03 - सुभाषितरसं पीत्वा जीवनं सफलं कुरु

 


अभ्यास प्रश्न

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) गीतानि के गायन्ति?
उत्तर: पिकः 

(ख) कः बलं न वेत्ति ?
उत्तर: निर्बलः 

(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तर: पिकः 

(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तर: सिंहस्य 

(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तर: तरवः

(च) केन समं सख्यं न करणीयम् ?
उत्तर: दुर्जनेन

(छ) केन विना दैवं न सिध्यति?
उत्तर: पुरुषकारेण

 

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –

(क) तरवः कदा नम्राः भवन्ति ?
उत्तर: तरवः फलोद्गमैः नम्राः भवन्ति ।

(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तर: समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति ।

(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तर: सत्पुरुषाणां स्वभावः परोपकाराय भवति, यथा तरवः फलोद्गमैः नम्राः भवन्ति, मेघाः जलैः नम्राः भवन्ति, तथा सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति ।

(घ) सत्यम् कदा सत्यम् न भवति ?

उत्तरम् - सत्यम् अप्रियं च अनृतं च न भवति । 

(ङ) दैवं कदा न सिध्यति ?

उत्तरम् - दैवं प्रयत्नेन विना न सिध्यति । 

 

३. स्तम्भयोः मेलनं कुरुत –

उत्तरम् -

गायन्ति देवाः किल गीतकानि          -        भारतभूमेः माहात्म्यवर्णनम्

गुणी गुणं वेत्ति                              -        सज्जनः एव गुणानां मर्मज्ञः

भवन्ति नम्राः तरवः फलोद्रमैः          -        सत्पुरुषाणां स्वाभाविकी नम्रता

यथा चतुर्भिः कनकं परीक्ष्यते           -        सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते

अष्टौ गुणाः पुरुषं दीपयन्ति              -        प्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः

दुर्जनेन समं सख्यं न कारयेत्           -        दुष्टसङ्गः दुःखदः

एकेन चक्रेण न रथस्य गतिः             -        केवलं दैवं प्रयत्नं विना असिद्धम्

 

४. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत -

(फलोद्रमैः, गुणम्, कृतज्ञता, सिद्ध्यति, श्रुतम्, शीलेन)

उत्तरम् -

(क) गुणी गुणं वेत्ति न वेत्ति निर्गुणः ।

(ख) भवन्ति नम्राः तरवः फलोद्गमैः |

(ग) पुरुषः परीक्ष्यते कुलेन, शीलेन, गुणेन, कर्मणा।  

(घ) गुणाः पुरुषं दीपयन्ति - प्रज्ञा, कौल्यं, दमः, श्रुतम् |

(ङ) दानं यथाशक्ति कृतज्ञता च ।

(च) एवं पुरुषकारेण विना दैवं न सिद्ध्यति |

 

 

५. समुचितं विकल्पं चिनुत-

(क) “गायन्ति देवाः किल गीतकानि" इत्यस्य श्लोकस्य मुख्यविषयः कः ?

(i) वसन्तस्य सौन्दर्यम्                  (ii) भारतभूमेः गौरवम्          (iii) कर्मणां फलम्          (iv) दानस्य प्रभावः

उत्तरम् - भारतभूमेः गौरवम्

 

(ख) "गुणी गुणं वेत्ति" इत्यत्र कः गुणं न जानाति ?

(i) गुणी                  (ii) निर्गुणः              (iii) पिकः               (iv) बली

उत्तरम् - निर्गुणः

 

(ग) “पिको वसन्तस्य गुणं न वायसः" इत्यस्य तात्पर्यं किम् ?

(i) पिकः मधुरं गायति न वायसः                (iii) वायसः अपि सरसं गानं करोति            

(ii) सुजन एव गुणं जानाति                      (iv) वसन्तः निर्गणः अस्ति

उत्तरम् - सुजन एव गुणं जानाति |

 

(घ) "भवन्ति नम्राः तरवः फलोद्रमैः" इत्यस्य। अर्थः कः ?

(i) वृक्षाणां कठोरता                               (ii) सत्पुरुषाणाम् उन्नतिः                      

(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति |            (iv) परोपकारिणां दुर्बलता

उत्तरम् - फलयुक्ताः वृक्षाः नम्राः भवन्ति |

 

(ङ) "न सा सभा यत्र न सन्ति वृद्धाः" इत्यत्र सभायाः महत्त्वं किम् ?

(i) सभा मनोरञ्जनाय भवति                             (ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति

(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः          (iv) सभा केवलं राजकार्यार्थं भवति

उत्तरम् - धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः |

 

(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?

(i) सः मित्रं भवति                                (ii) सः धनं ददाति

(iii) सः शिक्षां ददाति                            (iv) सः उष्णाङ्गारवद् हानिकरः भवति

उत्तरम् - सः उष्णाङ्गारवद् हानिकरः भवति |


03 - मित्राय नमः

 


                                                        अभ्यास प्रश्न - 

प्रश्न १. – एक पदेन उत्तराणि लिखन्तु :

1.      शुभं भवतु इति कः वदति?

आचार्या |

2.      योगिता आचार्यां 'किं शिक्षयतु' इति वदति?

सूर्यनमस्कारम् |

3.      सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?

द्वादश |

4.      केषु सूर्यनमस्कारः श्रेष्ठः?

योगासनेषु |

5.      सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?

स्वस्थम् |

 

प्रश्न २ – अधोलिखितानां प्रश्नानाम्  उत्तराणि पूर्णवाक्येन लिखन्तु :

1.      सर्वे छात्राः आचार्यां किं पृच्छन्ति?

सर्वे छात्राः पृच्छन्ति – “आचार्य ! किम् अद्य भवान् अस्मान् योगासनं शिक्षयति ?”

2.      सूर्यनमस्कारः इत्यनेन कः आशयः?

सूर्यनमस्कारः इत्यनेन आशयः अस्ति यत् सूर्यनमस्कारेण बहूनि प्रयोजनानि सम्भवन्ति ।

3.      आचार्या: कं श्लोकं पाठयति?

आचार्या पाठयति – आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने । आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते ।

4.      सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?

ॐ मित्राय नमः |

5.      सूर्यनमस्कारेण कीदृशं बलं वर्धते?

सूर्यनमस्कारेण शारीरिकं, मानसिकं, आध्यात्मिकं च बलं वर्धते ।

 

प्रश्न ३ – रिक्तस्थानपूर्ति :

क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति ।

ख)  वयं प्रतिदिनं सूर्यनमस्कारं करवाम ।

ग)    स्वस्थं शरीरं स्वस्थं मनः च प्राप्तवाम।

घ)   एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।

ङ)   आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।

 

प्रश्न ४ – पाठे विद्यमानानां नमः युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु –

उत्तर -  यथा – मित्राय नमः |

१.   रवये नमः

२.   सूर्याय नमः

३.   भानवे नमः

४.   खगाय नमः

५.   पुष्णे नमः

६.   हिरण्यगर्भाय नमः

७.   मरीचये नमः

८.   आदित्याय नमः

९.   सवित्रे नमः

१०.  अर्काय नमः

११.  भास्कराय नमः

 

प्रश्न ५ – उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु –

         ( अग्निः, आचार्या, त्रिवर्णध्वजः, जनकः, वृक्षः, देवी, भगिनी, मातामही, जननी, पृथिवी, नदी )

उत्तर -   यथा – अग्नये नमः |

१.   आचार्याय नमः

२.   त्रिवर्णध्वजाय नमः

३.   जनकाय नमः

४.   वृक्षाय नमः

५.   देव्यै नमः

६.   भगिन्यै नमः

७.   मातामह्यै नमः

८.   जनन्यै नमः

९.   पृथिव्यै नमः

१०.  नद्यै नमः

 

प्रश्न ६ – कोष्ठके विद्यमानानां शब्दानाम् चतुर्थी विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु –

यथा – सैनिकः (देशः) जीवनं प्रयच्छति |               - सैनिकः देशाय जीवनं प्रयच्छति |

1.      माता (याचक) वस्त्रं ददाति।

2.      पौत्रः (पितामही) औषधं ददाति।

3.      अहं (भगिनी) उपायनं ददामि।

4.      पिता (सेविका) वेतनं ददाति।

5.      त्वं (मित्र) पुष्पं ददासि।

6.      देवः (भक्त) आशीर्वादं ददाति।

7.      आरक्षकः (चौर) दण्डं ददाति।

उत्तर -   

१.   माता याचकाय वस्त्रं ददाति।

२.   पौत्रः पितामह्यै औषधं ददाति।

३.   अहं भगिन्यै उपायनं ददामि।

४.   पिता सेविकायै वेतनं ददाति।

५.   त्वं मित्राय पुष्पं ददासि।

६.   देवः भक्ताय आशीर्वादं ददाति।

७.   आरक्षकः चौराय दण्डं ददाति।

 

प्रश्न ७ – उदाहरणानुसारं माता 'कस्मै / कस्यै धनं ददाति' इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु –                              

         

उत्तर -   

(क)        माता पुत्र्यै धनं ददाति।

(ख)       माता पुत्राय धनं ददाति।

(ग)         माता पाचिकायै धनं ददाति।

(घ)        माता आपणिकाय धनं ददाति।

(ङ)        माता याचकाय धनं ददाति।

(च)        माता पितामह्यै धनं ददाति।

 

प्रश्न ८ – उदाहरणानुसारं रिक्त्स्थानानि पूरयन्तु -

उत्तर -   

पद

एकवचन

द्विवचन

बहुवचन

गणेश

गणेशाय

गणेशाभ्याम्

गणेशेभ्यः

भक्त

भक्ताय

भक्ताभ्याम्

भक्तेभ्यः

सेविका

सेविकायै

सेविकाभ्याम्

सेविकाभ्यः

अनुजा

अनुजायै

अनुजाभ्याम्

अनुजाभ्यः

गृहिणी

गृहिण्यै

गृहिणीभ्याम्

गृहिणीभ्यः

कुमारी

कुमार्यै

कुमारीभ्याम्

कुमारीभ्यः

वन

वनाय

वनाभ्याम्

वनेभ्यः

मित्र

मित्राय

मित्राभ्याम्

मित्रेभ्यः


03 - सुभाषितरसं पीत्वा जीवनं सफलं कुरु

  अभ्यास प्रश्न १.   पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- ( क) गीतानि के गायन्ति ? उत्तर: पिकः   ( ख) कः बलं...