अभ्यास कार्यम्
१. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन
लिखन्तु ।
(क) श्रद्धा सर्वत्र किं पश्यति ?
उत्तरम् – सौन्दर्यम् |
(ख) शुकः केन वर्णेन शोभते ?
उत्तरम् – हरिद्वर्णेन |
(ग) श्रद्धायाः इष्टवर्णः कः ?
उत्तरम् – नीलः |
(घ) कः महान् चित्रकारः ?
उत्तरम् – ईश्वरः |
(ङ) आदित्यः कान् द्रष्टुम् इच्छति ?
उत्तरम् – चित्रवर्णशुकान्
|
२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन
लिखन्तु ।
(क) आचार्यस्य प्रावारकस्य वर्णः कः ?
उत्तरम् - आचार्यस्य
प्रावारकस्य वर्णः श्वेतः अस्ति ।
(ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ?
उत्तरम् - उद्याने
विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ।
(ग) किं बहवर्णमयम् इति मञ्जुलस्य अभिप्रायः ?
उत्तरम् - मञ्जुलस्य
अभिप्रायः अस्ति यत् प्रकृतिः बहुवर्णमयी अस्ति ।
(घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ?
उत्तरम् - चित्रवर्णशुकाः
अतिसुन्दराः भवन्ति ।
(ङ) कस्य कस्य वर्णः कृष्णः ?
उत्तरम् - काकस्य, केशस्य च वर्णः कृष्णः अस्ति ।
४. राष्ट्रध्वजस्य
समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु ।
उत्तरम् – (क) उपरि श्वेत वर्णः अस्ति ।
(ख) मध्ये हरित वर्णः
अस्ति ।
(ग) अधः केसर वर्णः अस्ति ।
(घ) ध्वजस्य केन्द्रे नील वर्णः अस्ति ।
५. प्रश्नानाम्
उत्तराणि एकपदेन लिखन्तु ।
(क) केशानां वर्णः कः?
उत्तरम् – कृष्णः |
(ख) आकाशस्य वर्णः कः ?
उत्तरम् – नीलः |
(ग) कदलीफलस्य वर्णः कः?
उत्तरम् – पीतः |
(घ) तृणस्य वर्णः कः?
उत्तरम् – हरितः |
(ङ) महिषस्य वर्णः कः?
उत्तरम् – कृष्णः |
(च) मयूरस्य वर्णः कः?
उत्तरम् – नीलः |