अभ्यास प्रश्न
१. अधः प्रदत्तानां प्रश्नानाम्
पूर्णवाक्येन उत्तरं लिखन्तु ।
(क) पुत्र्याः जिज्ञासा का ?
उत्तरः पुत्र्याः जिज्ञासा यत् वयं मनुष्याः प्राणिनः कीटाः च कथं भूलोके
आगताः ।
(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?
उत्तरः ब्रह्मणः आकाशस्य उत्पत्तिः अभवत् ।
(ग) अग्नेः कस्य उत्पत्तिः अभवत्?
उत्तरः अग्नेः जलस्य उत्पत्तिः अभवत् ।
(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?
उत्तरः पृथिव्याः ओषधीनां सस्यानां वृक्षादीनां च उत्पत्तिः अभवत् ।
(ङ) आहारात् के उत्पन्नाः ?
उत्तरः आहारात् कीटाः प्राणिनः मनुष्याः उत्पन्नाः ।
(च) माता किं किं पठितवती ?
उत्तरः माता आधुनिक रसायनशास्त्रम् उपनिषद-ग्रन्थान् च पठितवती ।
२. पाठं पठित्वा रिक्तस्थानेषु समुचितं
पदं लिखन्तु ।
(पाठ को पढ़कर खाली स्थानों में उचित पद लिखिए।)
(क) अम्ब ! मम काचिद् ………… अस्ति ।
उत्तरः जिज्ञासा
(ख) प्रथमं ………. आकाशस्य उत्पत्तिः
अभवत् ।
उत्तरः ब्रह्मणः
(ग) साक्षात् ………… उत्पत्तिं वदतु।
उत्तरः मनुष्याणाम्
(घ) ………. कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब ?
उत्तरः आहारात्
(ङ) अहम् आधुनिकं ………., ………… च पठितवती ।
उत्तरः रसायनशास्त्रम्; उपनिषद्-ग्रन्थान्
(च) अस्माकं ………. ज्ञानं तेषु एव
निहितम् अस्ति ।
उत्तरः मौलिकं
३. उदाहरणानुसारम् अधः प्रदत्तानां
शब्दानां वचनपरिवर्तनं कुर्वन्तु ।
(उदाहरण के अनुसार नीचे दिए गए शब्दों के वचन परिवर्तन कीजिए ।)
उत्तरः
|
शब्दः |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
|
आहार |
आहारात् |
आहाराभ्याम् |
आहारेभ्यः |
|
मनुष्य |
मनुष्यात् |
मनुष्याभ्याम् |
मनुष्येभ्यः |
|
वृक्ष |
वृक्षात् |
वृक्षाभ्याम् |
वृक्षेभ्यः |
|
अग्नि |
अग्नेः |
अग्निभ्याम् |
अग्निभ्यः |
|
मुनि |
मुनेः |
मुनिभ्याम् |
मुनिभ्यः |
|
पेटिका |
पेटिकायाः |
पेटिकाभ्याम् |
पेटिकाभ्यः |
|
वाटिका |
वाटिकायाः |
वाटिकाभ्याम् |
वाटिकाभ्यः |
|
माला |
मालायाः |
मालाभ्याम् |
मालाभ्यः |
|
कूपी |
कूप्याः |
कूपीभ्याम् |
कूपीभ्यः |
|
नदी |
नद्याः |
नदीभ्याम् |
नदीभ्यः |
|
नगरी |
नगर्याः |
नगरीभ्याम् |
नगरीभ्यः |
४. उदाहरणानुसारम् अधः रेखाङ्कितानिपदानि
आश्रित्य प्रश्ननिर्माणं कुर्वन्तु ।
(उदाहरण के अनुसार रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)
(क)
माता आपणात् गृहम् आगच्छति ।
उत्तरः माता कस्मात् गृहम् आगच्छति ?
माता कुतः गृहम् आगच्छति ?
(ख) राजेश विद्यालयात् पुस्तकम् आनयति ।
उत्तरः राजेश कुतः पुस्तकम् आनयति ?
राजेश कस्मात् पुस्तकम् आनयति ?
(ग) विकासः महेशात् लेखनीं स्वीकृतवान् ।
उत्तरः विकासः कुतः लेखनीं स्वीकृतवान्?
विकास: : कस्मात् लेखनीं स्वीकृतवान्?
(घ) माता गृहात् पुत्रं पश्यति ।
उत्तरः माता कुतः पुत्रं पश्यति?
माता कस्मात् पुत्रं पश्यति?
(ङ) हिमालयात् गङ्गा प्रवहति ।
उत्तरः कुतः गङ्गा प्रवहति ?
कस्मात् गङ्गा प्रवहति ?
५. अधः प्रदत्तानि पदानि पठन्तु, तेषां पदानां पर्यायपदानि पाठेषु सन्ति, तानि चित्वा निर्देशानुसारं पदरञ्जन्यां लिखन्तु ।
(नीचे दिए गए पदों को पढ़िए, उन पदों के पर्याय पाठ में हैं, उन्हें चुनकर पहेली में लिखिए।)
उत्तरः
|
1 उ |
त्प |
तिः |
2 अ |
ब |
|
|
त्क |
|
|
न्ति |
3 आ |
म् |
|
र्षः |
6 अ |
तः |
म |
का |
4 च |
|
|
न |
|
म् |
श |
तु |
|
8 ख |
न्त |
|
5 स |
स्य |
रा |
|
लु |
रं |
|
र्वं |
7 क |
दा |
६. उदाहरणानुसारं कः कस्मात् विद्यां
प्राप्तवान् इति पूर्णवाक्येन लिखन्तु –
(उदाहरण के अनुसार किसने किससे विद्या
प्राप्त किया, इसे पूर्ण वाक्य में लिखिए।)
उत्तरः
(क) शुक्राचार्यः महादेवात् विद्यां प्राप्तवान् ।
(ख) पद्मपादः शङ्कराचार्यात् विद्यां
प्राप्तवान् ।
(ग) विवेकानन्दः रामकृष्णात् विद्यां
प्राप्तवान् ।
(घ) रामः वशिष्ठात् विद्यां
प्राप्तवान् ।
(ङ) भीष्मः परशुरामात् विद्यां
प्राप्तवान् ।
(च) चन्द्रगुप्तः चाणक्यात् विद्यां
प्राप्तवान् ।
(छ) अर्जुनः द्रोणाचार्यात् विद्यां
प्राप्तवान् ।
७. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषाया / प्रान्तीयभाषाया/आङ्ग्लभाषाया वा अनुवादं कुर्वन्तु ।
(नीचे दिए गए वाक्यों को पढ़कर
मातृभाषा या प्रान्तीयभाषा या अंग्रेज़ी भाषा में अनुवाद कीजिए ।)
(क) राधा नगरात् आगच्छति ।
उत्तरः राधा शहर से आती है ।
(ख) विनयः वृक्षात् पुष्पाणि चिनोति ।
उत्तरः विनय पेड़ से फूल चुनता है ।
(ग) सन्दीप कार्यालयात् गृहं गतवान् ।
उत्तरः सन्दीप कार्यालय से घर गया ।
(घ) भगिनी दूरात् वाहनं पश्यति ।
उत्तरः बहन दूर से वाहन को देखती है ।
(ङ) मित्रं शालाया: गृहम् आगतवान् ।
उत्तरः मित्र शाला से घर आया ।
उत्तरः बालक अलमारी से धन लेता है ।
.png)
.png)