सन्धिः - शुचिपर्यावरणम्

 

1. सन्धिः - शुचिपर्यावरणम्

 

 नोट: नीले रङ्ग में प्रश्न का उत्तर हैं |

 

1.  दुर्दान्तैर्दशनैरमुना स्यान्नैवजनग्रसनम् I

स्यान्न  + नैव

स्यात्  + नैव

स्यान्  + नैव

स्याद्  + नैव

 

2.  कञ्चित् कालं नय माम् अस्मान्नगराद् बहुदूरम् I

अस्मात्  +  नगराद्

अस्मान्  +  नगराद्

अस्माद्  + नगराद्

अस्मा  + न्नगराद्

 

3.  कुसुमावलिः समीरचालिता स्यान्मे वरणीया I

स्यान्  + मे

स्यां  + मे

स्यात्  + मे

स्याद्  + मे

 

4.  क इदं दुष्करं कुर्यादिदानींशिविना विना I

कुर्यादि  + इदानीं

कुर्याद्  + इदानीं

कुर्यादि + दानीं

कुर्यात्  + इदानीं

 

5.  अयमेकस्तावद्विभज्य भुज्यताम्I

अयमेकः + तावत् + विभज्य

अयमेकः + स्तावत् + विभज्य

अयमेकः + स्तावद् + विभज्य

अयमेकः + तावद् + विभज्य    

 

6.  व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः I

काचिद्  + इयमिति

काचित्  + इयमिति

काचिदि  + यमिति

काचिति + इयमिति

 

7.  परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः I

तद् + ग्रतः

तत् + ग्रतः

तत् + अग्रतः

तद् + अग्रतः

 

8. व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः I

व्याघ्र + ओपि

व्याघ्रो + अपि

व्याघ्रः + ओपि

व्याघ्रः + अपि

 

9.  आरोग्यं चापि परमं व्यायामादुपजायते I

व्यायामादु + पजायते

व्यायामाद् + उपजायते

व्यायामात् + उपजायते

व्यायामा + दुपजायते

 

10.  व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् I

कुर्वत + उनित्यं

कुर्वतोः + नित्यं

कुर्वता + ओनित्यं

कुर्वतः + नित्यं

 

11. व्यायामं कुर्वतो जन्तोस्तद् बलार्धस्य लक्षणम् I

जन्तोः + स्तद् बलार्धस्य

जन्तोर् + तद् बलार्धस्य

जन्तोः + तद् बलार्धस्य

जन्तोस् + तद् बलार्धस्य

 

12.  युष्मद् दर्शनात् कुशलमिव I

युष्मद् + दर्शनात्

युष्मद् + अदर्शनात्

युष्मत् + दर्शनात्

युष्मत् + अदर्शनात्

 

13.  तस्मादङ्कव्यवहितम् अध्यास्यतां सिंहासनम् I

तस्माद् + अङ्कव्यवहितम्

तस्मात् + अङ्कव्यवहितम्  

तस्मा + दङ्कव्यवहितम्

तस्माद + अङ्कव्यवहितम्

 

14.  व्रजित हिमकरोऽपि बालभावात् I

हिमकर + ओपि

हिमकरः + ओपि

हिमकरः + अपि

हिमकर + अपि

 

15.  समरूपः शरीरस्य संनिवेशः I

सन् + निवेशः

सत् + निवेशः

सद् + निवेशः

सन्न्  + निवेशः

 

16.  वयस्तु न किञ्चिदन्तरम् I

किञ्चि + दन्तरम्

किञ्चित् + दन्तरम्

किञ्चित् + अन्तरम्

किञ्चिद्  + अन्तरम्

 

17.  कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति I

कश्चित् + दस्मिन्

कश्चित् + अस्मिन्

कश्चिद्  + अस्मिन्

कश्चि + दस्मिन्

 

18.  अतिदीर्घः प्रवासोऽयं दारुणश्च I

दारुणः + च

दारुण + श्च

दारुणः + स्च

दारुणश् + च

 

19.  यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति I

किञ्चिद् + अविनयं

किञ्चिद् + विनयं

किञ्चित् + अविनयं

किञ्चि + दविनयं

 

20.  अतिदीर्घः प्रवासोऽयं दारुणश्च I

प्रवासः + अयं

प्रवासः + ओयं

प्रवास + अयं

प्रवासः + ओयं

 

21.  न युक्तं स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने I

विशेषत + स्तपोवने

विशेषतः + स्तपोवने  

विशेषत + तपोवने

विशेषतः + तपोवने

 

22.  अपि च इतस्तावद्वयस्य I

इत + स्तावद्

इतस् + तावद्

इतः  + तावद्

इत + तावद्

 

23.  राजन् ! उपाध्यायदूतोऽस्मान् त्वरयति I

उपाध्यायदूतः + अस्मान्

उपाध्यायदूत + अस्मान्

उपाध्यायदूतो  + अस्मान्

उपाध्यायदूतः + ओस्मान्

 

24.  तयोः बलीवर्दयो एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् I

गन्तुमशक्तः + श्चासीत्

गन्तुमशक्तः + चासीत्

गन्तुमशक्त + श्चासीत्

गन्तुमशक्त + चासीत्

 

25.  अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत I

मेघरवै + श्च

मेघरवै + च

मेघरवैः + श्च

मेघरवैः + च

 

26.  अकारणद्वेषि मनस्तुयस्य वै  I

मनः + स्तु

मनः + अस्तु

मनः + तु

मन + अस्तु

 

27.  उदीरितोऽर्थः पशुनापि गृह्यते I

उदीरितः + अर्थः

उदीरितो + अर्थः

उदीरित + ओर्थः

उदीरित + अर्थः

 

एक टिप्पणी भेजें

0 टिप्पणियाँ