संस्कृतम् , संस्कारः, संस्कृतिः |
1. वन्देभारतमातरम्
2. नित्यं पिबामः सुभाषितरसम्
3. मित्राय नमः
4. न लभ्यते चेत् आम्लं द्राक्षाफलम्
5. सेवा हि परमो धर्मः
6. क्रीडाम वयं श्लोकान्त्याक्षरीम्
7. ईशावास्यम् इदं सर्वम्
8. हितं मनोहारि च दुर्लभं वचः
9. अन्नाद् भवन्ति भूतानि
10. दशमः कः ?
11. द्वीपेषु रम्यः द्विपोऽण्डमानः
12. वीराङ्गना पन्नाधाया
अभ्यास प्रश्न १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें