.png)
अभ्यास कार्यम्
१. पट्टिकातः शिष्टाचारस्य पदानि
चित्वा लिखन्तु ।
कलहः मातृप्रेम बन्धुषु
प्राणिषु दया प्रकृतिरक्षणम्
सर्वेषु मैत्रीभावः भ्रातृषु भगिनीषु
च स्नेहः गुरुवन्दनम्
पितृभक्तिः प्रीतिः प्रियवचनम् अहिंसा वृद्धसेवा ज्येष्ठेषु आदरः असूया हिंसा समयपालनम् अतिथिसत्कारः कनिष्ठेषु प्रीतिः स्वाभिमानम् सत्यकथनम् सत्पात्रे दानम् स्वच्छता अहङ्कारः परस्परद्वेषः परोपकारः
यथा -
गुरुवन्दनम्
उत्तरम् - वृद्धसेवा अतिथिसत्कारः मातृप्रेम
पितृभक्तिः
ज्येष्ठेषु आदरः कनिष्ठेषु प्रीतिः
बन्धुषु प्रीतिः परोपकारः
प्रियवचनम् प्राणिषु दया
सत्यकथनम् सत्पात्रे दानम् अहिंसा
सर्वेषु मैत्रीभावः समयपालनम् स्वच्छता
प्रकृतिरक्षणम् भ्रातृषु भगिनीषु च स्नेहः
२. उदाहरणानुगुणं समयं संख्याभिः
लिखन्तु ।
यथा - पादोन-सप्तवादनम् - 06:45
उत्तरम्
- सार्ध-दशवादनम्
- 10:30
दशवादनम्
- 10:00
सपाद-षड्वादनम्
- 06:15
सार्ध – चतुर्वादनम् - 04:30
पादोन – एकादशवादनम् - 10:45
यथा - ०६:०० - षड्वादनम्
उत्तरम् - ०५:३० - सार्ध – पञ्चवादनम्
०९:४५ - पादोन – दशवादनम्
१२:०० - द्वादशवादनम्
०६:४५ - पादोन – सप्तवादनम्
११:३० - सार्ध – एकादशवादनम्
४. उदाहरणानुगुणं प्रश्ननिर्माणं
कुर्वन्तु ।
यथा - सः
सार्ध-सप्तवादने अध्ययनं करोति । "सः कदा अध्ययनं करोति ?"
(क)
सा सपाद-नववादने विद्यालयं गच्छति ।
उत्तरम् – कदा (कति वादने)
(ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति ।
उत्तरम् – कदा (कति वादने)
(ग) यानं पञ्चवादने आगच्छति ।
उत्तरम् – कदा (कति वादने)
(घ) गोपालः षड्वादने गोदोहनं करोति ।
उत्तरम् - कदा (कति वादने)
(ङ) माता दशवादने कार्यालयं गच्छति ।
उत्तरम् - कदा (कति वादने)
५. स्वस्य दिनचर्या सरलवाक्यैः लिखन्तु ।
अहं प्रातः षड्वादने उत्तिष्ठामि ।
उत्तरम् -
(क) उत्थाय अहं प्रथमं धरतीं प्रणमामि ।
(ख) तत्पश्चात् माता पितरौ च नमामि ।
(ग) ततः कवोष्णं जलं पिबामि ।
(घ) सपाद् - षड्वादने शौचं कृत्वा दन्तधावनं
करोमि ।
(ङ) सार्ध - षड्वादने अहं भ्रमणाय उद्यानं
गच्छामि ।
(च) तत्र गत्वा व्यायामं करोमि ।
(छ) सप्तवादने उद्यानात् आगत्य स्नानं करोमि ।
(ज) तत्पश्चात् अहं ईशवन्दनां करोमि ।
(झ) सपाद - सप्तवादने अहं प्रातराशं करोमि ।
(ञ) सार्ध - सप्तवादने विद्यालयं प्रति गच्छामि
।
६. वाक्येषु शिष्टाचारपदं योजयन्तु ।
(नियमपालनं,
सेवां, मैत्रीभावः, साहाय्यं, सत्कारं, दयाभावः)
यथा - युवकः मातापित्रोः सेवां
करोति ।
उत्तरम् - (क) सा दुर्बलानां साहाय्यं करोति ।
(ख) सर्वेषु प्राणिषु दयाभावः भवतु ।
(ग) सर्वे छात्राः पाठशालायाः नियमपालनं कुर्वन्तु ।
(घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः ।
(ङ) परस्परं छात्रेषु मैत्रीभावः भवतु ।