दीपकम् - 1

 1. वयं वर्णमालां पठामः 

 2. एषः कः ? एषा का ? एतत् किम् ?

 3. अहं च त्वं च 

 4. अहं प्रातः उत्तिष्ठामि 

 5. शूराः वयं धीराः वयम् 

 6. सः एव महान् चित्रकारः 

 7. अतिथिदेवो भव 

 8. बुद्धिः सर्वार्थसाधिका

 9. यो जानाति सः पण्डितः 

 10. त्वम् आपणं गच्छ 

 11. पृथिव्यां त्रीणि रत्नानि 

 12. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः 

 13. सङ्ख्यगणना ननु सरला 

 14. माधवस्य प्रियम् अङ्गम्  

 15. वृक्षाः सत्पुरुषाः इव 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...