राक्षाफल आम्लं द्राक्षाफलम् |

 

प्रश्न 4  उपरि प्रदत्तां मञ्जूषा दृष्ट्वा रिक्तस्थानानि उचितक्रियापदानि लिखन्तु |

   उत्तर -       वन्दते                     वन्देते                      वन्दन्ते

                  वन्दसे                      वन्देथे                      वन्दध्वे

                    वन्दे                     वन्दावहे                   वन्दामहे   

                   

पलायते                    पलायेते                 पलायन्ते

                    पलायसे                 पलायेथे                 पलायध्वे

                     पलाये                  पलायावहे               पलायामहे   

        

जायते                      जायेते                   जायन्ते

                  जायसे                   जायेथे                   जायध्वे

                  जाये                     जायावहे                जायामहे   

 

प्रश्न 5 उदाहरनुसारं एकवचनम् दृष्ट्वा द्विवचनं – बहुवचन रूपाणि लिखन्तु |

  उत्तर -     

धातुः

एकवचनम्

द्विवचन

बहुवचन

कम्प्

कम्पते

कम्पेते

कम्पन्ते

वर्ध

वर्धते

वर्धेते

वर्धन्ते

वर्त

वर्तसे

वर्तेथे

वर्तध्वे

प्र+ काश

प्रकाशते

प्रकाशेते

प्रकाशन्ते

वन्द्

वन्दे

वन्दावहे

वन्दामहे

याच

याचते

याचेते

याचन्ते

लज्ज्

लज्जसे

लज्जेथे

ल्ज्जध्वे

वीक्ष

वीक्षते

वीक्षेते

वीक्षन्ते

सेव्

सेवे

सेवावहे

सेवामहे

वन्द्

वन्दसे

वन्देथे

वन्दध्वे

शुभ्

शोभते

शोभेते

शोभन्ते

 

प्रश्न 6 उदाहरणानुसारं वाक्य द्वयं लिखन्तु |

   उत्तर -         

वृक्षः वर्धते

बालाः वर्धन्ते

छात्रः वन्दते

भक्ताः  वन्दन्ते

वैद्यः वीक्षते

प्रेक्षकाः वीक्षन्ते

कर्मचारी सेवते

महिलाः सेवन्ते

वृक्षः कम्पते

रुग्णाः कम्पन्ते

 

प्रश्न 7 उदाहरणनुसारं दृष्ट्वा वाक्यानि उचितरुपैः पूरयतु |

 उत्तर - 1 . मूषकः मार्जारं दृष्ट्वा पलायते |

           2 . रात्रिकाले मार्गदीपाः प्रकाशन्ते |

           3 . अहं किमर्थं वन्दे  |

           4 . त्वं किमर्थं लज्जे |

           5 . वयं देशम सेवामहे |








05 - सेवा हि परमो धर्मः

  अभ्यास कार्यम् प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु | 1.     कः प्रसिद्धः चिकित्सकः आसीत् ? उत्तर - नागार्जनः...