अभ्यास कार्यम्
१. पाठं पठित्वा अधोलिखितानि पदानि
परस्परं मेलयन्तु ।
(पाठ को पढ़कर निम्नलिखित पदों को परस्पर मिलाइए ।)
उत्तरः
(क) हान्दुमान् – (vi) अण्डमानः
(ख) कालापानी – (iv) सेल्युलरकारागारः
(ग) जारवा – (v) जनजातिः
(घ) स्वराजद्वीपः – (i) एलीफेण्टा
(ङ) राधानगरतटः – (ii) श्वेतरेणुः
(च) स्वातन्त्र्यवीरः – (iii) सावरकरः
२. अधोलिखितानां प्रश्नानाम् उत्तराणि
पूर्णवाक्येन लिखन्तु ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण
वाक्य में लिखिए।)
(क) रामायणकाले अण्डमानद्वीपस्य नाम
किम् आसीत्?
उत्तरः रामायणकाले अण्डमानद्वीपस्य नाम ‘हंडुकमान्’ आसीत् ।
(ख) स्वातन्त्र्यवीर सावरकरः कति
वर्षाणि कष्टं सोढवान्?
उत्तरः स्वातन्त्र्यवीरः सावरकर : मातृभूमेः रक्षणाय दश वर्षाणि यावत्
कल्पनातीतं घोरं कष्टं सोढवान् ।
(ग) अण्डमानद्वीपे काः जनजातयः
निवसन्ति ?
उत्तरः अण्डमानद्वीपे काश्चन् अण्डमानी, ओङगी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः
निवसन्ति ।
(घ) अण्डमानद्वीपे आजीविकार्थं जनाः
किं कुर्वन्ति ?
उत्तरः अण्डमानद्वीपे जनाः मुक्तामालाः शुक्तिशिल्पानि, नारिकेल-शिल्पानि उपस्कराः च इत्यादीनाम् उत्पादनेन वाणिज्येन च तेषाम्
आजीविका चलति । केचन कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति ।
(ङ) अन्ते सर्वे मिलित्वा कं श्लोकं
गायन्ति ?
उत्तरः हुतात्मनां पूततपःस्थलीयं, विनायकादिस्तुतिभाजनानाम् ।
स्वराष्ट्रधर्म ननु शिक्षयन्ती, सुदर्शनीया भुवि
तीर्थकल्पा ।।
३. पाठं दृष्ट्वा रिक्तस्थानानि
पूरयन्तु ।
(पाठ को देखकर खाली स्थान भरिए ।)
(क) अण्डमानद्वीपस्य राजधानी ………… अस्ति ।
उत्तरः (क) श्रीविजयपुरम्
(ख) सूर्याश: गृहं गत्वा ………. अण्डमानस्य अन्वेषणम् अकरोत् ।
उत्तरः (ख) जालपुटे
(ग) प्रथमशताब्द्याम् अस्य नाम ………. इति आसीत् ।
उत्तरः (ग) अंगादेमन्
(घ) अस्मिन् द्वीपे ………. इति कारागारम् अस्ति।
उत्तरः (घ) सेल्युलर
(ङ) वयं स्वातन्त्र्यवीराणां ……… सुखेन जीवामः ।
उत्तरः (ङ) बलिदानेन
(च) कालापानी ………. संस्थायाः वैश्विकसम्पदः सूच्यां संरक्षितम्।
उत्तरः (च) यूनेस्को
(छ) कृषिकार्येण ………..च जीविकां निर्वहन्ति ।
उत्तरः (छ) मत्स्यव्यापारेण
४. अधोलिखितानां विशेषण-
विशेष्यपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु ।
(निम्नलिखित विशेषण – विशेष्य पदों का मिलान करके खाली स्थान भरिए ।)
(क)
नीलम् समुद्रतटेषु
(ख) सुन्दरतमेषु आपणे
(ग)
स्वीयाः समुद्रम्
(घ)
विविधवर्णाः रीतिपरम्पराः
(ङ)
स्थानीये स्थानम्
(च)
प्रथमम् मत्स्याः
उत्तरः
(क)
नीलं समुद्रम्
(ख)
सुन्दरतमेषु समुद्रतटेषु
(ग)
स्वीयाः रीतिपरम्पराः
(घ)
विविधवर्णाः मत्स्याः
(ङ)
स्थानीये आपणे
(च)
प्रथमम् स्थानम्
५. पट्टिकातः समुचितानि पदानि चित्वा विशेषणानुसारं विशेष्यपदं लिखन्तु ।
(पट्टिका से उचित पदों को चुनकर विशेषणानुसार विशेष्यपद लिखिए ।)
(वृक्षान्, गुरुकुलम्, गृहे, तटस्य, पाठशालां, पुस्तकानि, शाटिकायां, गजाय, युवती, मार्ग:)
उत्तरः
(क) नूतने - गृहे
(ख) पवित्रं - गुरुकुलम्
(ग) रक्तायां - शाटिकायां
(घ) उत्तमानि - पुस्तकानि
(ङ) सुदीर्घः - मार्ग:
(च) सुन्दरी - युवती
(छ) उन्नतान् - वृक्षान्
(ज) विशालां - पाठशालां
(झ) स्थूलाय - गजाय
(ञ) तस्य - तटस्य
६. पट्टिकातः सर्वनामविशेषणपदानि
चित्वा वाक्यानि पूरयत ।
(पट्टिका से सर्वनाम – विशेषण पदों को चुनकर वाक्य भरिए ।)
(ते, तस्मिन्, तत्, तेषां, एषा, तौ, तस्यै, ता:, तेन, सः)
उत्तरः
(क) तेषां पुष्पाणाम् उद्यानम् अस्ति ।
(ख) एषा वृद्धा आपणं गच्छति ।
(ग) तस्मिन् चित्रे चन्द्रयानम् अस्ति ।
(घ) सः शिक्षकः संस्कृतं पाठयति ।
(ङ) ते बालकाः जलं पिबन्ति ।
(च) तत् पुष्पम् आकर्षकम् अस्ति ।
(छ) तेन कन्दुकेन क्रीडन्ति ।
(ज) ता: शिक्षिकाः गीतं शिक्षयन्ति ।
(झ) तौ मयूरौ नृत्यतः ।
(ञ) तस्यै बालिकायै पुस्तकानि यच्छ ।
७. पाठे प्रयुक्तानि अव्ययपदानि
क्रियापदानि च चित्वा समुचिते स्थाने लिखन्तु ।
(पाठ में प्रयुक्त अव्यय एवं क्रियापदों को चुनकर उचित स्थान पर
लिखिए ।)
उत्तरः
अव्ययपदानि – कुत्र, खलु, बहु, आम्, न, एव, कश्चन, किञ्चित्, अद्य, अपि, य:, तदा, समीचीनं, तत्र, अहो, काचित्, महती, इति, अपरं, एव ।
क्रियापदानि – स्मरामि जानन्ति, अस्ति, जानीमः, दर्शयन्ती, अकरवम्, आसीत्, सूचयतु, सोढवान्, जीवामः, निवसन्ति, संरक्षितम् अकरोत् तिष्ठन्ति, अगच्छम्, दृष्टवन्तः, दृष्टवान्, चलन्ति, दृश्यते, कुर्वन्तिं ।
८. निम्नलिखितानां पदानां स्वरूपं
सावधानं दृष्ट्वा उदाहरणानुसारं लिखन्तु ।
(निम्नलिखित पदों को ध्यानपूर्वक देखकर
उदाहरण अनुसार लिखिए।)
यथा – समुद्रस्य मध्ये - समुद्रमध्ये
उत्तरः
(क) द्वीपानां समूहः - द्वीपसमूह:
(ख) रामायणस्य काले - रामायणकाले
(ग) भारतस्य भूमिः - भारतभूमिः
(घ) उद्योगस्य विषयः - उद्योगविषयः
(ङ) देशस्य भक्तः - देशभक्तः
(च) समुद्रस्य तलम् - समुद्रतलम्
.png)