09 - अन्नाद् भवन्ति भूतानि

 


अभ्यास प्रश्न

 

१. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।

(क) पुत्र्याः जिज्ञासा का ?
उत्तरः पुत्र्याः जिज्ञासा यत् वयं मनुष्याः प्राणिनः कीटाः च कथं भूलोके आगताः

 

(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?
उत्तरः ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्

 

(ग) अग्नेः कस्य उत्पत्तिः अभवत्?
उत्तरः अग्नेः जलस्य उत्पत्तिः अभवत् ।

 

(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?
उत्तरः पृथिव्याः ओषधीनां सस्यानां वृक्षादीनां च उत्पत्तिः अभवत्

 

(ङ) आहारात् के उत्पन्नाः ?
उत्तरः आहारात् कीटाः प्राणिनः मनुष्याः उत्पन्नाः

(च) माता किं किं पठितवती ?
उत्तरः माता आधुनिक रसायनशास्त्रम् उपनिषद-ग्रन्थान् च पठितवती ।

 

 

 

२. पाठं पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु ।

(पाठ को पढ़कर खाली स्थानों में उचित पद लिखिए।)

(क) अम्ब ! मम काचिद् ………… अस्ति
उत्तरः जिज्ञासा

 

(ख) प्रथमं ………. आकाशस्य उत्पत्तिः अभवत् ।
उत्तरः ब्रह्मणः

 

(ग) साक्षात् ………… उत्पत्तिं वदतु।
उत्तरः मनुष्याणाम्

(घ) ………. कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब ?
उत्तरः आहारात्

 

(ङ) अहम् आधुनिकं ………., ………… च पठितवती ।
उत्तरः रसायनशास्त्रम्; उपनिषद्-ग्रन्थान्

 

(च) अस्माकं ………. ज्ञानं तेषु एव निहितम् अस्ति ।
उत्तरः मौलिकं

 

  

३. उदाहरणानुसारम् अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु ।

 (उदाहरण के अनुसार नीचे दिए गए शब्दों के वचन परिवर्तन कीजिए ।)

उत्तरः     

शब्दः

एकवचनम्

द्विवचनम्

बहुवचनम्

आहार

आहारात्

आहाराभ्याम्

आहारेभ्यः

मनुष्य

मनुष्यात्

मनुष्याभ्याम्

मनुष्येभ्यः

वृक्ष

वृक्षात्

वृक्षाभ्याम्

वृक्षेभ्यः

अग्नि

अग्नेः

अग्निभ्याम्

अग्निभ्यः

मुनि

मुनेः

मुनिभ्याम्

मुनिभ्यः

पेटिका

पेटिकायाः

पेटिकाभ्याम्

पेटिकाभ्यः

वाटिका

वाटिकायाः

वाटिकाभ्याम्

वाटिकाभ्यः

माला

मालायाः

मालाभ्याम्

मालाभ्यः

कूपी

कूप्याः

कूपीभ्याम्

कूपीभ्यः

नदी

नद्याः

नदीभ्याम्

नदीभ्यः

नगरी

नगर्याः

नगरीभ्याम्

नगरीभ्यः

 

  

४. उदाहरणानुसारम् अधः रेखाङ्कितानिपदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु ।

(उदाहरण के अनुसार रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)

(क)        माता आपणात् गृहम् आगच्छति

उत्तरः  माता कस्मात् गृहम् आगच्छति ?

         माता कुतः गृहम् आगच्छति ?

 

(ख)     राजेविद्यालयात् पुस्तकम् आनयति ।

उत्तरः  राजेश कुतः पुस्तकम् आनयति ?
       
 राजेश कस्मात् पुस्तकम् आनयति ?

 

(ग)    विकासः महेशात् लेखनीं स्वीकृतवान् ।

उत्तरः  विकासः कुतः लेखनीं स्वीकृतवान्?
       
 विकास: : कस्मात् लेखनीं स्वीकृतवान्?


(घ)  माता गृहात् पुत्रं पश्यति ।

उत्तरः  माता कुतः पुत्रं पश्यति?
        
माता कस्मात् पुत्रं पश्यति?


(ङ)  हिमालयात् गङ्गा प्रवहति ।

उत्तरः  कुतः गङ्गा प्रवहति ?
        
कस्मात् गङ्गा प्रवहति ?

  

५. अधः प्रदत्तानि पदानि पठन्तु, तेषां पदानां पर्यायपदानि पाठेषु सन्ति, तानि चित्वा निर्देशानुसारं पदरञ्जन्यां लिखन्तु ।

(नीचे दिए गए पदों को पढ़िए, उन पदों के पर्याय पाठ में हैं, उन्हें चुनकर पहेली में लिखिए।)
उत्तरः 

1

    

त्प

तिः

2

    

 

त्क

 

 

न्ति

3

   

म्

र्षः

6

    

तः

का

4

    

 

 

म्

तु

8

    

न्त

 

5

   

स्य

रा

लु

रं

 

र्वं

7

    

दा


                    




६. उदाहरणानुसारं कः कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु –

(उदाहरण के अनुसार किसने किससे विद्या प्राप्त किया, इसे पूर्ण वाक्य में लिखिए।)
उत्तरः

(क) शुक्राचार्यः महादेवात् विद्यां प्राप्तवान् ।
(
ख) पद्मपादः शङ्कराचार्यात् विद्यां प्राप्तवान् ।
(
ग) विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान् ।
(
घ) रामः वशिष्ठात् विद्यां प्राप्तवान् ।
(
ङ) भीष्मः परशुरामात् विद्यां प्राप्तवान् ।
(
च) चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान् ।
(
छ) अर्जुनः द्रोणाचार्यात् विद्यां प्राप्तवान् ।

 

७. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषाया / प्रान्तीयभाषाया/आङ्ग्लभाषाया वा अनुवादं कुर्वन्तु ।

    (नीचे दिए गए वाक्यों को पढ़कर मातृभाषा या प्रान्तीयभाषा या अंग्रेज़ी भाषा में अनुवाद कीजिए ।)

(क) राधा नगरात् आगच्छति ।

उत्तरः राधा शहर से आती है ।

(ख) विनयः वृक्षात् पुष्पाणि चिनोति ।
उत्तरः विनय पेड़ से फूल चुनता है ।

(ग) सन्दीप कार्यालयात् गृहं गतवान् ।
उत्तरः सन्दीप कार्यालय से घर गया ।

 

(घ) भगिनी दूरात् वाहनं पश्यति ।
उत्तरः बहन दूर से वाहन को देखती है ।

 

(ङ) मित्रं शालाया: गृहम् आगतवान् ।
उत्तरः मित्र शाला से घर आया ।

(च) बालः कपाटिकायाः धनं स्वीकरोति ।
उत्तरः बालक अलमारी से धन लेता है ।

09 - अन्नाद् भवन्ति भूतानि

  अभ्यास प्रश्न   १. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु । ( क) पुत्र्याः जिज्ञासा का ? उत्तरः पुत्र्याः जिज्ञास...