02 - नित्यं पिबामः सुभाषितरसम्

 


अभ्यासः प्रश्नः –

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु -

(क) नरः कतिभिः वकारैः पूजितः भवति?
उत्तर - षड्भिः

(ख) पुरुषेण कति दोषाः हातव्याः?
उत्तर - षट्

(ग) बुद्धिः केन शुध्यति?
उत्तर: ज्ञानेन

(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
उत्तर: घटः

(ङ) आलस्यं केषां महान् रिपुः अस्ति?
उत्तर: मनुष्याणाम्

 

२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

(क) नरः कथं पूजितो भवति?
उत्तर: नरः विद्या, वाणी, विनय, वपुः, वित्तं, वेशः इति षड्भिः वकारैः पूजितो भवति।

(ख) पुरुषेण के दोषाः हातव्याः?
उत्तर: पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षट् दोषाः हातव्याः।

(ग) कस्य बुद्धिः विस्तारिता भवति?
उत्तर: सत्सङ्गेन मनुष्यस्य बुद्धिः विस्तारिता भवति।

(घ) किं कृत्वा मनुष्यः नावसीदति?
उत्तर: उद्यमेन कार्यं कृत्वा मनुष्यः नावसीदति।

(ङ) व्यासस्य वचनद्वयं किम्?
उत्तर: व्यासस्य वचनद्वयं परोपकारः पुण्याय, पापाय परपीड़नम् इति अस्ति।

 

३. उदाहरनानुसारं श्लोकांशान् यथोचितं योजयन्तु -  

(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।

उत्तर -  वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः ।।

(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता

उत्तर - निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।

(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।

उत्तर - विद्यातपोभ्यां भूतात्मा बुद्धिज्ञनिन शुध्यति ।।

(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।

उत्तर - वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥

(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

उत्तर -  स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥

 

४. निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु –

(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति ।

उत्तर -   प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः |

(ख) परिश्रमेण तुल्यः बान्धवः नास्ति ।

उत्तर – नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति |

(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति ।

उत्तर – परोपकारः पुण्याय पापाय परपीडनम् |

() हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम् ।

उत्तर - उत्तरम्  यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् |

          वर्षं तद्भारतं नाम भारती यत्र संततिः ||

   

५. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु -

         यथा –        वपुः        शरीरम्

उत्तर -          (क) जलम्     -        वारिः
(ख) लोचनम्   -        नेत्रम्
(ग) धनम्       -        वित्तम्
(घ) बुद्धिः      -       मतिः
(ङ) रिपुः       -        शत्रुः

 

 

६. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु -

एकवचनम्                       द्विवचनम्                         बहुवचनम्

उत्तर - सुधाखण्डेन                     सुधाखण्डाभ्याम्                सुधाखण्डैः

वृक्षेण                            वृक्षाभ्याम्                        वृक्षैः

लतया                           लताभ्याम्                       लताभिः

देशेन                             देशाभ्याम्                       देशैः

पुण्येन                           पुण्याभ्याम्                      पुण्यैः

विनयेन                          विनयाभ्याम्                     विनयैः

 

 

७. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु -

उत्तर –         उत्तरम्  यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् |

वर्षं तद्भारतं नाम भारती यत्र संततिः ||

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः |

तस्मात् तदेव वक्तव्यम्  वचने का दरिद्रता ||

 

८. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु -

उत्तर –  (क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

  (ख) मधुरं वचने का दरिद्रता।

  (ग) यः पठति लिखति पृच्छति

  (घ) स हेतुः सर्वविद्यानां सर्वसम्पदां धनस्य च।

  (ङ) मनः बुद्धिर्ज्ञानेन शुध्यति ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

02 - नित्यं पिबामः सुभाषितरसम्

  अभ्यासः प्रश्नः – 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु - ( क) नरः कतिभिः वकारैः पूजितः भवति ? उत्तर - षड्भिः ( ख) पु...