अभ्यासः प्रश्नः –
1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु -
(क) नरः कतिभिः
वकारैः पूजितः भवति?
उत्तर - षड्भिः
(ख) पुरुषेण कति
दोषाः हातव्याः?
उत्तर - षट्
(ग) बुद्धिः केन
शुध्यति?
उत्तर: ज्ञानेन
(घ)
जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
उत्तर: घटः
(ङ) आलस्यं
केषां महान् रिपुः अस्ति?
उत्तर: मनुष्याणाम्
२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-
(क) नरः कथं
पूजितो भवति?
उत्तर: नरः विद्या, वाणी, विनय, वपुः, वित्तं, वेशः इति षड्भिः वकारैः पूजितो भवति।
(ख) पुरुषेण के
दोषाः हातव्याः?
उत्तर: पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षट् दोषाः हातव्याः।
(ग) कस्य
बुद्धिः विस्तारिता भवति?
उत्तर: सत्सङ्गेन मनुष्यस्य बुद्धिः विस्तारिता भवति।
(घ) किं कृत्वा
मनुष्यः नावसीदति?
उत्तर: उद्यमेन कार्यं कृत्वा मनुष्यः नावसीदति।
(ङ) व्यासस्य
वचनद्वयं किम्?
उत्तर: व्यासस्य वचनद्वयं परोपकारः पुण्याय, पापाय परपीड़नम् इति अस्ति।
३.
उदाहरनानुसारं श्लोकांशान् यथोचितं योजयन्तु -
(क) विद्यया
वपुषा वाचा वस्त्रेण विनयेन च।
उत्तर - वकारैः
पञ्चभिर्युक्तो नरो भवति पूजितः ।।
(ख) षड् दोषाः
पुरुषेणेह हातव्या भूतिमिच्छता
उत्तर - निद्रा तन्द्रा भयं क्रोध
आलस्यं दीर्घसूत्रता ।।
(ग)
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
उत्तर - विद्यातपोभ्यां भूतात्मा
बुद्धिज्ञनिन शुध्यति ।।
(घ) उत्तरं यत्
समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
उत्तर - वर्षं तद् भारतं नाम भारती
यत्र सन्ततिः ॥
(ङ)
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
उत्तर - स हेतुः
सर्वविद्यानां धर्मस्य च धनस्य च ॥
४. निम्नलिखितानां वाक्यानां
समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु –
(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति ।
उत्तर - प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः |
(ख) परिश्रमेण तुल्यः
बान्धवः नास्ति ।
उत्तर – नास्त्युद्यमसमो
बन्धुः कृत्वा यं नावसीदति |
(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति ।
उत्तर – परोपकारः पुण्याय पापाय परपीडनम्
|
(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम् ।
उत्तर - उत्तरम् यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् |
वर्षं तद्भारतं नाम भारती यत्र संततिः ||
५. अधोलिखितानां शब्दानाम् उदाहरणानुसारं
पर्यायपदानि लिखन्तु -
यथा – वपुः – शरीरम्
उत्तर - (क) जलम् -
वारिः
(ख) लोचनम् - नेत्रम्
(ग) धनम् - वित्तम्
(घ) बुद्धिः - मतिः
(ङ) रिपुः - शत्रुः
६. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु -
एकवचनम्
द्विवचनम् बहुवचनम्
उत्तर - सुधाखण्डेन सुधाखण्डाभ्याम्
सुधाखण्डैः
वृक्षेण वृक्षाभ्याम् वृक्षैः
लतया लताभ्याम्
लताभिः
देशेन देशाभ्याम् देशैः
पुण्येन पुण्याभ्याम् पुण्यैः
विनयेन विनयाभ्याम् विनयैः
७. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु -
उत्तर – उत्तरम् यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् |
वर्षं तद्भारतं नाम भारती यत्र संततिः ||
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः |
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता ||
८. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु -
उत्तर – (क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(ख) मधुरं वचने का दरिद्रता।
(ग) यः पठति लिखति पृच्छति च ।
(घ) स हेतुः सर्वविद्यानां सर्वसम्पदां धनस्य च।
(ङ) मनः बुद्धिर्ज्ञानेन शुध्यति ।