शुचिपर्यावरणम् - प्रश्नोत्तराणि

शुचिपर्यावरणम्  -  प्रश्नोत्तराणि 

 

प्रश्न 1. एकपदेन उत्तरं लिखत-                                    

(क) अत्र जीवितं कीदृशं जातम्?
उत्तराणि: दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?                    

उत्तराणि: कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तराणि: भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तराणि: मानवाय

(ङ) केषां माला रमणीया?
उत्तराणि: ललितलतानां

 

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तराणि: कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तराणि: यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तराणि: अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तराणि: कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तराणि: स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तराणि: अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

 

 

प्रश्न 3. सन्धिं / सन्धिविच्छेदं कुरुत-

(क) प्रकृतिः + _________ = प्रकृतिरेव                       उत्तराणि: एव

(ख) स्यात् + _________ + _________ = स्यान्नैव   उत्तराणि: , एव

(ग) _________ + अनन्ता = ह्यनन्ताः                         उत्तराणि: हि

(घ) बहिः + अन्तः + जगति = _________                  उत्तराणि: बहिरन्तर्जगति

(ङ) _________ + नगरात् = अस्मान्नगरात्                 उत्तराणि: अस्मात्

(च) सम् + चरणम् = _________                               उत्तराणि: पञ्चरणम्

(छ) धूमम् + मुञ्चति = _________                             उत्तराणि: धूमंमुञ्चति

 

 

प्रश्न 4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

( भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः )

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति।                                  उत्तराणि: भृशम्

(ख) ___________ जीवन दुर्वहम् अस्ति।                                                  उत्तराणि: अत्र

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ___________ लाभदायकं भवति।          उत्तराणि: अपि

(घ) पर्यावरणस्य संरक्षणम् ___________ प्रकृतेः आराधना।                         उत्तराणि: एव

(ङ) ___________ समयस्य सदुपयोगः करणीयः।                                       उत्तराणि: सदा

(च) भूकम्पित-समये ___________ गमनमेव उचितं भवति।                        उत्तराणि: बहिः

(छ) ___________ हरीतिमा ___________ शुचि पर्यावरणम्।                उत्तराणि: यत्र, तत्र

 

 

प्रश्न 5 (अ). अधोलिखितानां पदानां पर्यायपदं लिखत-

(क) सलिलम् – _________
(
ख) आम्रम् – _________
(
ग) वनम् – _________
(
घ) शरीरम् – _________
(
ङ) कुटिलम् – _________
(
च) पाषाणः – _________
 

उत्तराणि:
(
क) जलम्
(
ख) रसालम्
(
ग) कान्तारम्
(
घ) तनुः
(
ङ) वक्रम्
(
च) प्रस्तर:

 

 

प्रश्न 5 (आ). अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम् – ___________
(
ख) दूषितम् – ___________
(
ग) गृह्णन्ती – ___________
(
घ) निर्मलम् – ___________
(
ङ) दानवाय – ___________
(
च) सान्ताः – ___________


उत्तराणि:
(
क) दुष्करम्
(
ख) निर्मलं
(
ग) मुञ्चति
(
घ) दुषितं
(
ङ) मानवाय
(
च) ध्वानम्

प्रश्न 6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

उत्तराणि:
(
ख) हरिततरूणाम् – कर्मधारय समास
(
ग) ललितलतानाम् – कर्मधारय समास
(
घ) नवमालिका – कर्मधारय समास
(
ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(
च) कज्जलमलिनम् – कर्मधारय समास
(
छ) दुर्दान्तैर्दशनै – कर्मधारय समास

 

 

प्रश्न 7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तराणि: कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तराणि: केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तराणि: के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तराणि: केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तराणि: कस्याः

 

 

एक टिप्पणी भेजें

0 टिप्पणियाँ