अभ्यासः प्रश्नः –
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन
वा उत्तरं लिखन्तु -
(क) पर्वतराजः कः?
उत्तर: हिमालयः
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति?
उत्तर: भारतमातुः
(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति?
उत्तर: भारतमातुः हस्ते |
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति?
उत्तर: जयतु सैनिकः |
(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति?
उत्तर: स्व – स्वेदबिन्दुभिः |
(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?
उत्तर: वैज्ञानिकानाम् |
(छ) सूर्यः कं विना नित्यं सञ्चरति?
उत्तर: विरामम् |
२. अधः प्रदत्तानां पूर्णवाक्येन उत्तरं लिखन्तु
-
(क) पवित्राः नद्यः काः?
उत्तर: गंगा, यमुना,
सरस्वती, सिन्धुः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा,
कावेरी, ब्रह्मपुत्रा च पवित्राः नद्यः सन्ति।
(ख) विविधेषु प्रदेशेषु जनाः किमर्थम् आगच्छन्ति?
उत्तर: विविधेषु प्रदेशेषु जनाः भारतस्य तीर्थक्षेत्राणां धूलिं
ललाटे स्थापयितुं आगच्छन्ति।
(ग) धर्मचक्रे कः भावं बोधयति?
उत्तर: धर्मचक्रे ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं
बोधयति ।
(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सज्जाता?
उत्तर: कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला
च सञ्जाता ।
(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?
उत्तर: विज्ञानस्य अणुशास्त्रे, सङ्गणकशास्त्रे,
चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु क्षेत्रेषु भारतीयैः
यशः प्राप्तम्।
(च) अन्ते सर्वे किं गीतं गायन्ति?
उत्तर: अन्ते सर्वे 'वयं बालका भारतभक्ताः' इति गीतं गायन्ति |
३. रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं
प्रश्ननिर्माणं कुर्वन्तु -
यथा - अस्माकं वत्सला
भारतमाता ।
उत्तर: केषां वत्सला भारतमाता?
(क) समुद्रः
भारतमातुः चरणौ प्रक्षालयति।
उत्तर: समुद्रः
कस्याः चरणौ प्रक्षालयति?
(ख) जनाः
तीर्थक्षेत्राणां धूलिं ललाटे
स्थापयन्ति।
उत्तर: जनाः
केषां धूलिं ललाटे स्थापयन्ति?
(ग)
वीराः
भारतमातुः सर्वदा सेवां कृतवन्तः।
उत्तर: के
भारतमातुः सर्वदा सेवां कृतवन्तः?
(घ)
'जयतु कृषकः' इति वक्तुम् अस्मान् प्रेरयति।
उत्तर: 'जयतु कृषकः' इति वक्तुं कान्
प्रेरयति?
(ङ)
नदी
कष्टानि सहमाना प्रवहति।
उत्तर: का
कष्टानि सहमाना प्रवहति?
(च)
वयं गौरववर्धनार्थं प्रयत्नं कुर्मः।
उत्तर: वयं
किमर्थं प्रयत्नं कुर्मः?
४. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं
रिक्तस्थानेषु रूपाणि लिखन्तु -
उत्तर: एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
(क) चरणम् चरणौ चरणानि द्वितीया
विभक्तिः
(ख) नदी नद्यौ नद्यः प्रथमा विभक्तिः
(ग) ललाटे
ललाटयोः ललाटेषु सप्तमी विभक्तिः
(घ) देशाय
देशाभ्याम् देशेभ्यः
चतुर्थी विभक्तिः
(ङ) चक्रम्
चक्रे चक्राणि प्रथमा
विभक्तिः
(च) वैज्ञानिकेन वैज्ञानिकाभ्याम्
वैज्ञानिकैः
तृतीया विभक्तिः
(छ) अहम् आवाम् वयम्
प्रथमा विभक्तिः
(ज) विज्ञानस्य
विज्ञानयोः विज्ञानानाम्
षष्ठी विभक्तिः
५. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां
/ प्रान्तीयभाषायाम् / आङ्ग्लभाषायां वा अनुवादं कुर्वन्तु -
(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति ।
उत्तर: भारत्भूमि पर
पवित्र नदियां बहती है |
(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते ।
उत्तर: भारत के मस्तक
पर हिमालय पर्वत मुकुट के रूप में सुशोभित होता है |
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते ।
उत्तर: भारतभूमि पर श्रेष्ठ पर्वत
स्थित है |
(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति ।
उत्तर: राष्ट्रीय ध्वज में केशरिया,
सफ़ेद और हरा रंग हैं |
(ङ) वयं भारते जन्म प्राप्तवन्तः ।
उत्तर: हम सभी ने भारत
में जन्म लिया |
६. अधः
प्रदत्तानां शब्दानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु -
उत्तर: शब्दः विभक्तिः
वचनम्:
(क) भारतमाता प्रथमाविभक्तिः एकवचनम्
(ख) नद्यः प्रथमाविभक्तिः बहुवचनम्
(ग) ललाटे सप्तमीविभक्तिः एकवचनम्
(घ)
तीर्थक्षेत्राणाम् षष्ठीविभक्तिः बहुवचनम्
(ङ) देशस्य षष्ठीविभक्तिः एकवचनम्
(च) बलिदानम् द्वितीयाविभक्तिः एकवचनम्
(छ) कृषीवलबान्धवाः प्रथमाविभक्तिः बहुवचनम्
(ज) अस्मान् द्वितीयाविभक्तिः बहुवचनम्
(झ) क्षेत्रेषु सप्तमीविभक्तिः बहुवचनम्
७. पाठे
प्रयुक्तानां क्रियापदानि रिक्तस्थानेषु लिखन्तु-
उत्तर: शृणुम्: जानीमः
अस्ति वर्तते
करोमि
गायन्ति भवामः प्रवहन्ति आगच्छन्ति विलसति
शोभते विराजन्ते प्रयच्छन्ति सूचयति
सिञ्चति
प्रेरयति विलसति परिपोषयति सन्ति बोधयति
सञ्चरति प्रवहति प्रयच्छति
कुर्मः
गायामः
८.
अधः प्रदत्तानां क्रियापदानि त्रिषु पुरुषेषु त्रिषु वचनेषु च लट् – लकारस्य
रूपाणि लिखन्तु –
उत्तर:
पुरुष
/ वचन |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथम पुरुष |
भवति |
भवतः |
भवन्ति |
मध्यम पुरुष |
भवसि |
भवथः |
भवथ |
उत्तम पुरुष |
भवामि |
भवावः |
भवामः |
पुरुष / वचन |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथम पुरुष |
अस्ति |
स्तः |
सन्ति |
मध्यम पुरुष |
असि |
स्थः |
स्थ |
उत्तम पुरुष |
अस्मि |
स्वः |
स्मः |
पुरुष / वचन |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथम पुरुष |
इच्छति |
इच्छतः |
इच्छन्ति |
मध्यम पुरुष |
इच्छसि |
इच्छथः |
इच्छथ |
उत्तम पुरुष |
इच्छामि |
इच्छावः |
इच्छामः |
पुरुष / वचन |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथम पुरुष |
आगच्छति |
आगच्छतः |
आगच्छन्ति |
मध्यम पुरुष |
आगच्छसि |
आगच्छथः |
आगच्छथ |
उत्तम पुरुष |
आगच्छामि |
आगच्छावः |
आगच्छामः |
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें