11 - पृथिव्यां त्रीणि रत्नानि

 



वयम् अभ्यासं कुर्मः

१. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।

(इन सभी सुभाषितों को जोर से पढ़ो, याद करो और लिखो ।)

  

२. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखें)

(क) पृथिव्यां कति रत्नानि सन्ति?
उत्तरम्: त्रीणि


(ख) अयं निजः परो वा इति गणना केषां भवति ?

उत्तरम्: लघुचेतसाम्

 

(ग) कार्याणि क्रेन सिध्यन्ति ?
उत्तरम्: उद्यमेन ।

 

(घ) विद्या किं ददाति ?
उत्तरम्: विनयम् ।

 

(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ?

उत्तरम्: स्वर्गात् ।

 

(च) लङ्का कीदृशी आसीत्?
उत्तरम्: स्वर्णमयी

 

 

३. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।

       (अधोलिखित प्रश्नों के उत्तर एक वाक्य में लिखो)

(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति ।

 

(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति ।

 

(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।

 

(घ) अभिवादनशीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।

 

(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: मनुष्यः धनात् धर्मं प्राप्नोति ।

 

(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।

 

 

४. चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।

        (चित्र देखकर वाक्यों की रचना करो)




उदाहरणम्- वृक्षः फलानि यच्छति ।      त्वं फलानि स्वीकरोषि ।       अहं फलानि स्वीकरोमि ।उत्तरम्:

(क) वृक्षः छायां यच्छति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(
ख) वृक्ष: कर्गदम् यच्छति । कर्गदः उपयोगाय भवति । वयम् कर्गदेषु लिखामः ।
(
ग) वृक्षः काष्ठं यच्छति । काष्ठम् इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति ।
(
घ) वृक्षः शुद्धं वायुं यच्छति । अनेन पर्यावरणस्य शुद्धिः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(
ङ) वृक्षः पुष्पाणि यच्छति । पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां माला भवति ।

 

५. अधोलिखितानि वाक्यानि पठित्वा आम्अथवा इति लिखन्तु ।

          (अधोलिखित वाक्यों को पढ़कर हाँअथवा नहींमें लिखो ।)

   यथा किं पृथिव्यां त्रीणि रत्नानि सन्ति?                              (आम्)

(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति?  
उत्तरम्:

 

(ख) किं धर्मेण सुखं प्राप्यते ?
उत्तरम्: आम्

 

(ग) किं विद्या विनयं ददाति ?
उत्तरम्: आम्

 

(घ) किम् अभिवादनशीलस्य विद्या वर्धते ?
उत्तरम्: आम्

 

(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ?
उत्तरम्:

 

(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ?
उत्तरम्: आम्

 

 


६. चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।

        (चित्र में दर्शाए गए का नाम और लिङ्ग लिखो ।)
उत्तरम्:                                      

          पुष्पम्                     नपुं.
                                    

           सिंहः                    पुं.                                         

                                                  

           फलम्                   नपुं.                                         

          महिला                  स्त्री.

 

          छाया                    स्त्री.

     

          पुस्तकानि              नपुं.




७. वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।

        (घेरे में पदों को लिख कर सुभाषित पूरा करो ।)        


    उत्तरम्:

             विद्या            ददाति          विनयम्        विनयात्        याति

             धनात्          आप्नोति      धनम्           पात्रत्वात्     पात्रताम्

             धर्मम्           ततः            सुखम्        

 

 

८. पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।

          (पट्टी से पदों को चुनकर निर्देशानुसार पद लिखो ।)

      (जननी, धैर्यम्, विद्या, विनयः, निजः, पत्रम्, बुद्धि:, मूलम्, पराक्रमः, शक्तिः, धनम्, उद्यमः )

उत्तरम्: (क) प्रथमान्त-पुंलिङ्गपदानि सन्ति -

1. उद्यमः
2विनयः
3. 
निजः
4. 
पराक्रमः

उत्तरम्: (ख) प्रथमान्त स्त्रीलिङ्गपदानि सन्ति -

1. वसुधा
2. जननी
3. 
विद्या
4. 
बुद्धिः
5. 
शक्ति:

उत्तरम्: (ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति -

1. साहसम्
2. धैर्यम्
3. 
पत्रम्
4. 
मूलम्
5. 
धनम्

 

 

९. पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु

(पाठ में आए सुभाषितों को याद करके रिक्तस्थानों को पूरा करें ।)

(क) पृथिव्यां त्रीणि रत्नानि ……… सुभाषितम्
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्

 

(ख) उदारचरितानां तु ……….. कुटुम्बकं भवति ।
उत्तरम्: उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।

 

(ग) उद्यमेन हि ………. सिद्ध्यन्ति ।
उत्तरम्: उद्यमेन हि कार्याणि सिद्ध्यन्ति ।

 

(घ) अभिवादनशीलस्य वृद्धोपसेविनः ……….. वर्धन्ते ।
उत्तरम्: अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या - यशोबलं वर्धन्ते ।

 

(ङ) उद्यमः …………. पराक्रमः ।
उत्तरम्: उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः ।

 

(च) विद्या ………… ददाति ।
उत्तरम्: विद्या विनयं ददाति ।

 

(छ) जननी जन्मभूमिश्च ……….. गरीयसी भवति ।
उत्तरम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।


 

१०. चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।

            (चित्र देखकर उचित श्लोकों का अंश लिखो)        


        उत्तरम्:

            (क) उद्यमेन हि सिध्यन्ति कार्याणि ।
            (
ख) पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्
            (
ग) जननीजन्मभूमिश्च स्वर्गादपि गरीयसी ।
            (
घ) पात्रत्वाद् धनम् आप्नोति ।
            (
ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।


11 - पृथिव्यां त्रीणि रत्नानि

  वयम् अभ्यासं कुर्मः १. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च । ( इन सभी सुभाषितों को जोर से पढ़ो , याद करो और लिखो ।) ...