अभ्यास कार्यम्
(क)
दैत्यराज: कः?
उत्तर: हिरण्यकशिपुः
।
(ख)
के हिरण्यकशिपुं ध्यायन्ति?
उत्तर: सुरासुराः ।
(ग)
किं देवेभ्यः न दास्यन्ति?
उत्तर: अमृतम् ।
(घ)
कस्य दलनेन अपि सः जीवति?
उत्तर: गजस्य ।
(ङ)
राक्षसाः कुतः प्रह्लादं पातितवन्तः?
उत्तर: पर्वतात् ।
(च)
हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्?
उत्तर: ब्रह्मणः ।
(छ)
हरिः कुत्र अस्ति इति कः वदति?
उत्तर: प्रह्लादः ।
२. . अधः
प्रदत्तनां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु -
(क)
के भीता: तिष्ठन्ति?
उत्तर: सुरासुराः
भीताः तिष्ठन्ति ।
(ख)
प्रह्लादः अहर्निशं किं करोति?
उत्तर: प्रह्लादः
अहर्निशं नारायणं स्मरति ।
(ग)
प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?
उत्तर: राक्षसाः
प्रह्लादं समुद्रे क्षिप्तवन्तः।
(घ)
नृसिंह: कथं बहिः आगच्छति?
उत्तर: नृसिंहः
स्तम्भात् बहिः आगच्छति ।
(ङ)
हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति?
उत्तर: हिरण्यकशिपुः
खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति ।
३. उदाहरणानुसारं
रिक्तस्थानानि पूरयन्तु (तृतीया विभक्ति)-
उत्तर:
(ख) चमसेन
चमसाभ्याम्, चमसैः
(ग) आचार्येण आचार्याभ्याम् आचार्यै
(घ) आसन्देन, आसन्दाभ्याम् आसन्दै
(ङ) बालिकया बालिकाभ्याम्, बालिकाभिः
(च) पेटिकया, पेटिकाभ्याम् पेटिकाभिः
(छ) मित्रेण मित्राभ्याम्, मित्रैः
(ज) वस्त्रेण, वस्त्राभ्याम् वस्त्रै
४.
उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -
(क)
हिरण्यकशिपुः आगच्छति ।
उत्तर: कः
आगच्छति?
(ख) सुरासुराः सर्वे
भीताः भविष्यन्ति ।
उत्तर: के
भीताः भविष्यन्ति?
(ग) दैत्यराजः खड्गेन प्रहरति ।
उत्तर: दैत्यराजः केन प्रहरति?
(घ) अहं प्रह्लादं
मारयिष्यामि ।
उत्तर: अहं कं मारयिष्यसि?
(ङ) तात ! हरिस्तु सर्वत्र अस्ति ।
उत्तर: तात ! हरिस्तु कुत्र अस्ति?
(च) पुत्रस्य
विषये वक्तुम् इच्छति ।
उत्तर: कस्य विषये वक्तुम् इच्छति
?
(छ) नृसिंहः निजनखैः
हिरण्यकशिपुं मारितवान् ।
उत्तर: नृसिंहः कैः हिरण्यकशिपुं मारितवान् ?
५. अधः
प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु -
उत्तर:
(क)
खड्गेन
(ख) पददलनेन
(ग) नारायणेन
(घ) निजनखैः
(ङ) शिक्षिकया
६.
उदाहरणानुसारं संयोज्य लिखन्तु -
उत्तर:
(क)
रमेशः
(ख) सुरेश्वरः
(ग) नागेन्द्रः
(घ) गजेन्द्रः
(ङ) मातेव
(च) रामेति
(छ) परोपकारः
(ज) ममोपरि
(झ) सूर्योदयः
(ञ) रामेणोक्तम्
(ट) तस्योपरि
७. उदाहरणानुसारं
वाक्यानि वर्तमानकालतः भविष्यत्काले परिवर्तयन्तु -
उत्तर:
(क)
सा आपणं गमिष्यति ।
(ख) रमा क्रीडाङ्गणे क्रीडिष्यति ।
(ग) बाला: फलानि खादिष्यन्ति ।
(घ) ताः योगासनं करिष्यन्ति ।
(ङ) अहं नित्यं पठिष्यामि ।
(च) त्वं कस्मिन् विषये वदिष्यसि?
(छ) आवां पाठं लेखिष्यावः ।
(ज) यूयं शालां गमिष्यथ ।
(झ) ते बालिके वैद्ये भविष्यन्ति ।
(ञ) वयं श्लोकान् स्मरिष्यामः ।
८.
उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु -
उत्तर:
(ख)
सः शालां गमिष्यति । तौ शालां गमिष्यतः । ते
शालां गमिष्यन्ति ।
(ग)
त्वं श्लोकं वदिष्यसि । युवां श्लोकं वदिष्यथः । यूयं
श्लोकं वदिष्यथ ।
(घ) अहं पुस्तकानि दास्यामि । आवां पुस्तकानि दास्यावः । वयं पुस्तकानि
दास्यामः ।
(ङ)
छात्रः प्रदर्शनीं द्रक्ष्यति । छात्रौ प्रदर्शनीं द्रक्ष्यतः । छात्राः प्रदर्शनीं द्रक्ष्यन्ति ।
(च) अहं भगवद्गीतां श्रोष्यामि । आवां भगवद्गीतां श्रोष्यावः । वयं भगवद्गीतां श्रोष्यामः ।
(छ) बालिका कथां लेखिष्यति । बालिके कथां लेखिष्यतः । बालिकाः कथां
लेखिष्यन्ति ।
(ज) त्वं किं खादिष्यसि ? युवां किं
खादिष्यथः ? यूयं किं खादिष्यथ ।