अभ्यासः प्रश्नोत्तराणि
1. उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु |
यथा - बालकः बालकौ बालकाः
उत्तर - चषकः चषकौ चषकाः
देवः देवौ देवाः
सैनिकः सैनिकौ सैनिकाः
रजकः राजकौ रजकाः
तन्त्रज्ञः तन्त्रज्ञौ तन्त्रज्ञाः \
2. उदाहरणानुसारं पट्टिकातः पदानि
चित्वा रिक्तस्थानेषु संयोजयन्तु |
( शुकः, स्यूतः, अजा, फलम्, पुष्पम्, महिषी, वृक्षः,
कुक्कुरः, पार्वती, पुस्तकम् )
यथा – सः शुकः |
उत्तर - सः स्यूतः | सः वृक्षः | सः कुक्कुरः |
सा महिषी | सा अजा | सा पार्वती |
तत् पुस्तकम् | तत् फलम् | तत् पुष्पम् |
3. चित्राणि दृष्टवा संस्कृतपदानि लिखन्तु |
उत्तर -
4. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्तस्थानेषु
लिखन्तु |
( बालकाः, वृक्षाः, शिक्षिकाः, पुष्पम्, फलम्, अजाः, मापिकाः, गायिकाः, रजकः, फलानि, सः, लेखनी )
एकवचनम् बहुवचनम्
यथा - पुष्पम्
बालकाः
उत्तर - सः वृक्षाः
फलम् शिक्षिकाः
गायिका अजाः
रजकः मापिकाः
लेखनी फलानि
5. पट्टिकायां कानिचन पदानि सन्ति,
तानि पदानि उचिते घटे पूरयन्तु |
( सैनिकः, कुक्कुरः, गायिकाः, महिषी, जलम्, चषकः, द्वारम्, फलम्, वृद्धा, वृक्षः, अजा, वातायनम्, अङ्कनी, पुस्तकम्, शुकः )
उत्तर - एषः एषा एतत्
सैनिकः गायिका
जलम्
कुक्कुरः महिषी द्वारम्
चषकः वृद्धा
फलम्
वृक्षः अजा
वातायनम्
शुकः अङ्कनी
पुस्तकम्
6. उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा
रिक्तस्थानानि पूरयन्तु |
( माला, युवकौ, पाठशाला, मुखम्, कमले, भवनानि, बिडालः, छात्राः,
लेखन्यौ, मालाः )
यथा - सा का ? सा पाठशाला |
उत्तर - सः कः ? तौ कौ ? ते के ?
सः बिडालः | तौ
युवकौ | ते छात्राः |
सा का ? ते के ? ताः
काः ?
सा माला | ते
लेखन्यौ | ताः मालाः |
तत् किम् ? ते के ? तानि
कानि ?
तत् मुखम् | ते
कमले | तानि भवनानि |
7. निमन्लिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं
कुर्वन्तु |
यथा – सः गजः | - सः कः ?
उत्तर - (क) सः बालकः | - सः
कः ?
(ख) सा लता | - सा का ?
(ग) सा नदी | - सा
का ?
(घ) तत् फलम् | - तत् किम् ?
(ङ) सः वृक्षः | - सः कः |
8. परस्परं संबद्धानि पदानि संयोजयन्तु,
रिक्तस्थानेषु पूरयन्तु च |
उत्तर - (क) कमलम् गायति - कमलं विकसति |
(ख) लेखकः चालयति - लेखकः
लिखति |
(ग) फलम् विकसति - फलम् पतति |
(घ)
नर्तकः लिखति - नर्तकः
नृत्यति |
(ङ) चालकः पतति - चालाकः
चालयति |
(च) गायिका नृत्यति -
गायिका गायति |
9. कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि
रचयन्तु |
उत्तर - यथा - कः / का
लिखति ?
लेखकः लिखति |
छात्रः लिखति |
सा लिखति |
(क) कः / का धावति ? (
बालकः, बालिका, शुनकः )
बालकः धावति |
बालिका धावति |
शुनकः धावति |
(ख) कः / का पठति ? ( सुरेशः, जानकी, नलिनी )
सुरेशः पठति |
जानकी पठति |
नलिनी पठति |
(ग) किं
पतति ? ( फलम्, जलम्, कुसुमम्
)
फलम् पतति |
जलम् पतति |
कुसुमम् पतति |
(घ) का
/ कः गच्छति ? (
शिक्षिका, बालिका, तन्त्रज्ञः )
शिक्षिका गच्छति |
बालिका गच्छति |
तन्त्रज्ञः गच्छति |