08 - हितं मनोहारि च दुर्लभं वचः

 


अभ्यास प्रश्न

 

१. अधोलिखितानि वाक्यानि पठित्वा आम्अथवा इति वदन्तु लिखन्तु च

(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म:  

उत्तरः आम्

(ख) किं रत्नम् अन्विष्यति
उत्तरः  

(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति
उत्तरः आम्

(घ) किं शरीरम् आद्यं धर्मसाधनम्

उत्तरः आम्

(ङ) किं गुणानां सर्वदा एव आदरः भवति
उत्तरः आम्

(च) किं क्रियाशीलः एव विद्वान् भवति

उत्तरः आम्

(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि

उत्तरः

(ज) यः सदा सुखम् इच्छति, किं सः विद्यां प्राप्नोति

उत्तरः

 

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

          (पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)

(क) आद्यं धर्मसाधनं किम् ?
उत्तरः शरीरम्

 

(ख) कीदृशं वचः मा ब्रूहि ?
उत्तरः दीनम्

 

(ग) श्रेष्ठम् आभूषणं किम् अस्ति ?
उत्तरः शीलम्

(घ) सर्वेषां मनुष्याणां माता का अस्ति ?
उत्तरः पृथ्वी

 

(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति ?
उत्तरः ग्राहकाः

 

 

३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

             (पाठ के आधार पर प्रश्नों के उत्तर पूर्णवाक्य में दीजिए।)

(क) कः विद्वान् अस्ति?
उत्तरः अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण च एव मनुष्यः वास्तविकः बिद्वान् भवति न तु केवलम् अध्ययनेव ।

(ख) गुणिषु पूजास्थानं किम् ?

उत्तरः गुणिषु पूजास्थानं गुणाः भवन्ति, न च लिङ्गम् न च वयः ।

 

(ग) कः विद्यां न प्राप्नोति ?
उत्तरः यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः विद्यां न प्राप्नोति ।

(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत् ?
उत्तरः मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः : एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव यदिः धनस्य संग्रहं कर्तुम् इच्छति तर्हि सः निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात् ।

(ङ) कीदृशं वचनं दुर्लभम् ?
उत्तरः तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात् ।

 

 

 

४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु । (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)

(क) शीलं परं भूषणम् ।

उत्तरः किं परं भूषणम् ?

 

(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति ।

उत्तरः मनुष्यः कस्याः सन्तानः अस्ति ?

 

(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्।
उत्तरः केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?

(घ) हितकारकं मनोहारि च वचः दुर्लभं भवति । उत्तरः
उत्तरः हितकारकं मनोहारि च किम् दुर्लभं भवति ?

 

 




५. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु ।

              (पाठ के आधार पर उदाहरण के अनुसार उचित मिलान कीजिए।)
उत्तरः

(क) क्षणशः कणशः साधयेत्                 -      विद्याम् अर्थं च

(ख) सर्वश्रेष्ठम् आभूषणम्             -      शीलम्

(ग) रत्नं न अन्विष्यति, तत्         -      मृग्यते

(घ) आद्यं धर्मसाधनम्                -      शरीरम्

(ङ) हितकारकं मनोहारि च वचः    -      दुर्लभम्

(च) पूजास्थानम्                       -      गुणाः

 

 

 

६. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु ।

              (पाठ से निम्नलिखित पदों के सामानार्थक पदों को चुनकर लिखिए |)
उत्तरः
(क) सुतः              -      पुत्रः

(ख) प्रथमम्          -      आद्यम्
(ग) धनम्              -      अर्थम्
(घ) अवस्था          -      वयः

(ङ) वचनम्            -      वचः
(
च) आचरणम्        -      शीलम्

 

 

 

७. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु ।

              (उदाहरणानुसार नीचे लिखे वाक्यों में रेखांकित पदों की विभक्ति बताइए।)

(क) माता भूमिः पुत्रोऽहं पृथिव्याः 
उत्तरः षष्ठी विभक्तिः

 

(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।
उत्तरः सप्तमी विभक्ति

 

(ग) शीलं परं भूषणम्।
उत्तरः प्रथमा विभक्ति

 

(घ) क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् ।
उत्तरः द्वितीया विभक्ति

 

(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।
उत्तरः प्रथमा / द्वितीया विभक्ति

 

(च) हितं मनोहारि च दुर्लभं वचः
उत्तरः प्रथमा विभक्ति

 

 

 

८. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने म्लिखित्वा वाक्यानि पुनः लिखन्तु ।

           (जिसके आगे स्वर है वहाँ अनुस्वार के स्थान पर म्लिखकर वाक्य पुनः लिखिए।)

(कं) न रत्नं अन्विष्यति ।
उत्तरः न रत्नम् अन्विष्यति ।

 

(ख) शरीरं आद्यं खलु धर्मसाधनम् ।
उत्तरः शरीरम् आद्यं खलु धर्मसाधनम् ।

 

(ग) वयं अद्यतनं पाठं पठामः ।
उत्तरः वयम् अद्यतनं पाठं पठामः ।

 

(घ) त्वं अस्माकं गृहं आगच्छ।
उत्तरः त्वम् अस्माकं गृहम् आगच्छ ।

 

(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि ।
उत्तरः अहम् एकं प्रश्नं प्रष्टुम् इच्छामि ।

 

(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु ।
उत्तरः गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।


07 - ईशावास्यम् इदं सर्वम्

 

          

अभ्यास कार्यम्

 १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु -

(क) दैत्यराज: कः?
उत्तर: हिरण्यकशिपुः ।

(ख) के हिरण्यकशिपुं ध्यायन्ति?
उत्तर: सुरासुराः

(ग) किं देवेभ्यः न दास्यन्ति?
उत्तर: अमृतम्

(घ) कस्य दलनेन अपि सः जीवति?
उत्तर: गजस्य

(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः?
उत्तर: पर्वतात्

(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्?
उत्तर: ब्रह्मणः 

(छ) हरिः कुत्र अस्ति इति कः वदति?
उत्तर: प्रह्लादः

 

२. . अधः प्रदत्तनां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु -

(क) के भीता: तिष्ठन्ति?
उत्तर: सुरासुराः भीताः तिष्ठन्ति

(ख) प्रह्लादः अहर्निशं किं करोति?
उत्तर: प्रह्लादः अहर्निशं नारायणं स्मरति

(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?
उत्तर: राक्षसाः प्रह्लादं समुद्रे क्षिप्तवन्तः।

(घ) नृसिंह: कथं बहिः आगच्छति?
उत्तर: नृसिंहः स्तम्भात् बहिः आगच्छति

(ङ) हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति?
उत्तर: हिरण्यकशिपुः खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति

 

३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु (तृतीया विभक्ति)-

उत्तर:

(ख) चमसेन           चमसाभ्याम्,                    चमसैः
(
ग)  आचार्येण         आचार्याभ्याम्                   आचार्यै

(घ) आसन्देन,        आसन्दाभ्याम्                   आसन्दै
(
ङ) बालिकया         बालिकाभ्याम्,                 बालिकाभिः
(
च) पेटिकया,          पेटिकाभ्याम्                   पेटिकाभिः
(
छ) मित्रेण             मित्राभ्याम्,                     मित्रैः
(
ज) वस्त्रेण,            वस्त्राभ्याम्                      वस्त्रै

 

४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -

(क) हिरण्यकशिपुः आगच्छति ।              

उत्तर: कः आगच्छति?

(ख) सुरासुराः सर्वे भीताः भविष्यन्ति ।       

उत्तर: के भीताः भविष्यन्ति?
(
ग) दैत्यराजः खड्गेन प्रहरति ।               

उत्तर: दैत्यराजः केन प्रहरति?
(
घ) अहं प्रह्लादं मारयिष्यामि ।                 

उत्तर: अहं कं मारयिष्यसि?
(
ङ) तात ! हरिस्तु सर्वत्र अस्ति ।             

उत्तर: तात ! हरिस्तु कुत्र अस्ति?
(
च) पुत्रस्य विषये वक्तुम् इच्छति ।            

उत्तर: कस्य विषये वक्तुम् इच्छति ?
(
छ) नृसिंहः निजनखैः हिरण्यकशिपुं मारितवान् ।

उत्तर: नृसिंहः कैः हिरण्यकशिपुं मारितवान् ?

 

 

५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु -

उत्तर:

(क) खड्गेन
(
ख) पददलनेन
(
ग) नारायणेन
(
घ) निजनखैः
(
ङ) शिक्षिकया

 

६. उदाहरणानुसारं संयोज्य लिखन्तु -

उत्तर:

(क) रमेशः
(
ख) सुरेश्वरः
(
ग) नागेन्द्रः
(
घ) गजेन्द्रः
(
ङ) मातेव
(
च) रामेति
(
छ) परोपकारः
(
ज) ममोपरि
(
झ) सूर्योदयः
(
ञ) रामेणोक्तम्
(
ट) तस्योपरि

 

७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत्काले परिवर्तयन्तु -

उत्तर:

(क) सा आपणं गमिष्यति
(
ख) रमा क्रीडाङ्गणे क्रीडिष्यति
(
ग) बाला: फलानि खादिष्यन्ति
(
घ) ताः योगासनं करिष्यन्ति
(
ङ) अहं नित्यं पठिष्यामि
(
च) त्वं कस्मिन् विषये वदिष्यसि?
(
छ) आवां पाठं लेखिष्यावः
(
ज) यूयं शालां गमिष्यथ
(
झ) ते बालिके वैद्ये भविष्यन्ति
(
ञ) वयं श्लोकान् स्मरिष्यामः

 

८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु -

उत्तर:

(ख) सः शालां गमिष्यति ।             तौ शालां गमिष्यतः ।          ते शालां गमिष्यन्ति ।

(ग) त्वं श्लोकं वदिष्यसि ।              युवां श्लोकं वदिष्यथः ।        यूयं श्लोकं वदिष्यथ ।

(घ) अहं पुस्तकानि दास्यामि ।       आवां पुस्तकानि दास्यावः ।    वयं पुस्तकानि दास्यामः ।

(ङ) छात्रः प्रदर्शनीं द्रक्ष्यति ।         छात्रौ प्रदर्शनीं द्रक्ष्यतः ।       छात्राः प्रदर्शनीं द्रक्ष्यन्ति ।

(च) अहं भगवद्गीतां श्रोष्यामि ।         आवां भगवद्गीतां श्रोष्यावः ।   वयं भगवद्गीतां श्रोष्यामः ।

(छ) बालिका कथां लेखिष्यति ।      बालिके कथां लेखिष्यतः ।     बालिकाः कथां लेखिष्यन्ति ।

(ज) त्वं किं खादिष्यसि ?            युवां किं खादिष्यथः ?        यूयं किं खादिष्यथ ।

10 - त्वं आपणं गच्छ

  वयम् अभ्यासं कुर्मः   १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु   । उत्तरम्: लिखतु लिखत...