अभ्यास
कार्यम्
प्रश्न
1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु |
1.
कः प्रसिद्धः चिकित्सकः आसीत् ?
उत्तर - नागार्जनः
2.
अन्यस्मिन् दिवसे कौ आगतौ ?
उत्तर - द्वौ युवकौ
3.
कः खिन्नः आसीत् ?
उत्तर - द्वितीय युवकः
4.
रुग्णस्य परिस्थितिः कथाम् आसीत् ?
उत्तर - शोचनीया
5.
नागार्जनः सहायक रूपेण कं चितवान् ?
उत्तर - द्वितीयं युवकं
6.
कां विना चिकित्सकः न भवति ?
उत्तर - सेवाभावनाम्
7.
नागार्जनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?
उत्तर - राजमार्गेण
प्रश्न
2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु |
1.
अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?
उत्तर - नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म |
2.
नागार्जुनः महाराजं किं निवेदितवान् ?
उत्तर - नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय
एकः सहायकः आवश्यकः” इति |
3.
प्रथमः युवकः कथं कार्यं कृतवान् ?
उत्तर - औषध निर्माणे किमपि कष्टं न अभवत् नागार्जनाय रसायनं
दत्तवान् |
4.
द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं
कृतवान् ?
उत्तर - द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीतवान्
एव सेवायां निरतः कृतवान् |
5.
सेवायाः भावनां विना किं न भवेत् ?
उत्तर - सेवायाः भावनां विना चिकित्सकम् न भवेत् |
प्रश्न
3. उदाहरनुसारम् अधोलिखितानां पदानां स्त्रीलिंग रूपाणि लिखन्तु |
उत्तर
-
पदं
|
एकवचन
|
बहुवचन
|
गतवान् |
गतवती
|
गतवत्यः
|
लिखितवान् |
लिखितवती
|
लिखितवत्यः
|
खादितवान् |
खादितवती
|
खादितवत्यः
|
क्रीडितवान् |
क्रीडितवती
|
क्रीडितवत्यः
|
हसितवान् |
हसितवती
|
हसितवत्यः
|
निवेदितवान् |
निवेदितवती
|
निवेदितवत्यः
|
सूचितवान् |
सूचितवती
|
सूचितवत्यः
|
प्रश्न
4. उदाहरनुसारम् अधोलिखितानां पदानां पुल्लिंग रूपाणि लिखन्तु |
उत्तर -
पदं
|
एकवचन
|
बहुवचन
|
पठितवती |
पठितवान्
|
पठितवन्तः
|
कृतवती |
कृतवान्
|
कृतवन्तः
|
दृष्टवती |
दृष्टवान्
|
दृष्टवन्तः
|
दत्तवती |
दत्तवान
|
दत्तवन्तः
|
प्रक्षालितवती
|
प्रक्षालितवान्
|
प्रक्षालितवन्तः
|
धावितवती |
धावितवान्
|
धावितवन्तः
|
प्रश्न
5. उदाहरनुसारं वाक्यानि परिवर्तयन्तु |
उत्तर
– (क) युवकः आपणं गच्छति |
क)
युवकः आपणं गतवान् |
(ख) सः रोटिकां खादति |
ख)
सः रोटिकां खादितवान् |
(ग) महिला वस्त्रं ददाति |
ग)
महिला वस्त्रं दत्तवती |
(घ)
बालकः द्विचक्रिकातः पतति |
घ)
बालकः द्विचक्रिकातः पतितवान् |
(ङ)
पितामही चलचित्रं पश्यति |
ङ)
पितामही चलचित्रं दृष्टवती |
(च) अहं गृहपाठं लिखामि |
च)
अहं गृहपाठं लिखितवान् / लिखितवती
|
(च) त्वं कुत्र गच्छसि |
छ)
त्वं कुत्र गतवान् / गतवती |
(ज) अश्वाः वने धावन्ति |
ज)
अश्वाः वने धावितवन्तः |
(झ) बालिकाः
शीघ्रम् आगच्छन्ति |
झ)
बालिकाः शीघ्रम् आगतवत्यः |
(ञ) वयं समुद्र तीरे पयोहिमं खादामः |
ञ)
वयं समुद्र तीरे पयोहिमं
खादितवन्तः / खादितवत्यः |
प्रश्न
6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति | उपरि दत्तम् अवधेयांशं पठित्वा “स्म”
इति अव्ययपदम्
उपयुज्य अनुच्छेदं पुनः लिखन्तु |
कृषकः प्रतिदिनं
कृषिक्षेत्रं गच्छति स्म । जलसेचनं करोति स्म । कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म । अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति
स्म । अतः 'अहं कृषकः भूमिपुत्रः' इति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति
स्म, न तु कृतकान् पदार्थान् । अतः
व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः" इति ।