संस्कृतम् , संस्कारः, संस्कृतिः |
पत्र - लेखनम्
शब्दरूपाणि
धातुरूपाणि
उपसर्गाः
अव्यय - अर्थ
अव्यय - उदाहरणम्
कारक एवं उपपद - विभक्ति
कारक एवं उपपद - विभक्ति - 1
मतुप् - प्रत्ययः
अभ्यास प्रश्न १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें