दीपकम् - 2

       1. वन्देभारतमातरम् 

     2. नित्यं पिबामः सुभाषितरसम्  

     3. मित्राय नमः 

     4. न लभ्यते चेत् आम्लं द्राक्षाफलम् 

     5. सेवा हि परमो धर्मः 

     6. क्रीडाम वयं श्लोकान्त्याक्षरीम् 

     7. ईशावास्यम् इदं सर्वम् 

     8. हितं मनोहारि च दुर्लभं वचः 

     9. अन्नाद् भवन्ति भूतानि 

     10. दशमः कः ?

     11. द्वीपेषु रम्यः द्विपोऽण्डमानः 

     12. वीराङ्गना पन्नाधाया  

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...