संस्कृतम् , संस्कारः, संस्कृतिः |
1. वाङ्मयं तपः
2. नास्ति त्यागसमं सुखम्
3. रमणीया हि सृष्टिः एषा
4. आज्ञा गुरूणां हि अविचारणीया
5. अभ्यासवशगं मनः
6. राष्ट्रं संरक्ष्यमेव हि
7. साधुवृत्तिं समाचरेत्
8. तिरुक्कुलरल् - सूक्ति - सौरभम्
9. सुस्वागतं भो ! अरुणाचलेऽस्मिन्
10. कालोऽहम्
11. किं किम् उपादेयम्
अभ्यास प्रश्न १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें