अभ्यास कार्यम्
1. छात्र स्वयं करे |
२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन
लिखन्तु ।
(क) शूराः के ?
उत्तरम् - (क) शूराः वयम् / भारतीयाः ।
(ख) वयं कीदृशमानसाः स्मः?
उत्तरम् - (ख) वयं दृढमानसाः स्मः।
(ग) वयं कीदृश चिन्तकाः स्मः?
उत्तरम् - (ग) वयं शुभचिन्तकाः स्मः।
(घ) वयं कुत्र अतिनिश्चलाः स्मः?
उत्तरम् - (घ) वयं समरे अतिनिश्चलाः स्मः।
(ङ) वयं विजयार्थिनः कुत्र यामः?
उत्तरम् - (ङ) वयं विजयार्थिनः रणम् यामः।
३. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं
कुर्वन्तु ।
उत्तरम् - (क) शूराः वयम् = शूरः अहम् वीराः वयम् = वीरः अहम्
(ख) बलशालिनः = बलशाली जयगामिनः = जयगामी
(ग) दृढमानसाः = दृढमानसः प्रियसाहसाः = प्रियसाहसः
(घ) अतिभावुकाः = अतिभावुकः शुभचिन्तकाः = शुभचिन्तकः
(ङ) धनकामना = धनकामनम् वञ्चना = वञ्चनम्
(च) वर्चस्वलाः = वर्चस्वला अतिनिश्चलाः = अतिनिश्चलः
४. 'क' स्तम्भेन सह 'ख' स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु ।
(क) गतभीतयो धृतनीतयो - दृढशक्तयो निखिलाः
(ख) यामो वयं समराङ्गणं - अतिनिश्चला विजये
(ग) जगदीश हे ! परमेश हे ! - नो देहि परमात्मन् !
(घ) जयमङ्गलं परमोज्ज्वलं - सकलेश हे भगवन् !
(ङ) जनसेवका अतिभावुकाः - शुभचिन्तका नियतम्
(च) ऊर्जस्वला वर्चस्वला - विजयार्थिनो बालाः|
उत्तरम् – (क) गतभीतयो धृतनीतयो - दृढशक्तयो निखिलाः |
(ख) यामो वयं समराङ्गणं - विजयार्थिनो
बालाः |
(ग) जगदीश हे ! परमेश हे ! - सकलेश हे भगवन्!
(घ) जयमङ्गलं परमोज्ज्वलं - नो देहि
परमात्मन्!
(ङ) जनसेवका अतिभावुकाः - शुभचिन्तका
नियतम् |
(च) ऊर्जस्वला वर्चस्वला - अतिनिश्चला विजये |
५. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं
कुर्वन्तु ।
यथा – एकवचनम् शूरः बहुवचनम् शूराः
उत्तरम् –
(क) एकवचनम् धीरः बहुवचनम् धीराः
(ख) एकवचनम् वीरः बहुवचनम् वीराः
(ग) एकवचनम् जनसेवकः बहुवचनम् जनसेवकाः
(घ) एकवचनम् धनकामना बहुवचनम् धनकामनाः
(ङ) एकवचनम् निखिलः बहुवचनम् निखिलाः
(च) एकवचनम् बाला बहुवचनम् बालाः
६. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं
संयोज्य वाक्यानि रचयन्तु ।
उत्तरम् – (क) छात्रः
पठति
(ख) छात्रौ
पठतः
(ग) छात्राः
पठन्ति
(घ) अहम्
पठामि
(ङ) आवाम्
पठावः
(च) वयम्
पठामः
(छ) त्वम्
पठसि
(ज) युवाम्
पठथः
(झ) यूयम्
पठथ
७. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने
लिखन्तु ।
यथा - तद्, स्त्रीलिङ्गम्, प्रथमा विभक्तिः,
एकवचनम् - सा (एषा/अहम्/सा)
उत्तरम् –
(क) अस्मद्, प्रथमा विभक्तिः, एकवचनम् - अहम् (वयम्/त्वम्/अहम्)
(ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् -
युवाम् (त्वम्/सः/युवाम्)
(ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचनम् - ते (एषः/ते/सा)
(घ) एतद्, नपुंसकलिङ्गम्, प्रथमा विभक्तिः, बहुवचनम् - एतानि (एतानि/वयम्/तत्)
(ङ) एतद्, स्त्रीलिङ्गम्, प्रथमा विभक्तिः, एकवचनम् - एषा (अहम् एषा/एतत्)
(च) तद्, स्त्रीलिङ्गम्, प्रथमा विभक्तिः, द्विवचनम् - ते (ते/अहम् एषा)
८. उदाहरणमनुसृत्य उचितेन पदेन
रिक्तस्थानं पूरयन्तु ।
यथा - नायिका
नृत्यति । (नृत्)
उत्तरम् – (क) बालकः लिखति । (लिख)
(ख)
छात्रौ क्रीडति । (क्रीड्)
(ग)
अहम् गच्छामि । (गच्छ्)
(घ)
कविः पश्यति । (पश्य्)
(ङ)
महिलाः वदन्ति । (वद्)
(च)
देवाः आगच्छन्ति । (आगच्छ्)
(छ)
फलानि पतन्ति । (पत्)
(ज) गृहिण्यः उपविशन्ति । (उपविश्)