07 - अतिथिदेवो भव

 


अभ्यास प्रश्न -

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) राधिका कथं चलति स्म ?

उत्तरम्: कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?

उत्तरम्: पञ्च ।

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?

उत्तरम्: राधिकाम् ।

(घ) मार्जार्याः कति शावकाः ?

उत्तरम्: चत्वारः ।

(ङ) राधिका मार्जार्ये किं ददाति ?

उत्तरम्: क्षीरं / दुग्धम् ।

(च) चित्रवर्णः कः अस्ति ?

उत्तरम्: शबलः ।

  

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति - तन्वी, मृद्वी, शबलः, भीमः च  इति । 

 

(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:
राधिका मार्जारीशावकान् – ‘अतिथि देवो भव’ पाठयति । 

 

(ग) विशिष्टाः अतिथयः के ?
उत्तरम्: मार्जारी चत्वारः शावकाः च
विशिष्टाः अतिथयः सन्ति । 

 

(घ) पितामही राधिकां किं वदति ?
उत्तरम्:
पितामही राधिकां वदति – राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । 

 

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्: यदा
शावकानां समीपं राधिका गच्छति मार्जारी मन्दं – मन्दं पृष्ठतः आगच्छति |  

 

(च) मार्जार्याः शावकाः कीदृशाः सन्ति ?
उत्तरम्: तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला | शबलः चित्रवर्णः तथा भीमः किञ्चित् स्थूलः
सन्ति । 

 

३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखन्तु ।

यथा - लेखनी अत्र अस्ति । 

         लेखनी कुत्र अस्ति ?

(क) वृक्षः तत्र अस्ति ।
उत्तरम्: वृक्षः कुत्र अस्ति ?

 

(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्: देवालयः कुत्र अस्ति ?

 

(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्: वायुः कुत्र अस्ति ?

 

(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्: बालकाः कुत्र तिष्ठन्ति ?

 

(ङ) माता अत्र अस्ति ।
उत्तरम्: माता कुत्र अस्ति ?

 

 

४. उत्पीठिकायां किम् अस्ति? किं नास्ति ? इति चित्रं दृष्ट्वा लिखन्तु ।
         यथा - उत्पीठिकायां पुस्तकम् अस्ति ।

         उत्पीठिकायां घटी नास्ति ।

(पुस्तकम्, घटी, लेखनी, चषकः, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुकः)




उत्तरम्:

१.   उत्पीठिकायां सङ्गणकम् अस्ति |

२.   उत्पीठिकायां लेखनी नास्ति |

३.   उत्पीठिकायां कन्दुकम् अस्ति |

४.   उत्पीठिकायां वृक्षः नास्ति |

५.   उत्पीठिकायां घटी नास्ति |

६.   उत्पीठिकायां फलम् नास्ति |

७.   उत्पीठिकायां चषकः नास्ति |

८.   उत्पीठिकायां कूपी अस्ति |

९.   उत्पीठिकायां स्यूतः अस्ति |

१०.  उत्पीठिकायां पुस्तकम् अस्ति |

 

 

 ५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।

यथा -

मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।

सेवकः कुत्र अस्ति ? सेवकः तत्र अस्ति ।


उत्तरम्: - वाक्यानि – अत्र

1. छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।

2. काकः कुत्र अस्ति ? काकः अत्र अस्ति ।

3. दीपकः कुत्र अस्ति ? दीपकः अत्र अस्ति ।

4. घटः कुत्र अस्ति ? घटः अत्र अस्ति ।

5. सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति ।

6. शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति ।

7. बालिका कुत्र अस्ति ? बालिका अत्र अस्ति ।

8. लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति ।

9. माला कुत्र अस्ति ? माला अत्र अस्ति ।

तत्र

10. विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।

11. गायकः कुत्र अस्ति ? गायकः तत्र अस्ति ।

12. घटी कुत्र अस्ति ? घटी तत्र अस्ति ।

13. फलम् कुत्र अस्ति ? फलम् तत्र अस्ति ।

14. गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति ।

15. वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति ।

16. हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति ।

17. अजः कुत्र अस्ति ? अजः तत्र अस्ति ।

18. मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति ।

सर्वत्र

19. प्रकाशः कुत्र अस्ति ? प्रकाशः सर्वत्र अस्ति ।

20. परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।

21. ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति ।

22. आकाशः कुत्र अस्ति ? आकाशः सर्वत्र अस्ति ।

23. अणवः कुत्र सन्ति ? अणवः सर्वत्र सन्ति ।

24. प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति ।

25. पुष्पाणि कुत्र सन्ति ? पुष्पाणि सर्वत्र सन्ति ।

26. वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति ।

27. प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति ।

एकत्र

28. बालकौ कुत्र स्तः ? बालकौ एकत्र स्तः ।

29. मयूरौ कुत्र स्तः ? मयूरौ एकत्र स्तः ।

30. मित्रौ कुत्र स्तः ? मित्रौ एकत्र स्तः ।

31. पुत्रौ कुत्र स्तः ? पुत्रौ एकत्र स्तः ।

32. महिलाः कुत्र सन्ति ? महिलाः एकत्र सन्ति ।

33. सेविकाः कुत्र सन्ति ? सेविकाः एकत्र सन्ति ।

34. चटकाः कुत्र सन्ति ? चटकाः एकत्र सन्ति ।

35. दोला कुत्र अस्ति ? दोला एकत्र अस्ति ।

 

 ६. भोजनशालायां किं किम् अस्ति इति पञ्चभिः वाक्यैः लिखन्तु । 

यथा - भोजनशालायां पाचकः अस्ति । 

(सूचकपदानि - पाचकः, पात्रम्, तण्डुलाः, शाकानि, अग्निः, जलम्)

उत्तरम्: -       भोजनशालायां पाचकः अस्ति । 

भोजनशालायां पात्रम् अस्ति । 

भोजनशालायां तण्डुलाः सन्ति । 

भोजनशालायां शाकानि सन्ति । 

भोजनशालायां अग्निः अस्ति । 

भोजनशालायां जलम् अस्ति । 

   

७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु । 

(क) अमितः गृहात् बहिः गच्छति । 

उत्तरम्: - बहिः

(ख) एकः वानरः वृक्षस्य उपरि तिष्ठति । 

उत्तरम्: - उपरि

(ग) सः फलानि अधः क्षिपति । 

उत्तरम्: - अधः

(घ) तत्र एकः बिडालः अस्ति । 

उत्तरम्: - तत्र

(ङ) बिडालः गृहस्य अन्तः प्रविशति । 

उत्तरम्: - अन्तः

 

 ८. उदाहरणानुसारं कः कुत्र अस्तिकुत्र नास्ति इति लिखन्तु ।

    यथा – 

    

उत्तरम्: -

 १.   सिंहः वने अस्ति । सिंहः कार्यालये नास्ति ।

२.   छात्रः आकाशे नास्ति । छात्रः विद्यालये अस्ति ।

३.   मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति ।

४.   मधुरता लड्डुके अस्ति । मधुरता कषाये नास्ति ।

५.   उष्णता सूर्ये अस्ति । उष्णता चन्द्रे नास्ति ।

६.   वानरः नद्यां नास्ति । वानरः वृक्षे अस्ति ।  

७.   नौका जले अस्ति । नौका पर्वते नास्ति ।  

८.   अज्ञानं पण्डिते नास्ति । अज्ञानं मूर्खे अस्ति ।   

९.   चन्द्रः अमावस्यायां नास्ति । चन्द्रः पूर्णिमायां अस्ति ।  

१०.    अवकाशः सोमवासरे नास्ति । अवकाशः रविवासरे अस्ति ।






07 - मञ्जुलमञ्जूषा सुन्दरसुरभाषा

 

अभ्यास प्रश्न -

 

1.    अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत  -

(क) सुन्दरसुरभाषा कस्य वचनातीता ?

उत्तरम् - वेदानां |

 

(ख) संस्कृतभाषा कुत्र विजयते ?

उत्तरम् - विश्वे |

 

(ग) संस्कृतभाषा कस्य आशा ?

उत्तरम् - जनानाम् |

 

(घ) संस्कृते कति रसाः सन्ति ?

उत्तरम् - नव |

 

(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?

उत्तरम् - संस्कृतभाषायाः |

 

  

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -   

(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?

उत्तरम् - संस्कृतभाषा सामान्य जनानां जीवनस्य आशा अस्ति । 

 

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?

उत्तरम् – वेद – उपनिषद् – वेदान्त – पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति । 

 

(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?

उत्तरम् - शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्तैः नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते । 

 

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?

उत्तरम् - संस्कृतभाषा वेदेषु, उपनिषत्सु, पुराणेतिहासकाव्येषु, दर्शनेषु, व्याकरणेषु, ज्योतिष-आयुर्वेद-गणित-विज्ञानशास्त्रेषु च विहरति ।

 

(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?

उत्तरम् - अत्र संस्कृतभाषायाः सम्बोधनपदानि यथा 'हे संस्कृत', 'हे देववाणी', 'हे जननी' इत्यादीनि प्रयुक्तानि ।

 

  

. रेखा‌ङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -

(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः। 

उत्तरम् -  मुनिगणाः कस्याः विकासं कृतवन्तः?

 

(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति। 

उत्तरम् -  सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?

 

(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः। 

उत्तरम् -  कवयः अपि कीदृशानि काव्यानि रचितवन्तः?

 

(घ) संस्कृतभाषा पृथिव्यां विहरति। 

उत्तरम् -  संस्कृतभाषा कुत्र विहरति?

 

(ङ) संस्कृतभाषा विविधभाषाः परिपोषयति। 

उत्तरम् -  संस्कृतभाषा काः परिपोषयति?

 

(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति। 

उत्तरम् -  वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?

 

  

4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत -

उत्तरम् -

पदम्

विभक्तिः

वचनम्

मातः

संबोधनम्

एकवचनम्

तव

षष्ठी

एकवचनम्

मञ्जूषा

प्रथमा

एकवचनम्

संस्कृतिः

प्रथमा

एकवचनम्

जनानाम्

षष्ठी

बहुवचनम्

जीवनस्य

षष्ठी

एकवचनम्

धरायाम्

सप्तमी

एकवचनम्

शास्त्रेषु

सप्तमी

बहुवचनम्

 

5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत -

उत्तरम् -

(क) अयि मातस्तव पोषणक्षमता        -        मम वचनातीता, सुन्दरसुरभाषा |

(ख) वेदव्यास-वाल्मीकि-मुनीनां        -        कालिदासबाणादिकवीनाम् |

(ग) पौराणिक-सामान्यजनानाम्         -        जीवनस्य आशा, सुन्दरसुरभाषा |

(घ) श्रुतिसुखनिनदे सकलप्रमोदे        -        स्मृतिहितवरदे सरसविनोदे |

(ङ) वैद्यव्योम-शास्त्रादिविहारा          -        विजयते धरायाम् |

 

 6. उदाहरणानुसारं अधः प्रदत्तानां पदानाम् एकपदेन अर्थ लिखत -

यथा,   देवस्य आलयः         =       देवालयः

 उत्तरम् -       (क) सुराणां भाषा      =       सुरभाषा 

(ख) सुन्दरी सुरभाषा  =       सुन्दरसुरभाषा 

(ग) नवरसैः रुचिरा    =       नवरसरुचिरा 

(घ) पोषणस्य क्षमता   =       पोषणक्षमता 

(ङ) मञ्जुला भाषा     =       मञ्जुलभाषा 

 

 ७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत -

यथा – मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा ।

उत्तरम् –

(क) अयि मातः तव पोषणक्षमता आशा वचनातीता । 

(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम् । 

(ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः 

(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे । 

(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव वेदविषय एषा सुन्दरसुरभाषा । 

(च) नवरस-रुचिरालङ्कृतिधारा मम -वेदान्तविचारा । 

(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा ।

 

८. अधोलिखितविकल्पेषु प्रस‌ङ्गानुसारम् अर्थं चिनुत -

(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः?

उत्तरम् -  (iii) मनोहररूपेण संकलिता |

 

(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?

उत्तरम् -  (iii) पौराणिक-सामान्यजनानाम् |

 

(ग) सुन्दरसुरभाषा कुत्र विजयते ?

उत्तरम् -  (iii) धरायाम् |

 

(घ) सुन्दरसुरभाषायां किं नास्ति ?

उत्तरम् -  (iv) अशुद्धिः |

 

(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?

उत्तरम् -  (ii) मातः |


10 - त्वं आपणं गच्छ

  वयम् अभ्यासं कुर्मः   १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु   । उत्तरम्: लिखतु लिखत...