दीपकम् - 3

 प्रथमः पाठः  : संगच्छध्वं संवदध्वम्

द्वितीयः पाठः  : अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

तृतीयः पाठः  : सुभाषितरसं पीत्वा जीवनं सफलं कुरु

चतुर्थः पाठः  : प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

पञ्चमः पाठः  : गीता सुगीता कर्तव्या

षष्ठः पाठः  : डिजिभारतम् – युगपरिवर्तनम्

सप्तमः पाठः :मञ्जुलमञ्जूषा सुन्दरसुरभाषा

अष्टमः पाठः  : पश्यत कोणमैशान्यं भारतस्य मनोहरम्

नवमः पाठः : कोऽरुक् कोऽरुक् कोऽरुक् ?

दशमः पाठः : सन्निमित्ते वरं त्यागः (क-भागः)

एकादशः पाठः : सन्निमित्ते वरं त्यागः (ख-भागः)

द्वादशः पाठः : सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

त्रयोदशः पाठः : वर्णोच्चारण-शिक्षा १

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...